(23) 3. Dīghacārikavaggo

1. Paṭhamadīghacārikasuttavaṇṇanā

221. Tatiyassa paṭhame anavatthacārikanti avavatthitacārikaṃ. Sutaṃ na pariyodapetīti yampissa sutaṃ atthi, taṃ pariyodapetuṃ na sakkoti. Sutenekaccena avisārado hotīti thokathokena sutena vijjamānenāpi ñāṇena somanassappatto na hoti. Samavatthacāreti samavatthitacāre. Dutiyaṃ uttānatthameva.

3-4. Atinivāsasuttādivaṇṇanā

223-224. Tatiye bahubhaṇḍoti bahuparikkhāro. Bahubhesajjoti sappinavanītādīnaṃ bahutāya bahubhesajjo. Byattoti byāsatto. Saṃsaṭṭhoti pañcavidhena saṃsaggena saṃsaṭṭho hutvā. Ananulomikenāti sāsanassa ananucchavikena. Catutthe vaṇṇamaccharīti guṇamaccharī. Dhammamaccharīti pariyattimaccharī.

5-6. Kulūpakasuttādivaṇṇanā

225-226. Pañcame anāmantacāre āpajjatīti ‘‘nimantito sabhatto samāno santaṃ bhikkhuṃ anāpucchā purebhattaṃ vā pacchābhattaṃ vā kulesu cārittaṃ āpajjeyyā’’ti sikkhāpade (pārā. 294) vuttaṃ āpattiṃ āpajjati. Raho nisajjāyātiādīnipi tesaṃ tesaṃ sikkhāpadānaṃ vasena veditabbāni. Chaṭṭhe ativelanti atikkantapamāṇakālaṃ. Sattamaṃ uttānameva.

8. Ussūrabhattasuttavaṇṇanā

228. Aṭṭhame ussūrabhatteti atidivāpacanabhatte. Na kālena paṭipūjentīti yāgukāle yāguṃ, khajjakakāle khajjakaṃ , bhojanakāle bhojanaṃ apacantā yuttappayuttakālassa atināmitattā na kālena paṭipūjenti, attano citteneva denti nāma. Tato tepi tesu attano gehaṃ āgatesu tatheva karonti. Kulapaveṇiyā āgatā balipaṭiggāhikā devatāpi yuttappayuttakālena lābhaṃ labhamānāyeva rakkhanti gopayanti pīḷaṃ akatvā. Akāle labhamānā pana ‘‘ime amhesu anādarā’’ti ārakkhaṃ na karonti.

Samaṇabrāhmaṇāpi ‘‘etesaṃ gehe bhojanavelāya bhojanaṃ na hoti, ṭhitamajjhanhike dentī’’ti maṅgalāmaṅgalesu kātabbaṃ na karonti. Vimukhā kammaṃ karontīti ‘‘pāto kiñci na labhāma, khudāya paṭipīḷitā kammaṃ kātuṃ na sakkomā’’ti kammaṃ vissajjetvā nisīdanti. Anojavantaṃ hotīti akāle bhuttaṃ ojaṃ harituṃ na sakkoti. Sukkapakkho vuttavipallāsena veditabbo.

9. Paṭhamakaṇhasappasuttavaṇṇanā

229. Navame sabhīrūti saniddo mahāniddaṃ niddāyati. Sappaṭibhayoti taṃ nissāya bhayaṃ uppajjati, tasmā sappaṭibhayo. Mittadubbhīti pānabhojanadāyakampi mittaṃ dubbhati hiṃsati. Mātugāmepi eseva nayo.

10. Dutiyakaṇhasappasuttavaṇṇanā

230. Dasame ghoravisoti kakkhaḷaviso. Dujjivhoti dvidhā bhinnajivho. Ghoravisatāti ghoravisatāya. Sesadvayepi eseva nayo.

Dīghacārikavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app