(22) 2. Akkosakavaggo

1. Akkosakasuttavaṇṇanā

211. Dutiyassa paṭhame akkosakaparibhāsakoti dasahi akkosavatthūhi akkosako, bhayadassanena paribhāsako. Chinnaparipanthoti lokuttaraparipanthassa chinnattā chinnaparipantho. Rogātaṅkanti rogoyeva kicchajīvikāyāvahanato rogātaṅko nāma.

2. Bhaṇḍanakārakasuttavaṇṇanā

212. Dutiye adhikaraṇakārakoti catunnaṃ adhikaraṇānaṃ aññatarassa kārako. Anadhigatanti pubbe appattavisesaṃ.

3. Sīlasuttavaṇṇanā

213. Tatiye dussīloti asīlo nissīlo. Sīlavipannoti vipannasīlo bhinnasaṃvaro. Pamādādhikaraṇanti pamādakāraṇā. Idañca suttaṃ gahaṭṭhānaṃ vasena āgataṃ, pabbajitānampi pana labbhateva . Gahaṭṭho hi yena yena sippaṭṭhānena jīvikaṃ kappeti, yadi kasiyā, yadi vaṇijjāya, pāṇātipātādivasena pamatto taṃ taṃ yathākālaṃ sampādetuṃ na sakkoti, athassa mūlaṃ vinassati. Māghātakālepi pāṇātipātaṃ adinnādānādīni ca karonto daṇḍavasena mahatiṃ bhogajāniṃ nigacchati. Pabbajito dussīlo pamādakāraṇā sīlato buddhavacanato jhānato sattaariyadhanato ca jāniṃ nigacchati. Gahaṭṭhassa ‘‘asuko asukakule jāto dussīlo pāpadhammo pariccattaidhalokaparaloko salākabhattamattampi na detī’’ti catuparisamajjhe pāpako kittisaddo abbhuggacchati. Pabbajitassa ‘‘asuko nāsakkhi sīlaṃ rakkhituṃ buddhavacanaṃ gahetuṃ, vejjakammādīhi jīvati, chahi agāravehi samannāgato’’ti evaṃ abbhuggacchati.

Avisāradoti gahaṭṭho tāva ‘‘avassaṃ bahūnaṃ sannipātaṭṭhāne koci mama kammaṃ jānissati, atha maṃ niggaṇhissanti vā, rājakulassa vā dassantī’’ti sabhayo upasaṅkamati. Maṅkubhūto ca patitakkhandho adhomukho aṅguṭṭhakena bhūmiṃ kasanto nisīdati, visārado hutvā kathetuṃ na sakkoti. Pabbajitopi ‘‘bahū bhikkhū sannipatitā, avassaṃ koci mama kammaṃ jānissati, atha me uposathampi pavāraṇampi ṭhapetvā sāmaññā cāvetvā nikkaḍḍhissantī’’ti sabhayo upasaṅkamati, visārado hutvā kathetuṃ na sakkoti. Ekacco pana dussīlopi dappito viya carati, sopi ajjhāsayena maṅku hotiyeva.

Sammūḷho kālaṃ karotīti tassa hi maraṇamañce nipannassa dussīlakammaṃ samādāya vattitaṭṭhānaṃ āpāthaṃ āgacchati. So ummīletvā idhalokaṃ passati, nimmīletvā paralokaṃ. Tassa cattāro apāyā upaṭṭhahanti, sattisatena sīse pahariyamāno viya hoti. So ‘‘vāretha vārethā’’ti viravanto marati. Tena vuttaṃ – ‘‘sammūḷho kālaṃ karotī’’ti. Pañcamapadaṃ uttānameva. Ānisaṃsakathā vuttavipariyāyena veditabbā.

4. Bahubhāṇisuttavaṇṇanā

214. Catutthe bahubhāṇisminti paññāya aparicchinditvā bahuṃ bhaṇante. Mantabhāṇisminti mantā vuccati paññā, tāya paricchinditvā bhaṇante.

5. Paṭhamaakkhantisuttavaṇṇanā

215. Pañcame verabahuloti puggalaverenapi akusalaverenapi bahuvero. Vajjabahuloti dosabahulo.

6. Dutiyaakkhantisuttavaṇṇanā

216. Chaṭṭhe luddoti dāruṇo kakkhaḷo. Vippaṭisārīti maṅkubhāvena samannāgato.

7. Paṭhamaapāsādikasuttavaṇṇanā

217. Sattame apāsādiketi apāsādikehi kāyakammādīhi samannāgate. Pāsādiketi pasādāvahe parisuddhasamācāre. Aṭṭhamanavamāni uttānatthāneva.

10. Madhurāsuttavaṇṇanā

220. Dasame pañcime, bhikkhave, ādīnavā madhurāyanti ekaṃ samayaṃ bhagavā bhikkhusaṅghaparivuto cārikaṃ caramāno madhurānagaraṃ sampāpuṇitvā antonagaraṃ pavisituṃ ārabhi. Athekā micchādiṭṭhikā yakkhinī acelā hutvā dve hatthe pasāretvā jivhaṃ nillāletvā dasabalassa purato aṭṭhāsi. Satthā antonagaraṃ appavisitvā tatova nikkhamitvā vihāraṃ agamāsi. Mahājano khādanīyabhojanīyañceva sakkārasammānañca ādāya vihāraṃ gantvā buddhappamukhassa bhikkhusaṅghassa dānaṃ adāsi. Satthā tassa nagarassa niggaṇhanatthāya imaṃ suttaṃ ārabhi. Tattha visamāti na samatalā. Bahurajāti vātapaharaṇakāle uddhatena rajakkhandhena pariyonaddhā viya hoti. Sesaṃ sabbattha uttānamevāti.

Akkosakavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app