3. Anuttariyavaggo

1-2. Sāmakasuttādivaṇṇanā

21-22. Tatiyassa paṭhame sāmagāmaketi sāmakānaṃ ussannattā evaṃladdhanāme gāmake. Pokkharaṇiyāyanti pokkharaṇiyānāmake vihāre. Abhikkantāya rattiyāti rattiyā paṭhamayāmaṃ atikkamma majjhimayāme sampatte. Abhikkantavaṇṇāti abhikkantaatimanāpavaṇṇā. Kevalakappanti sakalakappaṃ. Pokkharaṇiyaṃ obhāsetvāti pokkharaṇiyānāmakaṃ mahāvihāraṃ attano obhāsena pharitvā. Samanuññoti samānaanuñño samānacitto. Dovacassatāti dubbacabhāvo. Pāpamittatāti lāmakamittatā . Imasmiṃ sutte parihāniyadhammāva kathitā. Dutiye aparihāniyadhammā lokuttaramissakā kathitā.

3. Bhayasuttavaṇṇanā

23. Tatiye kāmarāgarattāyanti kāmarāgaratto ayaṃ. Chandarāgavinibaddhoti chandarāgena vinibaddho. Bhayāti cittutrāsabhayā. Paṅkāti kilesapaṅkato. Saṅgo paṅko ca ubhayanti saṅgo ca paṅko ca idampi ubhayaṃ. Ete kāmā pavuccanti, yattha satto puthujjanoti yasmiṃ saṅge ca paṅke ca puthujjano satto laggo laggito palibuddho. Upādāneti catubbidhe upādāne. Jātimaraṇasambhaveti jātiyā ca maraṇassa ca sambhave paccayabhūte. Anupādāvimuccantīti anupādiyitvā vimuccanti. Jātimaraṇasaṅkhayeti jātimaraṇānaṃ saṅkhayasaṅkhāte nibbāne, nibbānārammaṇāya vimuttiyā vimuccantīti attho. Imasmiṃ ṭhāne vivaṭṭetvā arahattameva patto esa bhikkhu. Idāni taṃ khīṇāsavaṃ thomento te khemappattātiādimāha. Tattha khemappattāti khemabhāvaṃ pattā. Sukhinoti lokuttarasukhena sukhitā. Diṭṭhadhammābhinibbutāti abbhantare kilesābhāvena diṭṭhadhammeyeva abhinibbutā. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭaṃ kathitaṃ.

4. Himavantasuttavaṇṇanā

24. Catutthe padāleyyāti bhindeyya. Chavāyāti lāmikāya. Samādhissa samāpattikusalo hotīti āhārasappāyautusappāyāni pariggahetvā samādhiṃ samāpajjituṃ kusalo hoti cheko samattho paṭibalo. Samādhissa ṭhitikusaloti samādhissa ṭhitiyaṃ kusalo, samādhiṃ ṭhapetuṃ sakkotīti attho. Samādhissa vuṭṭhānakusaloti samādhissa vuṭṭhāne kusalo, yathāparicchedena vuṭṭhātuṃ sakkotīti attho. Samādhissa kallitakusaloti samādhissa kallatāya kusalo, samādhicittaṃ hāsetuṃ kallaṃ kātuṃ sakkotīti attho. Samādhissa gocarakusaloti samādhissa asappāye anupakārake dhamme vajjetvā sappāye upakārake sevantopi, ‘‘ayaṃ samādhinimittārammaṇo ayaṃ lakkhaṇārammaṇo’’ti jānantopi samādhissa gocarakusalo nāma hoti. Samādhissa abhinīhārakusaloti upariuparisamāpattisamāpajjanatthāya paṭhamajjhānādisamādhiṃ abhinīharituṃ sakkonto samādhissa abhinīhārakusalo nāma hoti. So paṭhamajjhānā vuṭṭhāya dutiyaṃ samāpajjati, dutiyajjhānā…pe… tatiyajjhānā vuṭṭhāya catutthaṃ samāpajjatīti.

