(8) 3. Yodhājīvavaggo

1. Paṭhamacetovimuttiphalasuttavaṇṇanā

71. Tatiyassa paṭhame yato kho, bhikkhaveti heṭṭhā vuttanayena vipassanaṃ vaḍḍhetvā arahattaṃ pattassa bhikkhuno idāni vaṇṇabhaṇanatthaṃ idaṃ āraddhaṃ. Tattha yato khoti yadā kho. Ukkhittapalighoti avijjāpalighaṃ ukkhipitvā apanetvā ṭhito. Saṃkiṇṇaparikhoti saṃsāraparikhaṃ saṃkiritvā vināsetvā ṭhito. Abbūḷhesikoti taṇhāsaṅkhātaṃ esikāthambhaṃ abbuyha luñcitvā ṭhito. Niraggaḷoti nīvaraṇakavāṭaṃ ugghāṭetvā ṭhito. Pannaddhajo pannabhāroti mānaddhajañca khandhābhisaṅkhārakilesabhārañca pātetvā otāretvā ṭhito. Visaṃyuttoti vaṭṭena visaṃyutto. Sesaṃ pāḷinayeneva veditabbaṃ. Ettāvatā bhagavatā maggena kilese khepetvā nirodhasayanavaragatassa nibbānārammaṇaṃ phalasamāpattiṃ appetvā viharato khīṇāsavassa kālo dassito.

Yathā hi dve nagarāni ekaṃ coranagaraṃ ekaṃ khemanagaraṃ. Atha ekassa mahāyodhassa evaṃ bhaveyya – ‘‘yāvimaṃ coranagaraṃ tiṭṭhati, tāva khemanagaraṃ bhayato na muccati, coranagaraṃ anagaraṃ karissāmī’’ti sannāhaṃ katvā khaggaṃ gahetvā coranagaraṃ upasaṅkamitvā nagaradvāre ussāpite esikāthambhe khaggena chinditvā saddhiṃ dvārabāhāhi kavāṭaṃ bhinditvā palighaṃ ukkhipitvā pākāraṃ bhinditvā parikhaṃ vikiritvā nagarasobhatthāya ussite dhaje pātetvā nagaraṃ agginā jhāpetvā khemanagaraṃ pavisitvā pāsādaṃ āruyha ñātigaṇaparivuto surasabhojanaṃ bhuñjeyya. Evaṃ coranagaraṃ viya sakkāyo, khemanagaraṃ viya nibbānaṃ, mahāyodho viya yogāvacaro. Tassevaṃ hoti – ‘‘yāva sakkāyavaṭṭaṃ vaṭṭati, tāva dvattiṃsakammakāraṇāaṭṭhanavutirogapañcavīsatimahābhayehi parimuccanaṃ natthī’’ti. So mahāyodho sannāhaṃ viya sīlasannāhaṃ katvā paññākhaggaṃ gahetvā khaggena esikāthambhe viya arahattamaggena taṇhesikaṃ luñcitvā, so yodho sadvārabāhakaṃ nagarakavāṭaṃ viya pañcorambhāgiyasaṃyojanaaggaḷaṃ ugghāṭetvā, so yodho palighaṃ viya avijjāpalighaṃ ukkhipitvā, so yodho pākāraṃ bhindanto parikhaṃ viya kammābhisaṅkhāraṃ bhindanto jātisaṃsāraparikhaṃ vikiritvā, so yodho nagaraṃ sobhatthāya ussāpitaddhaje viya mānaddhaje pātetvā sakkāyanagaraṃ jhāpetvā, so yodho khemanagare uparipāsāde subhojanaṃ viya kilesaparinibbānanagaraṃ pavisitvā amataṃ nirodhārammaṇaṃ phalasamāpattisukhaṃ anubhavamāno kālaṃ vītināmeti.

2. Dutiyacetovimuttiphalasuttavaṇṇanā

72. Dutiye aniccasaññāti khandhapañcakaṃ hutvā abhāvākārena aniccanti uppajjanakasaññā. Anicce dukkhasaññāti yadaniccaṃ, taṃ paṭipīḷanākārena dukkhanti uppajjanakasaññā. Dukkhe anattasaññāti yaṃ dukkhaṃ, taṃ avasavattanākārena anattāti uppajjanakasaññā. Sesaṃ heṭṭhā vuttanayameva. Imesu pana dvīsupi suttesu vipassanāphalaṃ nāma kathitanti.

