(11) 1. Phāsuvihāravaggo

1. Sārajjasuttavaṇṇanā

101. Tatiyassa paṭhame vesārajjakaraṇāti visāradabhāvāvahā. Sārajjaṃ hotīti domanassaṃ hoti.

2. Ussaṅkitasuttavaṇṇanā

102. Dutiye ussaṅkitaparisaṅkitoti ussaṅkito ca parisaṅkito ca. Api akuppadhammopīti api akuppadhammo khīṇāsavo samānopi parehi pāpabhikkhūhi ussaṅkitaparisaṅkito hotīti attho. Vesiyāgocarotiādīsu vesiyā vuccanti rūpūpajīviniyo, tā gocaro assāti vesiyāgocaro, tāsaṃ gehaṃ abhiṇhagamanoti attho. Sesapadesupi eseva nayo. Tattha pana vidhavāti matapatikā. Thullakumārikāti mahallikakumārikāyo.

3. Mahācorasuttavaṇṇanā

103. Tatiye ito bhogena paṭisantharissāmīti ito mama sāpateyyato bhogaṃ gahetvā tena paṭisanthāraṃ karissāmi, tassa ca mama ca antaraṃ pidahissāmīti attho. Gahaṇānīti parasantakānaṃ bhaṇḍānaṃ gahaṇāni. Guyhamantāti guhitabbamantā. Antaggāhikāyāti sassataṃ vā ucchedaṃ vā gahetvā ṭhitāya. Sesamettha uttānatthameva. Catutthe sabbaṃ heṭṭhā vuttanayameva.

5. Phāsuvihārasuttavaṇṇanā

105. Pañcame mettaṃ kāyakammanti mettacittena pavattitaṃ kāyakammaṃ. Āvi ceva raho cāti sammukhe ceva parammukhe ca. Itaresupi eseva nayo. Yāni tāni sīlānītiādi catupārisuddhisīlavasena vuttaṃ. Samādhisaṃvattanikānīti maggasamādhiphalasamādhinibbattakāni. Sīlasāmaññagatoti samānasīlataṃ gato, ekasadisasīlo hutvāti attho. Takkarassāti yo naṃ karoti, tassa. Iti imasmiṃ sutte sīlaṃ missakaṃ kathitaṃ, diṭṭhi vipassanāsammādiṭṭhīti.

6. Ānandasuttavaṇṇanā

106. Chaṭṭhe no ca paraṃ adhisīle sampavattā hotīti paraṃ sīlabhāvena na garahati na upavadati. Attānupekkhīti attanova katākataṃ jānanavasena attānaṃ anupekkhitā. No parānupekkhīti parassa katākatesu abyāvaṭo. Apaññātoti apākaṭo appapuñño. Apaññātakenāti apaññātabhāvena apākaṭatāya mandapuññatāya. No paritassatīti paritāsaṃ nāpajjati. Iti imasmiṃ sutte khīṇāsavova kathito.

7-8. Sīlasuttādivaṇṇanā

107-108. Sattame sīlasamādhipaññā missikā kathitā, vimutti arahattaphalaṃ , vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ lokiyameva. Aṭṭhamepi eseva nayo. Paccavekkhaṇañāṇaṃ panettha asekhassa pavattattā asekhanti vuttaṃ.

9-10. Cātuddisasuttādivaṇṇanā

109-110. Navame cātuddisoti catūsu disāsu appaṭihatacāro. Imasmimpi sutte khīṇāsavova kathito. Dasame alanti yutto. Idhāpi khīṇāsavova kathito.

Phāsuvihāravaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app