5. Anussatiṭṭhānasuttavaṇṇanā

25. Pañcame anussatiṭṭhānānīti anussatikāraṇāni. Itipi so bhagavātiādīni visuddhimagge (visuddhi. 1.123 ādayo) vitthāritāneva. Idampi kho, bhikkhave, ārammaṇaṃ karitvāti idaṃ buddhānussatikammaṭṭhānaṃ ārammaṇaṃ karitvā. Visujjhantīti paramavisuddhiṃ nibbānaṃ pāpuṇanti. Sesaṃ sabbattha uttānatthameva. Imasmiṃ pana sutte cha anussatiṭṭhānāni missakāni kathitānīti veditabbāni.

6. Mahākaccānasuttavaṇṇanā

26. Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti ettha okāsā vuccanti cha anussatiṭṭhānāni, tesaṃ adhigamo. Visuddhiyāti visujjhanatthāya. Sokaparidevānaṃ samatikkamāyāti sokānañca paridevānañca samatikkamatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya . Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya. Nibbānassa sacchikiriyāyāti apaccayaparinibbānassa paccakkhakiriyatthāya.

Sabbasoti sabbākārena. Ākāsasamenāti alagganaṭṭhena ceva apalibuddhaṭṭhena ca ākāsasadisena. Vipulenāti na parittakena. Mahaggatenāti mahantabhāvaṃ gatena, mahantehi vā ariyasāvakehi gatena, paṭipannenāti attho. Appamāṇenāti pharaṇaappamāṇatāya appamāṇena. Averenāti akusalaverapuggalaverarahitena. Abyāpajjhenāti kodhadukkhavajjitena. Sabbametaṃ buddhānussaticittameva sandhāya vuttaṃ. Paratopi eseva nayo. Visuddhidhammāti visujjhanasabhāvā. Imasmimpi sutte cha anussatiṭṭhānāni missakāneva kathitānīti.

7. Paṭhamasamayasuttavaṇṇanā

27. Sattame manobhāvanīyassāti ettha manaṃ bhāveti vaḍḍhetīti manobhāvanīyo. Dassanāyāti dassanatthaṃ. Nissaraṇanti niggamanaṃ vūpasamanaṃ. Dhammaṃ desetīti kāmarāgappajahanatthāya asubhakammaṭṭhānaṃ katheti. Dutiyavārādīsu byāpādappahānāya mettākammaṭṭhānaṃ, thinamiddhappahānāya thinamiddhavinodanakammaṭṭhānaṃ, ālokasaññaṃ vā vīriyārambhavatthuādīnaṃ vā aññataraṃ, uddhaccakukkuccappahānāya samathakammaṭṭhānaṃ, vicikicchāpahānāya tiṇṇaṃ ratanānaṃ guṇakathaṃ kathento dhammaṃ desetīti veditabbo. Āgammāti ārabbha. Manasikarototi ārammaṇavasena citte karontassa. Anantarā āsavānaṃ khayo hotīti anantarāyena āsavānaṃ khayo hoti.

8. Dutiyasamayasuttavaṇṇanā

28. Aṭṭhame maṇḍalamāḷeti bhojanasālāya. Cārittakilamathoti piṇḍapātacariyāya uppannakilamatho. Bhattakilamathoti bhattadaratho. Vihārapacchāyāyanti vihārapaccante chāyāya. Yadevassadivā samādhinimittaṃ manasikataṃ hotīti yaṃ eva tassa tato purimadivasabhāge samathanimittaṃ citte kataṃ hoti. Tadevassa tasmiṃ samaye samudācaratīti taṃyeva etassa tasmiṃ samaye divāvihāre nisinnassa manodvāre sañcarati. Ojaṭṭhāyīti ojāya ṭhito patiṭṭhito. Phāsukassahotīti phāsukaṃ assa hoti. Sammukhāti kathentassa sammukhaṭṭhāne. Sutanti sotena sutaṃ. Paṭiggahitanti cittena paṭiggahitaṃ.