3. Paṭhamadhammavihārīsuttavaṇṇanā

73. Tatiye divasaṃ atināmetīti divasaṃ atikkāmeti. Riñcati paṭisallānanti ekībhāvaṃ vissajjeti. Desetīti katheti pakāseti. Dhammapaññattiyāti dhammassa paññāpanāya. Dhammaṃpariyāpuṇātīti navaṅgavasena catusaccadhammaṃ pariyāpuṇāti vaḷañjeti katheti. Na riñcati paṭisallānanti ekībhāvaṃ na vissajjeti. Anuyuñjati ajjhattaṃ cetosamathanti niyakajjhatte cittasamādhiṃ āsevati bhāveti, samathakammaṭṭhāne yuttappayutto hoti.

Hitesināti hitaṃ esantena. Anukampakenāti anukampamānena. Anukampaṃ upādāyāti anukampaṃ cittena pariggahetvā, paṭiccātipi vuttaṃ hoti. Kataṃ vo taṃ mayāti taṃ mayā ime pañca puggale desentena tumhākaṃ kataṃ. Ettakameva hi anukampakassa satthu kiccaṃ yadidaṃ aviparītadhammadesanā, ito paraṃ pana paṭipatti nāma sāvakānaṃ kiccaṃ. Tenāha – etāni bhikkhu rukkhamūlāni…pe… amhākaṃ anusāsanīti. Tattha ca rukkhamūlānīti iminā rukkhamūlasenāsanaṃ dasseti. Suññāgārānīti iminā janavivittaṭṭhānaṃ. Ubhayenāpi ca yogānurūpaṃ senāsanamācikkhati, dāyajjaṃ niyyāteti. Jhāyathāti ārammaṇūpanijjhānena aṭṭhatiṃsārammaṇāni, lakkhaṇūpanijjhānena ca aniccādito khandhāyatanādīni upanijjhāyatha, samathañca vipassanañca vaḍḍhethāti vuttaṃ hoti. Mā pamādatthāti mā pamajjittha. Mā pacchā vippaṭisārino ahuvatthāti ye hi pubbe daharakāle ārogyakāle sattasappāyādisampattikāle satthu sammukhībhāvakāle ca yonisomanasikāravirahitā rattindivaṃ maṅkulabhattā hutvā seyyasukhamiddhasukhamanuyuttā pamajjanti, te pacchā jarākāle rogakāle maraṇakāle vipattikāle satthu parinibbānakāle ca taṃ pubbe pamādavihāraṃ anussarantā sappaṭisandhikālakiriyañca bhāriyaṃ sampassamānā vippaṭisārino honti. Tumhe pana tādisā mā ahuvatthāti etamatthaṃ dassento āha – ‘‘mā pacchā vippaṭisārino ahuvatthā’’ti. Ayaṃ vo amhākaṃ anusāsanīti ayaṃ amhākaṃ santikā ‘‘jhāyatha mā pamādatthā’’ti tumhākaṃ anusāsanī, ovādoti vuttaṃ hoti.

4. Dutiyadhammavihārīsuttavaṇṇanā

74. Catutthe uttari cassa paññāya atthaṃ nappajānātīti tato pariyattito uttari tassa dhammassa sahavipassanāya maggapaññāya atthaṃ nappajānāti , cattāri saccāni na passati nappaṭivijjhatīti attho. Sesavāresupi eseva nayo. Evametesu dvīsupi suttesu bahussutabhikkhu vipassanākammiko sotāpanno sakadāgāmī anāgāmī khīṇāsavoti cha janā dhammavihārino nāmāti veditabbā.

5. Paṭhamayodhājīvasuttavaṇṇanā

75. Pañcame yodhājīvāti yuddhūpajīvino. Rajagganti hatthiassādīnaṃ pādappahārabhinnāya bhūmiyā uggataṃ rajakkhandhaṃ. Na santhambhatīti santhambhitvā ṭhātuṃ na sakkoti. Sahati rajagganti rajakkhandhaṃ disvāpi adhivāseti. Dhajagganti hatthiassadīnaṃ piṭṭhesu vā rathesu vā ussāpitānaṃ dhajānaṃ aggaṃ. Ussāraṇanti hatthiassarathānañceva balakāyassa ca uccāsaddamahāsaddaṃ. Sampahāreti samāgate appamattakepi pahāre. Haññatīti vihaññati vighātaṃ āpajjati. Byāpajjatīti vipattiṃ āpajjati, pakatibhāvaṃ jahati. Sahati sampahāranti dve tayo pahāre patvāpi sahati adhivāseti. Tamevasaṅgāmasīsanti taṃyeva jayakkhandhāvāraṭṭhānaṃ. Ajjhāvasatīti sattāhamattaṃ abhibhavitvā āvasati. Kiṃ kāraṇā ? Laddhapahārānaṃ pahārajagganatthañceva katakammānaṃ visesaṃ ñatvā ṭhānantaradānatthañca issariyasukhānubhavanatthañca.

