(14) 4. Rājavaggo

1. Paṭhamacakkānuvattanasuttavaṇṇanā

131. Catutthassa paṭhame dhammenāti dasakusaladhammena. Cakkanti āṇācakkaṃ. Atthaññūti rajjatthaṃ jānāti. Dhammaññūti paveṇidhammaṃ jānāti. Mattaññūti daṇḍe vā balamhi vā pamāṇaṃ jānāti. Kālaññūti rajjasukhānubhavanakālaṃ, vinicchayakaraṇakālaṃ, janapadacārikākālañca jānāti. Parisaññūti ayaṃ parisā khattiyaparisā, ayaṃ brāhmaṇavessasuddasamaṇaparisāti jānāti.

Tathāgatavāre atthaññūti pañca atthe jānāti. Dhammaññūti cattāro dhamme jānāti. Mattaññūti catūsu paccayesu paṭiggahaṇaparibhogamattaṃ jānāti. Kālaññūti ayaṃ kālo paṭisallīnassa, ayaṃ samāpattiyā, ayaṃ dhammadesanāya, ayaṃ janapadacārikāyāti evaṃ kālaṃ jānāti. Parisaññūti ayaṃ parisā khattiyaparisā…pe… ayaṃ samaṇaparisāti jānāti. Anuttaranti navahi lokuttaradhammehi anuttaraṃ. Dhammacakkanti seṭṭhacakkaṃ.

2. Dutiyacakkānuvattanasuttavaṇṇanā

132. Dutiye pitarā pavattitaṃ cakkanti cakkavattimhi pabbajite vā kālakate vā cakkaratanaṃ sattāhamattaṃ ṭhatvā antaradhāyati, kathamesa taṃ anuppavatteti nāma? Pitu paveṇiyaṃ ṭhatvā cakkavattivattaṃ pūretvā cakkavattirajjaṃ kārentopi pitarā pavattitameva anuppavatteti nāma.

3. Dhammarājāsuttavaṇṇanā

133. Tatiyaṃ tikanipāte vuttanayameva. Sevitabbāsevitabbe panettha pacchimapadadvayameva viseso. Tattha sammāājīvo sevitabbo, micchāājīvo na sevitabbo. Sappāyo gāmanigamo sevitabbo, asappāyo na sevitabbo.

4. Yassaṃdisaṃsuttavaṇṇanā

134. Catutthe ubhatoti dvīhipi pakkhehi. Mātito ca pitito cāti yassa hi mātā khattiyā, mātumātā khattiyā, tassāpi mātā khattiyā. Pitā khattiyo, pitupitā khattiyo, tassapi pitā khattiyo. So ubhato sujāto mātito ca pitito ca. Saṃsuddhagahaṇikoti saṃsuddhāya mātukucchiyā samannāgato. ‘‘Samavepākiniyā gahaṇiyā’’ti ettha pana kammajatejodhātu gahaṇīti vuccati. Yāva sattamā pitāmahayugāti ettha pitupitā pitāmaho, pitāmahassa yugaṃ pitāmahayugaṃ. Yuganti āyuppamāṇaṃ vuccati. Abhilāpamattameva cetaṃ, atthato pana pitāmahoyeva pitāmahayugaṃ. Tato uddhaṃ sabbepi pubbapurisā pitāmahaggahaṇeneva gahitā. Evaṃ yāva sattamo puriso, tāva saṃsuddhagahaṇiko, atha vā akkhitto anupakkuṭṭho jātivādenāti dasseti. Akkhittoti ‘‘apanetha etaṃ, kiṃ iminā’’ti evaṃ akkhitto anavakkhitto. Anupakkuṭṭhoti na upakkuṭṭho na akkosaṃ vā nindaṃ vā pattapubbo. Kena kāraṇenāti? Jātivādena, ‘‘itipi hīnajātiko eso’’ti evarūpena vacanenāti attho.