9. Udāyīsuttavaṇṇanā

29. Navame udāyinti lāḷudāyittheraṃ. Suṇomahaṃ, āvusoti, āvuso, nāhaṃ badhiro, suṇāmi bhagavato vacanaṃ, pañhaṃ pana upaparikkhāmīti. Adhicittanti samādhivipassanācittaṃ. Idaṃ, bhante, anussatiṭṭhānanti idaṃ jhānattayasaṅkhātaṃ anussatikāraṇaṃ. Diṭṭhadhammasukhavihārāya saṃvattatīti imasmiṃyeva attabhāve sukhavihāratthāya pavattati. Ālokasaññanti ālokanimitte uppannasaññaṃ. Divā saññaṃ adhiṭṭhātīti divāti saññaṃ ṭhapeti . Yathā divā tathā rattinti yathānena divā ālokasaññā manasikatā, rattimpi tatheva taṃ manasi karoti. Yathā rattiṃ tathā divāti yathā vānena rattiṃ ālokasaññā manasikatā, divāpi taṃ tatheva manasi karoti. Vivaṭenāti pākaṭena. Apariyonaddhenāti nīvaraṇehi anonaddhena. Sappabhāsaṃ cittaṃ bhāvetīti dibbacakkhuñāṇatthāya sahobhāsakaṃ cittaṃ brūheti vaḍḍheti. Yaṃ pana ‘‘ālokasaññaṃ manasi karotī’’ti vuttaṃ, taṃ thinamiddhavinodanālokasaññaṃ sandhāya vuttaṃ, na dibbacakkhuñāṇālokanti veditabbaṃ. Ñāṇadassanappaṭilābhāyāti dibbacakkhusaṅkhātassa ñāṇadassanassa paṭilābhāya.

Imameva kāyantiādīsu yaṃ vattabbaṃ siyā, taṃ sabbaṃ sabbākārena vitthārato visuddhimagge kāyagatāsatikammaṭṭhāne vuttaṃ. Kāmarāgappahānāyāti pañcakāmaguṇikassa rāgassa pahānatthāya. Seyyathāpi passeyyāti yathā passeyya. Sarīranti matasarīraṃ. Sivathikāya chaḍḍitanti susāne apaviddhaṃ. Ekāhaṃ matassa assāti ekāhamataṃ. Dvīhaṃ matassa assāti dvīhamataṃ. Tīhaṃ matassa assāti tīhamataṃ. Bhastā viya vāyunā uddhaṃ jīvitapariyādānā yathānukkamaṃ samuggatena sūnabhāvena dhumātattā uddhumātaṃ, uddhumātameva uddhumātakaṃ. Paṭikūlattā vā kucchitaṃ uddhumātanti uddhumātakaṃ. Vinīlaṃ vuccati viparibhinnavaṇṇaṃ, vinīlameva vinīlakaṃ. Paṭikūlattā vā kucchitaṃ vinīlanti vinīlakaṃ. Maṃsussadaṭṭhānesu rattavaṇṇassa pubbasannicayaṭṭhānesu setavaṇṇassa yebhuyyena ca nīlavaṇṇassa nīlaṭṭhāne nīlasāṭakapārutasseva chavasarīrassetaṃ adhivacanaṃ. Paribhinnaṭṭhānehi navahi vā vaṇamukhehi vissandamānaṃ pubbaṃ vipubbaṃ, vipubbameva vipubbakaṃ. Paṭikūlattā vā kucchitaṃ vipubbanti vipubbakaṃ. Vipubbakaṃ jātaṃ tathābhāvaṃ gatanti vipubbakajātaṃ.

Soimameva kāyanti so bhikkhu imaṃ attano kāyaṃ tena kāyena saddhiṃ ñāṇena upasaṃharati upaneti. Kathaṃ? Ayampi kho kāyo evaṃdhammo evaṃbhāvī evaṃanatītoti. Idaṃ vuttaṃ hoti – āyu usmā viññāṇanti imesaṃ tiṇṇaṃ dhammānaṃ atthitāya ayaṃ kāyo ṭhānagamanādikhamo hoti, imesaṃ pana vigamā ayampi evaṃdhammo evaṃpūtikasabhāvoyevāti. Evaṃbhāvīti evamevaṃ uddhumātādibhedo bhavissati. Evaṃ anatītoti evaṃ uddhumātādibhāvaṃ anatikkanto.