Idāni yasmā satthu yodhājīvehi kiccaṃ natthi, imasmiṃ pana sāsane tathārūpe pañca puggale dassetuṃ idaṃ opammaṃ ābhataṃ. Tasmā te puggale dassento evameva khotiādimāha. Tattha saṃsīdatīti micchāvitakkasmiṃ saṃsīdati anuppavisati. Na sakkoti brahmacariyaṃ sandhāretunti brahmacariyavāsaṃ anupacchijjamānaṃ gopetuṃ na sakkoti. Sikkhādubbalyaṃ āvikatvāti sikkhāya dubbalabhāvaṃ pakāsetvā. Kimassa rajaggasminti kiṃ tassa puggalassa rajaggaṃ nāmāti vadati. Abhirūpāti abhirūpavatī. Dassanīyāti dassanayoggā. Pāsādikāti dassaneneva cittappasādāvahā. Paramāyāti uttamāya. Vaṇṇapokkharatāyāti sarīravaṇṇena ceva aṅgasaṇṭhānena ca. Ūhasatīti avahasati. Ullapatīti katheti. Ujjhagghatīti pāṇiṃ paharitvā mahāhasitaṃ hasati. Uppaṇḍetīti uppaṇḍanakathaṃ katheti. Abhinisīdatīti abhibhavitvā santike vā ekāsane vā nisīdati. Dutiyapadepi eseva nayo. Ajjhottharatīti avattharati. Viniveṭhetvā vinimocetvāti gahitaṭṭhānato tassā hatthaṃ vinibbeṭhetvā ceva mocetvā ca. Sesamettha uttānatthamevāti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Dutiyayodhājīvasuttavaṇṇanā

76. Chaṭṭhe asicammaṃ gahetvāti asiñca cammañca gahetvā. Dhanukalāpaṃ sannayhitvāti dhanuñca sarakalāpañca sannayhitvā. Viyūḷhanti yuddhasannivesavesena ṭhitaṃ. Saṅgāmaṃ otaratīti mahāyuddhaṃ otarati. Ussahati vāyamatīti ussāhañca vāyāmañca karoti. Hanantīti ghātenti. Pariyāpādentīti pariyāpādayanti. Upalikkhantīti vijjhanti. Apanentīti sakasenaṃ gahetvā gacchanti. Apanetvā ñātakānaṃ nentīti sakasenaṃ netvā tato ñātakānaṃ santikaṃ nenti. Nīyamānoti attano gehaṃ vā sesañātisantikaṃ vā niyyamāno. Upaṭṭhahanti paricarantīti pahārasodhanavaṇakappanādīni karontā jagganti gopayanti.

Arakkhiteneva kāyenāti arakkhitena kāyadvārena. Arakkhitāya vācāyāti arakkhitena vacīdvārena. Arakkhitena cittenāti arakkhitena manodvārena. Anupaṭṭhitāya satiyāti satiṃ supaṭṭhitaṃ akatvā. Asaṃvutehiindriyehīti manacchaṭṭhehi indriyehi apihitehi agopitehi. Rāgo cittaṃ anuddhaṃsetīti rāgo uppajjamānova samathavipassanācittaṃ dhaṃseti, dūre khipati. Rāgapariyuṭṭhitomhi, āvuso, rāgaparetoti ahaṃ, āvuso, rāgena ratto, rāgena anugato.

Aṭṭhikaṅkalūpamātiādīsu aṭṭhikaṅkalūpamā appassādaṭṭhena. Maṃsapesūpamā bahusādhāraṇaṭṭhena. Tiṇukkūpamā anudahanaṭṭhena. Aṅgārakāsūpamā mahābhitāpaṭṭhena. Supinakūpamā ittarapaccupaṭṭhānaṭṭhena. Yācitakūpamā tāvakālikaṭṭhena. Rukkhaphalūpamā sabbaṅgapaccaṅgapalibhañjanaṭṭhena. Asisūnūpamā adhikuṭṭanaṭṭhena. Sattisūlūpamā vinivijjhanaṭṭhena. Sappasirūpamā sāsaṅkasappaṭibhayaṭṭhena . Ussahissāmīti ussāhaṃ karissāmi. Dhārayissāmīti samaṇabhāvaṃ dhārayissāmi. Abhiramissāmīti abhiratiṃ uppādessāmi na ukkaṇṭhissāmi. Sesamettha uttānatthameva. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitanti.

