6. Abyākatavaggo

1. Abyākatasuttavaṇṇanā

54. Chaṭṭhavaggassa paṭhame abyākatavatthūsūti ekaṃsādivasena akathitavatthūsu. Tathāgatoti satto. Diṭṭhigatametanti micchādiṭṭhimattakametaṃ, na tāya diṭṭhiyā gahitasatto nāma atthi. Paṭipadanti ariyamaggaṃ. Na chambhatīti diṭṭhivasena na kampati. Sesapadesupi eseva nayo. Taṇhāgatanti diṭṭhitaṇhā. Saññāgatādīsupi eseva nayo. Diṭṭhisaññā eva hettha saññāgataṃ, diṭṭhinissitamānoyeva diṭṭhimaññitameva vā maññitaṃ, diṭṭhipapañcova papañcitaṃ, diṭṭhupādānameva upādānaṃ, diṭṭhiyā virūpaṃ paṭisaraṇabhāvoyeva vippaṭisāro nāmāti veditabbo. Ettha ca diṭṭhiggahaṇena dvāsaṭṭhi diṭṭhiyo, diṭṭhinirodhagāminipaṭipadāgahaṇena sotāpattimaggo gahitoti.

2. Purisagatisuttavaṇṇanā

55. Dutiye purisagatiyoti purisassa ñāṇagatiyo. Anupādāparinibbānanti apaccayanibbānaṃ. No cassāti atīte attabhāvanibbattakaṃ kammaṃ no ce abhavissa. No ca me siyāti etarahi me ayaṃ attabhāvo na siyā. Na bhavissatīti etarahi me anāgatattabhāvanibbattakaṃ kammaṃ na bhavissati. Na ca me bhavissatīti anāgate me attabhāvo na bhavissati. Yadatthi yaṃ bhūtanti yaṃ atthi yaṃ bhūtaṃ paccuppannakkhandhapañcakaṃ. Taṃ pajahāmīti upekkhaṃ paṭilabhatīti taṃ tattha chandarāgappahānena pajahāmīti vipassanupekkhaṃ paṭilabhati. Bhave na rajjatīti atīte khandhapañcake taṇhādiṭṭhīhi na rajjati. Sambhave na rajjatīti anāgatepi tatheva na rajjati. Atthuttaripadaṃ santanti uttari santaṃ nibbānapadaṃ nāma atthi. Sammappaññāya passatīti taṃ sahavipassanāya maggapaññāya sammā passati. Na sabbena sabbanti ekaccānaṃ kilesānaṃ appahīnattā saccapaṭicchādakassa tamassa sabbaso aviddhaṃsitattā na sabbākārena sabbaṃ. Haññamāneti saṇḍāsena gahetvā muṭṭhikāya koṭṭiyamāne. Antarāparinibbāyīti upapattisamanantarato paṭṭhāya āyuno vemajjhaṃ anatikkamitvā etthantare kilesaparinibbānena parinibbuto hoti. Anupahacca talanti ākāsatalaṃ anupahacca anatikkamitvā , bhūmiṃ appatvā ākāseyeva nibbāyeyyāti imāhi tīhi upamāhi tayo antarāparinibbāyī dassitā.

Upahaccaparinibbāyīti āyuvemajjhaṃ atikkamitvā pacchimakoṭiṃ appatvā parinibbuto hoti. Upahacca talanti jalamānā gantvā ākāsatalaṃ atikkamitvā pathavītalaṃ vā upahanitvā pathaviyaṃ patitamattāva nibbāyeyya. Asaṅkhārena appayogena kilese khepetvā parinibbāyīti asaṅkhāraparinibbāyī. Sasaṅkhārena sappayogena kilese khepetvā parinibbāyīti sasaṅkhāraparinibbāyī. Gacchanti nirārakkhaṃ araññaṃ. Dāyanti sārakkhaṃ abhayatthāya dinnaṃ araññaṃ. Sesamettha uttānatthameva. Imasmiṃ sutte ariyapuggalāva kathitāti.

