7. Devatāvaggo

1-3. Anāgāmiphalasuttādivaṇṇanā

65-67. Sattamassa paṭhame assaddhiyanti assaddhabhāvaṃ. Duppaññatanti nippaññabhāvaṃ. Dutiye pamādanti sativippavāsaṃ. Tatiye ābhisamācārikanti uttamasamācārabhūtaṃ vattavasena paṇṇattisīlaṃ. Sekhadhammanti sekhapaṇṇattisīlaṃ. Sīlānīti cattāri mahāsīlāni.

4. Saṅgaṇikārāmasuttavaṇṇanā

68. Catutthe saṅgaṇikārāmoti gaṇasaṅgaṇikārāmo. Suttantikagaṇādīsu pana gaṇesu attano vā parisāsaṅkhāte gaṇe ramatīti gaṇārāmo. Paviveketi kāyaviveke. Cittassa nimittanti samādhivipassanācittassa nimittaṃ samādhivipassanākāraṃ. Sammādiṭṭhinti vipassanāsammādiṭṭhiṃ. Samādhinti maggasamādhiñceva phalasamādhiñca. Saṃyojanānīti dasa saṃyojanāni. Nibbānanti apaccayaparinibbānaṃ.

5. Devatāsuttavaṇṇanā

69. Pañcame sovacassatāti subbacabhāvo. Kalyāṇamittatāti sucimittatā. Satthugāravoti satthari gāravayutto. Esa nayo sabbattha.

6. Samādhisuttavaṇṇanā

70. Chaṭṭhe na santenāti paccanīkakilesehi avūpasantena. Na paṇītenāti na atappakena. Na paṭippassaddhiladdhenāti kilesappaṭippassaddhiyā aladdhena appattena. Na ekodibhāvādhigatenāti na ekaggabhāvaṃ upagatena.

7. Sakkhibhabbasuttavaṇṇanā

71. Sattame tatra tatrāti tasmiṃ tasmiṃ visese. Sakkhibhabbatanti paccakkhabhāvaṃ. Āyataneti kāraṇe. Hānabhāgiyādayo visuddhimagge (visuddhi. 1.39) saṃvaṇṇitā. Asakkaccakārīti na sukatakārī, na ādarakārī. Asappāyakārīti na sappāyakārī, na upakārabhūtadhammakārī.

8. Balasuttavaṇṇanā

72. Aṭṭhame balatanti balabhāvaṃ thāmabhāvaṃ. Asātaccakārīti na satatakārī. Sesaṃ heṭṭhā vuttanayameva.

9-10. Tajjhānasuttadvayavaṇṇanā

73-74. Navame na yathābhūtaṃ sammappaññāya sudiṭṭho hotīti vatthukāmakilesakāmesu ādīnavo na yathāsabhāvato jhānapaññāya sudiṭṭho hoti. Dasamaṃ uttānatthamevāti.

Devatāvaggo sattamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app