8. Vinayavaggo

1. Paṭhamavinayadharasuttavaṇṇanā

75. Aṭṭhamassa paṭhame āpattiṃ jānātīti āpattiṃyeva āpattīti jānāti. Sesapadesupi eseva nayo.

2. Dutiyavinayadharasuttavaṇṇanā

76. Dutiye svāgatānīti suāgatāni suppaguṇāni. Suvibhattānīti koṭṭhāsato suṭṭhu vibhattāni . Suppavattīnīti āvajjitāvajjitaṭṭhāne suṭṭhu pavattāni daḷhappaguṇāni. Suvinicchitānīti suṭṭhu vinicchitāni. Suttasoti vibhaṅgato. Anubyañjanasoti khandhakaparivārato.

3. Tatiyavinayadharasuttavaṇṇanā

77. Tatiye vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na sakkā hoti gahitaggahaṇaṃ vissajjāpetuṃ.

9. Satthusāsanasuttavaṇṇanā

83. Navame ekoti adutiyo. Vūpakaṭṭhoti kāyena gaṇato, cittena kilesehi vūpakaṭṭho vivekaṭṭho dūrībhūto. Appamattoti satiavippavāse ṭhito. Pahitattoti pesitatto. Nibbidāyāti vaṭṭe ukkaṇṭhanatthāya. Virāgāyāti rāgādīnaṃ virajjanatthāya. Nirodhāyāti appavattikaraṇatthāya. Vūpasamāyāti kilesavūpasamāya appavattiyā. Abhiññāyāti tilakkhaṇaṃ āropetvā abhijānanatthāya. Sambodhāyāti maggasaṅkhātassa sambodhassa atthāya. Nibbānāyāti nibbānassa sacchikaraṇatthāya.

10. Adhikaraṇasamathasuttavaṇṇanā

84. Dasame adhikaraṇāni samenti vūpasamentīti adhikaraṇasamathā. Uppannuppannānanti uppannānaṃ uppannānaṃ. Adhikaraṇānanti vivādādhikaraṇaṃ anuvādādhikaraṇaṃ āpattādhikaraṇaṃ kiccādhikaraṇanti imesaṃ catunnaṃ. Samathāya vūpasamāyāti samathatthañceva vūpasamanatthañca. Sammukhāvinayo dātabbo…pe… tiṇavatthārakoti ime satta samathā dātabbā. Tesaṃ vinicchayo vinayasaṃvaṇṇanato (cūḷava. aṭṭha. 186-187 ādayo) gahetabbo. Apica dīghanikāye saṅgītisuttavaṇṇanāyampi (dī. ni. aṭṭha. 3.331 adhikaraṇasamathasattakavaṇṇanā) vitthāritoyeva, tathā majjhimanikāye sāmagāmasuttavaṇṇanāyāti (ma. ni. aṭṭha. 3.46).

Vinayavaggo aṭṭhamo.

Ito parāni satta suttāni uttānatthāneva. Na hettha kiñci heṭṭhā avuttanayaṃ nāma atthīti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Sattakanipātassa saṃvaṇṇanā niṭṭhitā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app