3. Tissabrahmāsuttavaṇṇanā

56. Tatiye bhikkhuniyoti mahāpajāpatiyā parivārā pañcasatā bhikkhuniyo. Vimuttāti pañcahi vimuttīhi vimuttā. Anupādisesāti upādānasesaṃ aṭṭhapetvā pañcahi vimuttīhi anavasesāhipi vimuttā. Saupādisese vā saupādisesoti saupādānasese puggale ‘‘saupādānaseso aya’’nti. Itarasmimpi eseva nayo. Tissoti therassa saddhivihārikabrahmā. Anulomikānīti paṭipattiyā anulomāni vivittāni antimapariyantimāni. Indriyānīti saddhādīni vipassanindriyāni. Samannānayamānoti samannāhāre ṭhapayamāno. Na hi pana teti idaṃ kasmā ārabhi? Sattamassa puggalassa dassanatthaṃ. Sattamo hi saddhānusāripuggalo na dassito. Atha bhagavā balavavipassakavasena taṃ dassento evamāha. Tattha sabbanimittānanti sabbesaṃ niccanimittādīnaṃ. Animittanti balavavipassanāsamādhiṃ.

4. Sīhasenāpatisuttavaṇṇanā

57. Catutthe maccharīti pañcamaccherayutto. Kadariyoti thaddhamacchariyo, paresaṃ diyyamānampi vāreti. Anuppadānaratoti punappunaṃ dānaṃ dadamānova ramati. Anukampantāti ‘‘ko ajja amhehi anuggahetabbo, kassa deyyadhammaṃ vā paṭiggaṇheyyāma, dhammaṃ vā deseyyāmā’’ti evaṃ cittena anukampamānā.

5. Arakkheyyasuttavaṇṇanā

58. Pañcame nimittanti dhammanimittampi puggalanimittampi. Ayañhi attanā desitadhamme ekapadampi durakkhātaṃ aniyyānikaṃ apassanto dhammanimittaṃ na samanupassati, ‘‘durakkhāto tayā dhammo na svākkhāto’’ti uṭṭhahitvā paṭippharantaṃ ekaṃ puggalampi apassanto puggalanimittaṃ na samanupassati nāma. Sesadvayepi eseva nayo. Chaṭṭhasattamāni uttānāneva.

8. Pacalāyamānasuttavaṇṇanā

61. Aṭṭhame pacalāyamānoti taṃ gāmaṃ upanissāya ekasmiṃ vanasaṇḍe samaṇadhammaṃ karonto sattāhaṃ caṅkamanavīriyena nimmathitattā kilantagatto caṅkamanakoṭiyaṃ pacalāyamāno nisinno hoti. Pacalāyasi noti niddāyasi nu. Anumajjitvāti parimajjitvā. Ālokasaññanti middhavinodanaālokasaññaṃ. Divāsaññanti divātisaññaṃ. Yathā divā tathā rattinti yathā divā ālokasaññā adhiṭṭhitā, tathā naṃ rattimpi adhiṭṭhaheyyāsi. Yathā rattiṃ tathā divāti yathā ca te rattiṃ ālokasaññā adhiṭṭhitā, tathā naṃ divāpi adhiṭṭhaheyyāsi. Sappabhāsanti dibbacakkhuñāṇatthāya sahobhāsaṃ. Pacchāpuresaññīti purato ca pacchato ca abhiharaṇasaññāya saññāvā. Antogatehi indriyehīti bahi avikkhittehi anto anupaviṭṭheheva pañcahi indriyehi. Middhasukhanti niddāsukhaṃ. Ettakena ṭhānena bhagavā therassa middhavinodanakammaṭṭhānaṃ kathesi. Soṇḍanti mānasoṇḍaṃ. Kiccakaraṇīyānīti ettha avassaṃ kattabbāni kiccāni, itarāni karaṇīyāni. Maṅkubhāvoti nittejatā domanassatā. Ettakena ṭhānena satthārā therassa bhikkhācāravattaṃ kathitaṃ.

