(6) 1. Nīvaraṇavaggo

1. Āvaraṇasuttavaṇṇanā

51. Dutiyassa paṭhame āvaraṇavasena āvaraṇā. Nīvaraṇavasena nīvaraṇā. Ceto ajjhāruhantīti cetaso ajjhāruhā. Vipassanāpaññañca maggapaññañca uppattinivāraṇaṭṭhena dubbalaṃ karontīti paññāya dubbalīkaraṇā. Yā vā etehi saddhiṃ vokiṇṇā paññā uppajjati, taṃ dubbalaṃ karontītipi paññāya dubbalīkaraṇā. Abalāyāti pañcanīvaraṇapariyonaddhattā apagatabalāya. Uttari vā manussadhammā alamariyañāṇadassanavisesanti dasakusalakammapathasaṅkhātā manussadhammā uttari ariyabhāvaṃ kātuṃ samatthaṃ ñāṇadassanavisesaṃ. Hārahārinīti haritabbaṃ harituṃ samatthā. Naṅgalamukhānīti mātikāmukhāni. Tāni hi naṅgalasarikkhakattā naṅgalehi ca khatattā naṅgalamukhānīti vuccanti.

Evameva khoti ettha sotaṃ viya vipassanāñāṇaṃ daṭṭhabbaṃ, ubhato naṅgalamukhānaṃ vivaraṇakālo viya chasu dvāresu saṃvarassa vissaṭṭhakālo, majjhenadiyā rukkhapāde koṭṭetvā palālatiṇamattikāhi āvaraṇe kate udakassa vikkhittavisaṭabyādiṇṇakālo viya pañcahi nīvaraṇehi pariyonaddhakālo, evaṃ āvaraṇe kate vihatavegassa udakassa tiṇapalālādīni parikaḍḍhitvā samuddaṃ pāpuṇituṃ asamatthakālo viya vipassanāñāṇena sabbākusale viddhaṃsetvā nibbānasāgaraṃ pāpuṇituṃ asamatthakālo veditabbo. Sukkapakkhe vuttavipallāsena yojanā kātabbā. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ. Dutiyaṃ uttānatthameva.

3. Padhāniyaṅgasuttavaṇṇanā

53. Tatiye padhāniyaṅgānīti padhānaṃ vuccati padahanabhāvo, padhānamassa atthīti padhāniyo, padhāniyassa bhikkhuno aṅgānīti padhāniyaṅgāni. Saddhoti saddhāya samannāgato. Saddhā panesā āgamasaddhā adhigamasaddhā okappanasaddhā pasādasaddhāti catubbidhā. Tattha sabbaññubodhisattānaṃ saddhā, abhinīhārato paṭṭhāya āgatattā āgamasaddhā nāma. Ariyasāvakānaṃ paṭivedhena adhigatattā adhigamasaddhā nāma. Buddho dhammo saṅghoti vutte acalabhāvena okappanaṃ okappanasaddhā nāma. Pasāduppatti pasādasaddhā nāma. Idha okappanasaddhā adhippetā. Bodhinti catumaggañāṇaṃ. Taṃ suppaṭividdhaṃ tathāgatenāti saddahati. Desanāsīsameva cetaṃ, iminā pana aṅgena tīsupi ratanesu saddhā adhippetā. Yassa hi buddhādīsu pasādo balavā, tassa padhānavīriyaṃ ijjhati.

Appābādhoti arogo. Appātaṅkoti niddukkho. Samavepākiniyāti samavipākiniyā. Gahaṇiyāti kammajatejodhātuyā. Nātisītāya nāccuṇhāyāti atisītalaggahaṇiko hi sītabhīruko hoti, accuṇhaggahaṇiko uṇhabhīruko, tesaṃ padhānaṃ na ijjhati, majjhimaggahaṇikassa ijjhati. Tenāha – majjhimāya padhānakkhamāyāti. Yathābhūtaṃattānaṃ āvikattāti yathābhūtaṃ attano aguṇaṃ pakāsetā. Udayatthagāminiyāti udayañca atthañca gantuṃ paricchindituṃ samatthāya. Etena paññāsalakkhaṇapariggāhakaṃ udayabbayañāṇaṃ vuttaṃ. Ariyāyāti parisuddhāya. Nibbedhikāyāti anibbiddhapubbe lobhakkhandhādayo nibbijjhituṃ samatthāya. Sammā dukkhakkhayagāminiyāti tadaṅgavasena kilesānaṃ pahīnattā yaṃ dukkhaṃ khīyati, tassa dukkhassa khayagāminiyā. Iti sabbehipi imehi padehi vipassanāpaññāva kathitā. Duppaññassa hi padhānaṃ na ijjhati.

