4. Devatāvaggo

1. Sekhasuttavaṇṇanā

31. Catutthassa paṭhame sekhassāti sattavidhassa sekhassa. Puthujjane pana vattabbameva natthi. Parihānāyāti uparūpariguṇaparihānāya.

2-3. Aparihānasuttadvayavaṇṇanā

32-33. Dutiye satthugāravatāti satthari garubhāvo. Dhammagāravatāti navavidhe lokuttaradhamme garubhāvo. Saṅghagāravatāti saṅghe garubhāvo. Sikkhāgāravatāti tīsu sikkhāsu garubhāvo. Appamādagāravatāti appamāde garubhāvo. Paṭisanthāragāravatāti dhammāmisavasena duvidhe paṭisanthāre garubhāvo. Satthā garu assāti satthugaru. Dhammo garu assāti dhammagaru. Tibbagāravoti bahalagāravo. Paṭisanthāre gāravo assāti paṭisanthāragāravo. Tatiye sappatissoti sajeṭṭhako sagāravo. Hirottappaṃ panettha missakaṃ kathitaṃ.

4. Mahāmoggallānasuttavaṇṇanā

34. Catutthe tisso nāma bhikkhūti therasseva saddhivihāriko. Mahiddhiko mahānubhāvoti ijjhanaṭṭhena mahatī iddhi assāti mahiddhiko. Anupharaṇaṭṭhena mahā ānubhāvo assāti mahānubhāvo. Cirassaṃ kho, mārisa moggallāna, imaṃ pariyāyamakāsīti evarūpaṃ loke pakatiyā piyasamudāhāravacanaṃ hoti. Lokiyā hi cirassaṃ āgatampi anāgatapubbampi manāpajātiyaṃ āgataṃ disvā ‘‘kuto bhavaṃ āgato, cirassaṃ bhavaṃ āgato, kathaṃ te idhāgamanamaggo ñāto, kiṃ maggamūḷhosī’’tiādīni vadanti. Ayaṃ pana āgatapubbattāyeva evamāha. Thero hi kālena kālaṃ brahmalokaṃ gacchatiyeva. Tattha pariyāyamakāsīti vāraṃ akāsi. Yadidaṃ idhāgamanāyāti yo ayaṃ idhāgamanāya vāro, taṃ cirassaṃ akāsīti vuttaṃ hoti. Idamāsanaṃ paññattanti mahārahaṃ brahmapallaṅkaṃ paññāpetvā evamāha. Aveccappasādenāti adhigatena acalena maggappasādena. Imasmiṃ sutte sotāpattimaggañāṇaṃ kathitaṃ.

5. Vijjābhāgiyasuttavaṇṇanā

35. Pañcame vijjābhāgiyāti vijjākoṭṭhāsikā. Aniccasaññāti aniccānupassanāñāṇe uppannasaññā. Anicce dukkhasaññāti dukkhānupassanāñāṇe uppannasaññā. Dukkhe anattasaññāti anattānupassanāñāṇe uppannasaññā. Pahānasaññāti pahānānupassanāñāṇe uppannasaññā. Virāgasaññāti virāgānupassanāñāṇe uppannasaññā. Nirodhasaññāti nirodhānupassanāñāṇe uppannasaññā.