Idāni bhasse pariyantakāritāya samādapetuṃ tasmātihātiādimāha. Tattha viggāhikakathanti ‘‘na tvaṃ imaṃ dhammavinayaṃ ājānāsī’’tiādinayappavattā viggāhikakathā. Nāhaṃ moggallānātiādi pāpamittasaṃsaggavivajjanatthaṃ vuttaṃ. Kittāvatā nu khoti kittakena nu kho. Taṇhāsaṅkhayavimutto hotīti taṇhāsaṅkhaye nibbāne taṃ ārammaṇaṃ katvā vimuttacittatāya taṇhāsaṅkhayavimutto nāma saṃkhittena kittāvatā hoti. Yāya paṭipattiyā taṇhāsaṅkhayavimutto hoti, tameva khīṇāsavassa bhikkhuno pubbabhāgapaṭipadaṃ saṃkhittena desethāti pucchati. Accantaniṭṭhoti khayavayasaṅkhātaṃ antaṃ atītāti accantā, accantā niṭṭhā assāti accantaniṭṭho, ekantaniṭṭho satataniṭṭhoti attho. Accantayogakkhemīti accantaṃ yogakkhemī, niccayogakkhemīti attho. Accantabrahmacārīti accantaṃ brahmacārī, niccabrahmacārīti attho. Accantaṃ pariyosānamassāti purimanayeneva accantapariyosāno. Seṭṭho devamanussānanti devānañca manussānañca seṭṭho uttamo. Evarūpo bhikkhu kittāvatā hoti, saṅkhepeneva tassa paṭipattiṃ kathethāti yācati.

Sabbe dhammā nālaṃ abhinivesāyāti ettha sabbe dhammā nāma pañcakkhandhā dvādasāyatanāni aṭṭhārasa dhātuyo, te sabbepi taṇhādiṭṭhivasena abhinivesāya nālaṃ na pariyattā na samattā na yuttā. Kasmā? Gahitākārena atiṭṭhanato. Te hi niccā sukhā attāti gahitāpi aniccā dukkhā anattāva sampajjanti. Tasmā nālaṃ abhinivesāya. Abhijānātīti aniccaṃ dukkhaṃ anattāti ñātapariññāya abhijānāti. Parijānātīti tatheva tīraṇapariññāya parijānāti. Yaṃkiñci vedananti antamaso pañcaviññāṇasampayuttaṃ yaṃkiñci appamattakampi vedanaṃ anubhavati. Iminā bhagavā therassa vedanāvasena ca vinivaṭṭetvā arūpapariggahaṃ dassesi.

Aniccānupassīti aniccato anupassanto. Virāgānupassīti ettha dve virāgā khayavirāgo ca accantavirāgo ca. Tattha saṅkhārānaṃ khayaṃ khayato passanā vipassanāpi, accantavirāgaṃ nibbānaṃ virāgato dassanamaggañāṇampi virāgānupassanā. Tadubhayasamaṅgipuggalo virāgānupassī nāma. Taṃ sandhāya vuttaṃ – ‘‘virāgānupassī’’ti, virāgato anupassantoti attho. Nirodhānupassimhipi eseva nayo. Nirodhopi hi khayanirodho accantanirodhoti duvidhoyeva. Paṭinissaggānupassīti ettha paṭinissaggo vuccati vossaggo. So ca pariccāgavossaggo pakkhandanavossaggoti duvidho hoti. Tattha pariccāgavossaggoti vipassanā. Sā hi tadaṅgavasena kilese ca khandhe ca vossajati. Pakkhandanavossaggoti maggo. So hi nibbānaṃ ārammaṇato pakkhandati. Dvīhipi vā kāraṇehi so vossaggoyeva, samucchedavasena khandhānaṃ kilesānañca vossajanato nibbāne ca pakkhandanato. Tasmā kilese ca khandhe ca pariccajatīti pariccāgavossaggo. Nirodhāya nibbānadhātuyā cittaṃ pakkhandatīti pakkhandanavossaggoti ubhayampetaṃ magge sameti. Tadubhayasamaṅgī puggalo imāya paṭinissaggānupassanāya samannāgatattā paṭinissaggānupassī nāma hoti. Taṃ sandhāyetaṃ vuttaṃ. Na kiñci loke upādiyatīti kiñci ekampi saṅkhāragataṃ taṇhāvasena na upādiyati na gaṇhāti na parāmasati. Anupādiyaṃ na paritassatīti aggaṇhanto taṇhāparitassanāya na paritassati. Paccattaṃyeva parinibbāyatīti sayameva kilesaparinibbānena parinibbāyati. Khīṇā jātītiādinā panassa paccavekkhaṇā dassitā. Iti bhagavā saṃkhittena khīṇāsavassa pubbabhāgappaṭipadaṃ pucchito saṃkhitteneva kathesi. Idaṃ pana suttaṃ therassa ovādopi ahosi vipassanāpi. So imasmiṃyeva sutte vipassanaṃ vaḍḍhetvā arahattaṃ pattoti.

