(16) 1. Saddhammavaggo

1. Paṭhamasammattaniyāmasuttavaṇṇanā

151. Catutthassa paṭhame abhabbo niyāmaṃ okkamituṃ kusalesu dhammesu sammattanti kusalesu dhammesu sammattabhūtaṃ magganiyāmaṃ okkamituṃ abhabbo abhājanaṃ. Kathaṃ paribhotītiādīsu ‘‘kiṃ kathā nāma esā’’ti vadanto kathaṃ paribhoti nāma. ‘‘Kiṃ nāmesa katheti, kiṃ ayaṃ jānātī’’ti vadanto kathikaṃ paribhoti nāma. ‘‘Mayaṃ kiṃ jānāma, kuto amhākaṃ etaṃ sotuṃ bala’’nti vadanto attānaṃ paribhoti nāma. Vipariyāyena sukkapakkho veditabbo.

2. Dutiyasammattaniyāmasuttavaṇṇanā

152. Dutiye anaññāte aññātamānīti aviññātasmiṃyeva ‘‘viññātamidaṃ mayā’’ti evaṃmānī.

3. Tatiyasammattaniyāmasuttavaṇṇanā

153. Tatiye makkhī dhammaṃ suṇātīti makkhī hutvā guṇamakkhanacittena dhammaṃ suṇāti. Upārambhacittoti niggahāropanacitto. Randhagavesīti guṇarandhaṃ guṇacchiddaṃ gavesanto.

4. Paṭhamasaddhammasammosasuttavaṇṇanā

154. Catutthe na sakkaccaṃ dhammaṃ suṇantīti ohitasotā sukatakārino hutvā na suṇanti . Na pariyāpuṇantīti yathāsutaṃ dhammaṃ vaḷañjantāpi sakkaccaṃ na vaḷañjenti. Pañcamaṃ uttānameva.

6. Tatiyasaddhammasammosasuttavaṇṇanā

156. Chaṭṭhe appaṭisaraṇoti appatiṭṭho. Ācariyā hi suttantassa paṭisaraṇaṃ nāma, tesaṃ abhāvā appaṭisaraṇo hoti. Sesamettha heṭṭhā vuttanayameva.

7. Dukkathāsuttavaṇṇanā

157. Sattame puggalaṃ upanidhāyāti taṃ taṃ puggalaṃ upanikkhipitvā, sakkhiṃ katvāti attho. Kacchamānāyāti kathiyamānāya. Sesamettha aṭṭhamañca uttānatthamevāti.

9. Udāyīsuttavaṇṇanā

159. Navame anupubbiṃ kathaṃ kathessāmīti dānānantaraṃ sīlaṃ, sīlānantaraṃ sagganti evaṃ desanānupubbiṃ kathaṃ vā, yaṃ yaṃ suttapadaṃ vā gāthāpadaṃ vā nikkhittaṃ hoti, tassa tassa anurūpakathaṃ kathessāmīti cittaṃ upaṭṭhapetvā paresaṃ dhammo desetabbo. Pariyāyadassāvīti tassa tassa atthassa taṃ taṃ kāraṇaṃ dassento. Kāraṇañhi idha pariyāyoti vuttaṃ. Anuddayataṃ paṭiccāti ‘‘mahāsambādhappatte satte sambādhato mocessāmī’’ti anukampaṃ āgamma. Na āmisantaroti na āmisahetuko, attano catupaccayalābhaṃ anāsīsantoti attho. Attānañca parañca anupahaccāti attukkaṃsanaparavambhanādivasena attānañca parañca guṇupaghātena anupahantvā.

10. Duppaṭivinodayasuttavaṇṇanā

160. Dasame duppaṭivinodayāti yāni hassādīni kiccāni nipphādetuṃ ṭhānāni uppannāni honti, tesu matthakaṃ asampattesu antarāyeva dunnīhārā duvikkhambhayā honti. Paṭibhānanti kathetukāmatā vuccati. Imāni pañca duppaṭivinodayāni, na suppaṭivinodayāni. Upāyena pana kāraṇena anurūpāhi paccavekkhaṇaanusāsanādīhi sakkā paṭivinodetunti.

Saddhammavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app