6. Vivādamūlasuttavaṇṇanā

36. Chaṭṭhe vivādamūlānīti vivādassa mūlāni. Kodhanoti kujjhanalakkhaṇena kodhena samannāgato. Upanāhīti veraappaṭinissaggalakkhaṇena upanāhena samannāgato. Ahitāya dukkhāya devamanussānanti dvinnaṃ bhikkhūnaṃ vivādo kathaṃ devamanussānaṃ ahitāya dukkhāya saṃvattati? Kosambakakkhandhake viya dvīsu bhikkhūsu vivādaṃ āpannesu tasmiṃ vihāre tesaṃ antevāsikā vivadanti, tesaṃ ovādaṃ gaṇhanto bhikkhunisaṅgho vivadati. Tato tesaṃ upaṭṭhākā vivadanti, atha manussānaṃ ārakkhadevatā dve koṭṭhāsā honti. Tathā dhammavādīnaṃ ārakkhadevatā dhammavādiniyo honti, adhammavādīnaṃ adhammavādiniyo. Tato ārakkhadevatānaṃ mittā bhummadevatā bhijjanti. Evaṃ paramparāya yāva brahmalokā ṭhapetvā ariyasāvake sabbe devamanussā dve koṭṭhāsā honti. Dhammavādīhi pana adhammavādinova bahutarā honti. Tato yaṃ bahukehi gahitaṃ, taṃ gacchanti. Dhammaṃ vissajjetvā bahutarāva adhammaṃ gaṇhanti. Te adhammaṃ purakkhatvā viharantā apāye nibbattanti. Evaṃ dvinnaṃ bhikkhūnaṃ vivādo devamanussānaṃ ahitāya dukkhāya hoti. Ajjhattaṃ vāti tumhākaṃ abbhantaraparisāya. Bahiddhāti paresaṃ parisāya.

Makkhīti paresaṃ guṇamakkhanalakkhaṇena makkhena samannāgato. Paḷāsīti yugaggāhalakkhaṇena paḷāsena samannāgato. Issukīti parassa sakkārādīni issāyanalakkhaṇāya issāya samannāgato. Maccharīti āvāsamacchariyādīhi samannāgato. Saṭhoti kerāṭiko. Māyāvīti katapaṭicchādako. Pāpicchoti asantasambhāvanicchako dussīlo. Micchādiṭṭhīti natthikavādī, ahetuvādī, akiriyavādī. Sandiṭṭhiparāmāsīti sayaṃ diṭṭhameva parāmasati. Ādhānaggāhīti daḷhaggāhī. Duppaṭinissaggīti na sakkā hoti gahitaṃ vissajjāpetuṃ. Imasmiṃ sutte vaṭṭameva kathitaṃ.

7. Dānasuttavaṇṇanā

37. Sattame veḷukaṇḍakīti veḷukaṇḍakanagaravāsinī. Chaḷaṅgasamannāgatanti chahi guṇaṅgehi samannāgataṃ. Dakkhiṇaṃ patiṭṭhāpetīti dānaṃ deti. Pubbeva dānā sumanoti dānaṃ dassāmīti māsaḍḍhamāsato paṭṭhāya somanassappatto hoti. Ettha hi pubbecetanā dassāmīti cittuppādakālato paṭṭhāya ‘‘ito uṭṭhitena dānaṃ dassāmī’’ti khettaggahaṇaṃ ādiṃ katvā cintentassa labbhati. Dadaṃ cittaṃ pasādetīti evaṃ vuttā muñcacetanā pana dānakāleyeva labbhati. Datvā attamano hotīti ayaṃ pana aparacetanā aparāparaṃ anussarantassa labbhati. Vītarāgāti vigatarāgā khīṇāsavā. Rāgavinayāya vā paṭipannāti rāgavinayapaṭipadaṃ paṭipannā. Ukkaṭṭhadesanā cesā, na kevalaṃ pana khīṇāsavānaṃ, anāgāmi-sakadāgāmi-sotāpannānampi antamaso tadahupabbajitassa bhaṇḍagāhakasāmaṇerassāpi dinnā dakkhiṇā chaḷaṅgasamannāgatāva hoti. Sopi hi sotāpattimaggatthameva pabbajito.

Yaññassa sampadāti dānassa paripuṇṇatā. Saññatāti sīlasaññamena saññatā. Sayaṃ ācamayitvānāti attanāva hatthapāde dhovitvā mukhaṃ vikkhāletvā. Sakehi pāṇibhīti attano hatthehi. Sayehītipi pāṭho. Saddhoti ratanattayaguṇe saddahanto. Muttena cetasāti lābhamacchariyādīhi vimuttena cittena. Abyāpajjhaṃsukhaṃ lokanti niddukkhaṃ uḷārasukhasomanassaṃ devalokaṃ.