9. Mettasuttavaṇṇanā

62. Navame mā, bhikkhave, puññānaṃ bhāyitthāti puññāni karontā tesaṃ mā bhāyittha. Mettacittaṃ bhāvesinti tikacatukkajjhānikāya mettāya sampayuttaṃ paṇītaṃ katvā cittaṃ bhāvesinti dasseti. Saṃvaṭṭamāne sudāhanti saṃvaṭṭamāne sudaṃ ahaṃ. Saṃvaṭṭamāneti jhāyamāne vipajjamāne. Dhammikoti dasakusaladhammasamannāgato. Dhammarājāti tasseva vevacanaṃ. Dhammena vā laddharajjattā dhammarājā. Cāturantoti puratthimasamuddādīnaṃ catunnaṃ samuddānaṃ vasena cāturantāya pathaviyā issaro. Vijitāvīti vijitasaṅgāmo. Janapado tasmiṃ thāvariyaṃ thirabhāvaṃ pattoti janapadatthāvariyappatto. Parosahassanti atirekasahassaṃ. Sūrāti abhīruno. Vīraṅgarūpāti vīrānaṃ aṅgaṃ vīraṅgaṃ, vīriyassetaṃ nāmaṃ. Vīraṅgarūpametesanti vīraṅgarūpā. Vīriyajātikā vīriyasabhāvā vīriyamayā viya akilāsuno divasampi yujjhantā na kilamantīti vuttaṃ hoti. Sāgarapariyantanti cakkavāḷapabbataṃ sīmaṃ katvā ṭhitasamuddapariyantaṃ. Adaṇḍenāti dhanadaṇḍenapi chejjabhejjānusāsanena satthadaṇḍenapi vināyeva. Asatthenāti ekatodhārādinā paraviheṭhanasatthenapi vināyeva. Dhammena abhivijiyāti ehi kho, mahārājāti evaṃ paṭirājūhi sampaṭicchitāgamano ‘‘pāṇo na hantabbo’’tiādinā dhammeneva vuttappakāraṃ pathaviṃ abhivijinitvā.

Sukhesinoti sukhapariyesake satte āmanteti. Suññabrahmūpagoti suññabrahmavimānūpago. Pathaviṃ imanti imaṃ sāgarapariyantaṃ mahāpathaviṃ. Asāhasenāti na sāhasikakammena. Samena manusāsitanti samena kammena anusāsiṃ. Tehi etaṃ sudesitanti tehi saṅgāhakehi mahākāruṇikehi buddhehi etaṃ ettakaṃ ṭhānaṃ sudesitaṃ sukathitaṃ. Pathabyoti puthavisāmiko.

10. Bhariyāsuttavaṇṇanā

63. Dasame kevaṭṭā maññe macchavilopeti kevaṭṭānaṃ macchapacchiṃ otāretvā ṭhitaṭṭhāne jāle vā udakato ukkhittamatte macchaggāhakānaṃ mahāsaddo hoti, taṃ sandhāyetaṃ vuttaṃ. Sujātāti visākhāya kaniṭṭhā. Sā neva sassuṃ ādiyatīti sassuyā kattabbavattaṃ nāma atthi, taṃ na karoti, sassūtipi naṃ na gaṇeti. Na sasuraṃ ādiyatīti vacanaṃ na gaṇhāti. Evaṃ anādaratāyapi aggahaṇenapi na ādiyati nāma. Sesesupi eseva nayo. Evaṃ anāthapiṇḍiko suṇisāya ācāraṃ gahetvā satthu purato nisīdi. Sāpi sujātā ‘‘kiṃ nu kho ayaṃ seṭṭhi dasabalassa santike mayhaṃ guṇaṃ kathessati udāhu aguṇa’’nti gantvā avidūre saddaṃ suṇantī aṭṭhāsi. Atha naṃ satthā ehi sujāteti āmantesi.