7. Paṭhamaanāgatabhayasuttavaṇṇanā

77. Sattame āraññakenāti araññavāsinā. Appattassāti asampattassa jhānavipassanāmaggaphalappabhedassa visesassa pattiyā. Sesapadesupi eseva nayo. So mamassa antarāyoti so mama jīvitantarāyo ca brahmacariyantarāyo ca, puthujjanakālakiriyaṃ karontassa saggantarāyo ca maggantarāyo ca bhaveyya. Handāti vavassaggatthe nipāto. Vīriyaṃ ārabhāmīti duvidhampi vīriyaṃ karomi. Satthakāti satthaṃ viya sandhibandhanacchedakavātā. Vāḷehīti kakkhaḷehi. Māṇavehīti corehi. Katakammehi vā akatakammehi vāti ettha corikaṃ katvā nikkhantā katakammā nāma, corikaṃ kātuṃ gacchantā akatakammā nāma. Tattha katakammā kammassa nipphannattā sattānaṃ galalohitaṃ gahetvā devatānaṃ baliṃ karonti, akatakammā ‘‘evaṃ no kammaṃ nipphajjissatī’’ti paṭhamataraṃ karonti. Idaṃ sandhāya te maṃ jīvitā voropeyyunti vuttaṃ. Vāḷā amanussāti kakkhaḷā duṭṭhā yakkhādayo amanussā.

8. Dutiyaanāgatabhayasuttavaṇṇanā

78. Aṭṭhame purā maṃ so dhammo āgacchatīti yāva so dhammo maṃ na upagacchati, tāva ahaṃ puretarameva vīriyaṃ ārabhāmīti attho. Khīrodakībhūtāti khīrodakaṃ viya bhūtā ekībhāvaṃ upagatā. Piyacakkhūhīti mettacakkhūhi.

9. Tatiyaanāgatabhayasuttavaṇṇanā

79. Navame dhammasandosā vinayasandosoti dhammasandosena vinayasandoso hoti. Kathaṃ pana dhammasmiṃ dussante vinayo dussati nāma? Samathavipassanādhammesu gabbhaṃ aggaṇhantesu pañcavidho vinayo na hoti , evaṃ dhamme dussante vinayo dussati. Dussīlassa pana saṃvaravinayo nāma na hoti, tasmiṃ asati samathavipassanā gabbhaṃ na gaṇhāti. Evaṃ vinayasandosenapi dhammasandoso veditabbo. Abhidhammakathanti sīlādiuttamadhammakathaṃ. Vedallakathanti vedapaṭisaṃyuttaṃ ñāṇamissakakathaṃ. Kaṇhadhammaṃ okkamamānāti randhagavesitāya upārambhapariyesanavasena kāḷakadhammaṃ okkamamānā. Apica duṭṭhacittena puggalaṃ ghaṭṭentāpi taṃ kaṇhadhammaṃ attano dahantāpi lābhasakkāratthaṃ kathentāpi kaṇhadhammaṃ okkamantiyeva.

Gambhīrāti pāḷigambhīrā. Gambhīratthāti atthagambhīrā. Lokuttarāti lokuttaradhammadīpakā. Suññatāpaṭisaṃyuttāti khandhadhātuāyatanapaccayākārapaṭisaṃyuttā. Na aññā cittaṃ upaṭṭhapessantīti jānanatthāya cittaṃ na ṭhapessanti. Uggahetabbaṃ pariyāpuṇitabbanti uggahetabbe ca vaḷañjetabbe ca. Kavitāti silokādibandhanavasena kavīhi katā. Kāveyyāti tasseva vevacanaṃ. Bāhirakāti sāsanato bahiddhā ṭhitā. Sāvakabhāsitāti bāhirasāvakehi bhāsitā. Sesamettha heṭṭhā vuttanayattā suviññeyyattā ca uttānatthameva.

10. Catutthaanāgatabhayasuttavaṇṇanā

80. Dasame kalyāṇakāmāti sundarakāmā. Rasaggānīti uttamarasāni. Saṃsaṭṭhā viharissantīti pañcavidhena saṃsaggena saṃsaṭṭhā viharissanti. Sannidhikāraparibhoganti sannidhikatassa paribhogaṃ. Oḷārikampi nimittanti ettha pathaviṃ khaṇantopi khaṇāhīti āṇāpentopi pathaviyaṃ oḷārikaṃ nimittaṃ karoti nāma. Tiṇakaṭṭhasākhāpalāsaṃ chindantopi chindāti āṇāpentopi haritagge oḷārikaṃ nimittaṃ karoti nāma. Ājīvatthāya paṇṇanivāpaādīni gāhāpento phalāni ocinante vā ocināpentena vattabbameva natthi. Imesu catūsu suttesu satthārā sāsane vuddhiparihāni kathitāti.

Yodhājīvavaggo tatiyo.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app