4. Samayasuttavaṇṇanā

54. Catutthe padhānāyāti vīriyakaraṇatthāya. Na sukaraṃ uñchena paggahena yāpetunti na sakkā hoti pattaṃ gahetvā uñchācariyāya yāpetuṃ. Imasmimpi sutte vaṭṭavivaṭṭameva kathitaṃ.

5. Mātāputtasuttavaṇṇanā

55. Pañcame pariyādāya tiṭṭhatīti pariyādiyitvā gahetvā khepetvā tiṭṭhati. Ugghātitāti uddhumātā.

Asihatthenāti sīsacchedanatthāya asiṃ ādāya āgatenāpi. Pisācenāti khādituṃ āgatayakkhenāpi. Āsīdeti ghaṭṭeyya. Mañjunāti mudukena. Kāmoghavuḷhānanti kāmoghena vuḷhānaṃ kaḍḍhitānaṃ. Kālaṃgati bhavābhavanti vaṭṭakālaṃ gatiñca punappunabbhave ca. Purakkhatāti purecārikā purato gatāyeva. Ye ca kāme pariññāyāti ye paṇḍitā duvidhepi kāme tīhi pariññāhi parijānitvā. Caranti akutobhayāti khīṇāsavānaṃ kutoci bhayaṃ nāma natthi, tasmā te akutobhayā hutvā caranti. Pāraṅgatāti pāraṃ vuccati nibbānaṃ, taṃ upagatā, sacchikatvā ṭhitāti attho. Āsavakkhayanti arahattaṃ. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitaṃ.

6. Upajjhāyasuttavaṇṇanā

56. Chaṭṭhe madhurakajātoti sañjātagarubhāvo. Disā ca me na pakkhāyantīti catasso disā ca anudisā ca mayhaṃ na upaṭṭhahantīti vadati. Dhammā ca maṃ nappaṭibhantīti samathavipassanādhammāpi me na upaṭṭhahanti. Anabhirato ca brahmacariyaṃ carāmīti ukkaṇṭhito hutvā brahmacariyavāsaṃ vasāmi. Yena bhagavā tenupasaṅkamīti tassa kathaṃ sutvā ‘‘buddhaveneyyapuggalo aya’’nti taṃ kāraṇaṃ bhagavato ārocetuṃ upasaṅkami. Avipassakassa kusalānaṃ dhammānanti kusaladhamme avipassantassa, anesantassa agavesantassāti attho. Bodhipakkhiyānaṃ dhammānanti satipaṭṭhānādīnaṃ sattatiṃsadhammānaṃ.

7. Abhiṇhapaccavekkhitabbaṭhānasuttavaṇṇanā

57. Sattame jarādhammomhīti jarāsabhāvo amhi. Jaraṃ anatītoti jaraṃ anatikkanto, antojarāya eva carāmi. Sesapadesupi eseva nayo. Kammassakotiādīsu kammaṃ mayhaṃ sakaṃ attano santakanti kammassako amhi. Kammassa dāyādoti kammadāyādo, kammaṃ mayhaṃ dāyajjaṃ santakanti attho. Kammaṃ mayhaṃ yoni kāraṇanti kammayoni. Kammaṃ mayhaṃ bandhūti kammabandhu, kammañātakoti attho. Kammaṃ mayhaṃ paṭisaraṇaṃ patiṭṭhāti kammapaṭisaraṇo. Tassa dāyādo bhavissāmīti tassa kammassa dāyādo tena dinnaphalapaṭiggāhako bhavissāmīti attho. Yobbanamadoti yobbanaṃ ārabbha uppannamado. Sesesupi eseva nayo. Maggo sañjāyatīti lokuttaramaggo sañjāyati. Saṃyojanāni sabbaso pahīyantīti dasa saṃyojanāni sabbaso pahīyanti. Anusayā byantīhontīti satta anusayā vigatantā paricchinnā parivaṭumā honti. Evamettha heṭṭhā pañcasu ṭhānesu vipassanā kathitā, imesu pañcasu lokuttaramaggo.