Aḍḍhotiādīsu yo koci attano santakena vibhavena aḍḍho hoti. Idha pana na kevalaṃ aḍḍhoyeva, mahaddhano mahatā aparimāṇasaṅkhena dhanena samannāgatoti attho. Pañcakāmaguṇavasena mahantā uḷārā bhogā assāti mahābhogo. Paripuṇṇakosakoṭṭhāgāroti koso vuccati bhaṇḍāgāraṃ, nidahitvā ṭhapitena dhanena paripuṇṇakoso, dhaññena ca paripuṇṇakoṭṭhāgāroti attho. Atha vā catubbidho koso hatthī assā rathā raṭṭhanti, tividhaṃ koṭṭhāgāraṃ dhanakoṭṭhāgāraṃ dhaññakoṭṭhāgāraṃ vatthakoṭṭhāgāranti. Taṃ sabbampi paripuṇṇamassāti paripuṇṇakosakoṭṭhāgāro. Assavāyāti kassaci bahumpi dhanaṃ dentassa senā na suṇāti, sā anassavā nāma hoti. Kassaci adentassāpi suṇātiyeva, ayaṃ assavā nāma. Ovādapaṭikarāyāti ‘‘idaṃ vo kattabba, idaṃ na kattabba’’nti dinnaovādakarāya. Paṇḍitoti paṇḍiccena samannāgato. Byattoti paññāveyyattiyena yutto. Medhāvīti ṭhānuppattikapaññāya samannāgato. Paṭibaloti samattho. Atthe cintetunti vaḍḍhiatthe cintetuṃ. So hi paccuppannaatthavaseneva ‘‘atītepi evaṃ ahesuṃ, anāgatepi evaṃ bhavissantī’’ti cinteti. Vijitāvīnanti vijitavijayānaṃ, mahantena vā vijayena samannāgatānaṃ. Vimuttacittānanti pañcahi vimuttīhi vimuttamānasānaṃ.

5-6. Patthanāsuttadvayavaṇṇanā

135-136. Pañcame negamajānapadassāti nigamavāsino ca raṭṭhavāsino ca janassa. Hatthismintiādīhi hatthiassarathatharudhanulekhamuddāgaṇanādīni soḷasa mahāsippāni dassitāni. Anavayoti samattho paripuṇṇo. Sesamettha heṭṭhā vuttanayeneva veditabbaṃ. Chaṭṭhe oparajjanti uparājabhāvaṃ.

7. Appaṃsupatisuttavaṇṇanā

137. Sattame purisādhippāyāti assaddhammavasena purise uppannādhippāyā purisajjhāsayā. Ādānādhippāyoti idāni gahetuṃ sakkhissāmi, idāni sakkhissāmīti evaṃ gahaṇādhippāyo. Visaṃyogādhippāyoti idāni nibbānaṃ pāpuṇissāmi, idāni pāpuṇissāmīti evaṃ nibbānajjhāsayo.

8. Bhattādakasuttavaṇṇanā

138. Aṭṭhame bhattādakoti bhattakkhādako, bahubhattabhuñjoti attho. Okāsapharaṇoti okāsaṃ pharitvā aññesaṃ sambādhaṃ katvā ṭhānena okāsapharaṇo. Tattha tattha laṇḍaṃ sāreti pātetīti laṇḍasāraṇo. Ettakā hatthīti gaṇanakāle salākaṃ gaṇhātīti salākaggāhī. Nisīdanasayanavasena mañcapīṭhaṃ maddatīti mañcapīṭhamaddano. Bhikkhugaṇanakāle salākaṃ gaṇhātīti salākaggāhī.

9. Akkhamasuttavaṇṇanā

139. Navame hatthikāyanti hatthighaṭaṃ. Sesesupi eseva nayo. Saṅgāme avacarantīti saṅgāmāvacarā. Ekissāvā tiṇodakadattiyā vimānitoti ekadivasaṃ ekena tiṇodakadānena vimānito, ekadivasamattaṃ aladdhatiṇodakoti attho. Ito parampi eseva nayo. Na sakkoti cittaṃ samādahitunti ārammaṇe cittaṃ sammā ṭhapetuṃ na sakkoti. Sesamettha uttānameva. Imasmiṃ pana sutte vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

10. Sotasuttavaṇṇanā

140. Dasame duruttānanti na suṭṭhu vuttānaṃ dosavasena pavattitānaṃ pharusavacanānaṃ. Durāgatānanti dukkhuppādanākārena sotadvāraṃ āgatānaṃ. Vacanapathānanti vacanānaṃ. Dukkhānanti dukkhamānaṃ. Tibbānanti bahalānaṃ tāpanasabhāvānaṃ vā. Kharānanti pharusānaṃ. Kaṭukānanti tikhiṇānaṃ. Asātānanti amadhurānaṃ. Amanāpānanti manaṃ appāyituṃ vaḍḍhetuṃ asamatthānaṃ. Pāṇaharānanti jīvitaharānaṃ. Yā sā disāti sabbasaṅkhārasamathādivasena dissati apadissatīti nibbānaṃ disāti veditabbaṃ. Yasmā pana taṃ āgamma sabbe saṅkhārā samathaṃ gacchanti, tasmā sabbasaṅkhārasamathoti vuttaṃ. Sesaṃ sabbattha uttānameva. Imasmiṃ pana sutte sīlasamādhipaññā missikā kathitāti.

Rājavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app