Ahitānukampinīti na hitānukampinī. Aññesūti parapurisesu. Atimaññateti omānāti mānavasena atimaññati. Dhanena kītassāti dhanena kītā assa. Vadhāya ussukā vadhituṃ ussukkamāpannā. Yaṃ itthiyā vindati sāmiko dhananti itthiyā sāmiko yaṃ dhanaṃ labhati. Appampi tassa apahātumicchatīti thokatopi assa harituṃ icchati, uddhane āropitaukkhaliyaṃ pakkhipitabbataṇḍulatopi thokaṃ haritumeva vāyamati. Alasāti nisinnaṭṭhāne nisinnāva ṭhitaṭṭhāne ṭhitāva hoti. Pharusāti kharā. Duruttavādinīti dubbhāsitabhāsinī, kakkhaḷaṃ vāḷakathameva katheti. Uṭṭhāyakānaṃ abhibhuyya vattatīti ettha uṭṭhāyakānanti bahuvacanavasena viriyuṭṭhānasampanno sāmiko vutto, tassa taṃ uṭṭhānasampattiṃ abhibhavitvā heṭṭhā katvā vattati. Pamodatīti āmoditapamoditā hoti . Koleyyakāti kulasampannā. Patibbatāti patidevatā. Vadhadaṇḍatajjitāti daṇḍakaṃ gahetvā vadhena tajjitā, ‘‘ghātessāmi na’’nti vuttā. Dāsīsamanti sāmikassa vattapūrikā dāsīti maṃ bhagavā dhāretūti vatvā saraṇesu patiṭṭhāsi.

11. Kodhanasuttavaṇṇanā

64. Ekādasame sapattakantāti sapattānaṃ verīnaṃ kantā piyā tehi icchitapatthitā. Sapattakaraṇāti sapattānaṃ verīnaṃ atthakaraṇā. Kodhaparetoti kodhānugato. Pacuratthatāyāti bahuatthatāya bahuhitatāya. Anatthampīti avuddhimpi. Attho me gahitoti vuḍḍhi me gahitā.

Atho atthaṃ gahetvānāti atho vuddhiṃ gahetvā. Anatthaṃ adhipajjatīti anattho me gahitoti sallakkheti. Vadhaṃ katvānāti pāṇātipātakammaṃ katvā. Kodhasammadasammattoti kodhamadena matto, ādinnagahitaparāmaṭṭhoti attho. Āyasakyanti ayasabhāvaṃ, ayaso niyaso hotīti attho. Antarato jātanti abbhantare uppannaṃ. Atthaṃ na jānātīti vuddhiatthaṃ na jānāti. Dhammaṃ na passatīti samathavipassanādhammaṃ na passati. Andhatamanti andhabhāvakaraṃ tamaṃ bahalatamaṃ. Sahateti abhibhavati.

Dummaṅkuyanti dummaṅkubhāvaṃ nittejataṃ dubbaṇṇamukhataṃ. Yato patāyatīti yadā nibbattati. Na vāco hoti gāravoti vacanassapi garubhāvo na hoti. Na dīpaṃ hoti kiñcananti kāci patiṭṭhā nāma na hoti. Tapanīyānīti tāpajanakāni. Dhammehīti samathavipassanādhammehi. Ārakāti dūre. Brāhmaṇanti khīṇāsavabrāhmaṇaṃ. Yāya mātu bhatoti yāya mātarā bhato posito. Pāṇadadiṃ santinti jīvitadāyikaṃ samānaṃ. Hanti kuddho puthuttānanti kuddho puggalo puthu nānākāraṇehi attānaṃ hanti. Nānārūpesu mucchitoti nānārammaṇesu adhimucchito hutvā. Rajjuyā bajjha mīyantīti rajjuyā bandhitvā maranti. Pabbatāmapi kandareti pabbatakandarepi patitvā maranti.

Bhūnahaccānīti hatavuddhīni. Itāyanti iti ayaṃ. Taṃ damena samucchindeti taṃ kodhaṃ damena chindeyya. Katarena damenāti? Paññāvīriyena diṭṭhiyāti vipassanāpaññāya ceva vipassanāsampayuttena kāyikacetasikavīriyena ca maggasammādiṭṭhiyā ca. Tatheva dhamme sikkhethāti yathā akusalaṃ samucchindeyya, samathavipassanādhammepi tatheva sikkheyya. Mā no dummaṅkuyaṃ ahūti mā amhākaṃ dummaṅkubhāvo ahosīti imamatthaṃ patthayamānā. Anāyāsāti anupāyāsā. Anussukāti katthaci ussukkaṃ anāpannā. Sesaṃ sabbattha uttānamevāti.

Abyākatavaggo chaṭṭho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app