Idāni gāthāhi kūṭaṃ gaṇhanto byādhidhammātiādimāha. Tattha ñatvā dhammaṃ nirūpadhinti upadhirahitaṃ arahattamaggaṃ ñatvā. Sabbe made abhibhosmīti sabbe ime tayopi made adhibhaviṃ, atikkamma ṭhitosmīti attho. Nekkhammaṃ daṭṭhu khematoti pabbajjaṃ khemato disvā. Tassa me ahu ussāho, nibbānaṃ abhipassatoti tassa mayhaṃ nibbānaṃ abhipassantassa vāyāmo ahosi. Anivatti bhavissāmīti pabbajjato anivattiko bhavissāmi, brahmacariyavāsato anivattiko, sabbaññutaññāṇato anivattiko bhavissāmi. Brahmacariyaparāyaṇoti maggabrahmacariyaparāyaṇo. Iminā lokuttaro aṭṭhaṅgiko maggo kathitoti.

8. Licchavikumārakasuttavaṇṇanā

58. Aṭṭhame sajjāni dhanūnīti sajiyāni āropitadhanūni. Addasūti addasaṃsu. Bhavissanti vajjīti vaḍḍhissanti vajjirājāno. Apānubhāti avaḍḍhinissitā mānathaddhā. Pacchāliyaṃ khipantīti pacchato gantvā piṭṭhiṃ pādena paharanti. Raṭṭhikassātiādīsu raṭṭhaṃ bhuñjatīti raṭṭhiko. Pitarā dattaṃ sāpateyyaṃ bhuñjatīti pettaniko. Senāya pati jeṭṭhakoti senāpatiko. Gāmagāmaṇikassāti gāmānaṃ gāmaṇikassa, gāmasāmikassāti attho. Pūgagāmaṇikassāti gaṇajeṭṭhakassa. Kulesūti tesu tesu kulesu. Paccekādhipaccaṃ kārentīti paccekaṃ jeṭṭhakaṭṭhānaṃ kārenti. Kalyāṇena manasā anukampantīti sundarena cittena anuggaṇhanti. Khettakammantasāmantasabyohāreti ye ca attano khettakammantānaṃ sāmantā anantarakkhettasāmino, te ca rajjudaṇḍehi bhūmippamāṇaggāhake sabbohāre ca. Balipaṭiggāhikādevatāti kulappaveṇiyā āgatā ārakkhadevatā. Sakkarotīti tā devatā aggayāgubhattādīhi sakkaroti.

Kiccakaroti uppannānaṃ kiccānaṃ kārako. Ye cassa anujīvinoti ye ca etaṃ upanissāya jīvanti. Ubhinnañceva atthāyāti ubhinnampi hitatthāya paṭipanno hotīti attho. Pubbapetānanti paralokagatānaṃ. Diṭṭhe dhamme ca jīvatanti ye ca diṭṭhe dhamme jīvanti. Iti padadvayenāpi atītapaccuppanne ñātayo dasseti. Vittisañjananoti tuṭṭhijanano. Gharamāvasanti gharāvāsaṃ vasanto. Pujjo hoti pasaṃsiyoti pūjetabbo ca pasaṃsitabbo ca hotīti.

9-10. Vuḍḍhapabbajitasuttadvayavaṇṇanā

59-60. Navame nipuṇoti saṇho sukhumakāraṇaññū. Ākappasampannoti samaṇākappena sampanno. Dasame padakkhiṇaggāhīti dinnovādaṃ padakkhiṇato gaṇhanto. Sesaṃ sabbattha uttānamevāti.

Nīvaraṇavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app