8. Attakārīsuttavaṇṇanā

38. Aṭṭhame addasaṃ vā assosiṃ vāti akkhīni ummīletvā mā addasaṃ, asukasmiṃ nāma ṭhāne vasatīti mā assosiṃ, kathentassa vā vacanaṃ mā assosiṃ. Kathañhi nāmāti kena nāma kāraṇena. Ārambhadhātūti ārabhanavasena pavattavīriyaṃ. Nikkamadhātūti kosajjato nikkhamanasabhāvaṃ vīriyaṃ. Parakkamadhātūti parakkamasabhāvo. Thāmadhātūti thāmasabhāvo. Ṭhitidhātūti ṭhitisabhāvo. Upakkamadhātūti upakkamasabhāvo. Sabbaṃ cetaṃ tena tenākārena pavattassa vīriyasseva nāmaṃ.

9-10. Nidānasuttādivaṇṇanā

39-40. Navame kammānanti vaṭṭagāmikammānaṃ. Samudayāyāti piṇḍakaraṇatthāya. Nidānanti paccayo. Lobhajenāti lobhato jātena. Napaññāyantīti ‘‘evarūpena kammena nibbattā’’ti na dissanti. Sukkapakkhe kammānanti vivaṭṭagāmikammānaṃ. Iti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dasame niculavaneti mahāmucalindavane. Saddhammoti sāsanasaddhammo.

11. Dārukkhandhasuttavaṇṇanā

41. Ekādasame cetovasippattoti cittavasibhāvaṃ patto. Pathavītveva adhimucceyyāti thaddhākāraṃ pathavīdhātūti sallakkheyya. Yaṃnissāyāti yaṃ vijjamānaṃ thaddhākāraṃ pathavīdhātuṃ nissāya amuṃ dārukkhandhaṃ pathavītveva adhimucceyya, sā ettha pathavīdhātu atthīti. Iminā nayena sesapadānipi veditabbāni. Yatheva hi tasmiṃ thaddhākārā pathavīdhātu atthi, evaṃ yūsākārā āpodhātu, uṇhākārā tejodhātu, vitthambhanākārā vāyodhātu, rattavaṇṇamhi sāre padumapupphavaṇṇā subhadhātu, pūtibhūte cuṇṇe ceva pheggupapaṭikāsu ca amanuññavaṇṇā asubhadhātu, taṃ nissāya amuṃ dārukkhandhaṃ asubhantveva adhimucceyya sallakkheyyāti. Imasmiṃ sutte missakavihāro nāma kathito.

12. Nāgitasuttavaṇṇanā

42. Dvādasame gāmantavihārinti gāmantasenāsanavāsiṃ. Samāhitaṃ nisinnanti tasmiṃ gāmantasenāsane samādhiṃ appetvā nisinnaṃ. Idānimanti idāni imaṃ. Samādhimhā cāvessatīti samādhito uṭṭhāpessati. Na attamano homīti na sakamano homi. Pacalāyamānanti niddāyamānaṃ. Ekattanti ekasabhāvaṃ, ekaggatābhūtaṃ araññasaññaṃyeva citte karissatīti attho. Anurakkhissatīti anuggaṇhissati. Avimuttaṃ vā cittaṃ vimocessatīti aññasmiṃ kāle avimuttaṃ cittaṃ idāni pañcahi vimuttīhi vimocayissati. Riñcatīti vajjeti vissajjeti. Paṭipaṇāmetvāti panuditvā vissajjetvā. Uccārapassāvakammāyāti uccārapassāvakaraṇatthāya. Iminā ettakena ṭhānena satthārā araññasenāsanassa vaṇṇo kathito. Suttassa pana paṭhamakoṭṭhāse yaṃ vattabbaṃ, taṃ heṭṭhā vuttamevāti.

Devatāvaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app