Khajjamānanti udarādīsu nisīditvā udaramaṃsaoṭṭhamaṃsaakkhikamaṃsādīni luñcitvā luñcitvā khādiyamānaṃ. Samaṃsalohitanti sesāvasesamaṃsalohitayuttaṃ. Nimmaṃsalohitamakkhitanti maṃse khīṇepi lohitaṃ na sussati, taṃ sandhāya vuttaṃ – ‘‘nimmaṃsalohitamakkhita’’nti. Aññenāti aññena disābhāgena. Hatthaṭṭhikanti catusaṭṭhibhedampi hatthaṭṭhikaṃ pāṭiyekkaṃ pāṭiyekkaṃ vippakiṇṇaṃ. Pādaṭṭhikādīsupi eseva nayo. Terovassikānīti atikkantasaṃvaccharāni. Pūtīnīti abbhokāse ṭhitāni vātātapavuṭṭhisamphassena terovassikāneva pūtīni honti, antobhūmigatāni pana cirataraṃ tiṭṭhanti. Cuṇṇakajātānīti cuṇṇavicuṇṇaṃ hutvā vippakiṇṇāni. Sabbattha so imamevāti vuttanayena khajjamānādīnaṃ vasena yojanā kātabbā. Asmimānasamugghātāyāti asmīti pavattassa navavidhassa mānassa samugghātatthāya. Anekadhātupaṭivedhāyāti anekadhātūnaṃ paṭivijjhanatthāya. Satova abhikkamatīti gacchanto satipaññāhi samannāgatova gacchati. Satova paṭikkamatīti paṭinivattantopi satipaññāhi samannāgatova nivattati. Sesapadesupi eseva nayo. Satisampajaññāyāti satiyā ca ñāṇassa ca atthāya. Iti imasmiṃ sutte satiñāṇāni missakāni kathitānīti.

10. Anuttariyasuttavaṇṇanā

30. Dasame uccāvacanti yaṃ kiñci mahantakhuddakaṃ, uccanīcaṃ vā. Hīnanti nihīnaṃ. Gammanti gāmavāsikānaṃ dassanaṃ. Pothujjanikanti puthujjanānaṃ santakaṃ. Anariyanti na ariyaṃ na uttamaṃ na parisuddhaṃ. Anatthasaṃhitanti na atthasannissitaṃ. Na nibbidāyāti na vaṭṭe nibbindanatthāya. Na virāgāyāti na rāgādīnaṃ virajjanatthāya. Na nirodhāyāti na rāgādīnaṃ appavattinirodhāya. Na upasamāyāti na rāgādīnaṃ vūpasamanatthāya. Na abhiññāyāti na abhijānanatthāya. Na sambodhāyāti na sambodhisaṅkhātassa catumaggañāṇassa paṭivijjhanatthāya. Na nibbānāyāti na nibbānassa sacchikiriyāya.

Niviṭṭhasaddhoti patiṭṭhitasaddho. Niviṭṭhapemoti patiṭṭhitapemo. Ekantagatoti ekantaṃ gato, acalappattoti attho. Abhippasannoti ativiya pasanno. Etadānuttariyanti etaṃ anuttaraṃ. Hatthismimpi sikkhatīti hatthinimittaṃ sikkhitabbaṃ hatthisippaṃ sikkhati. Sesapadesupi eseva nayo. Uccāvacanti mahantakhuddakaṃ sippaṃ sikkhati.

Upaṭṭhitā pāricariyeti pāricariyāya paccupaṭṭhitā. Bhāvayanti anussatinti anuttaraṃ anussatiṃ bhāventi. Vivekappaṭisaṃyuttanti nibbānanissitaṃ katvā. Khemanti nirupaddavaṃ. Amatagāminanti nibbānagāminaṃ, ariyamaggaṃ bhāventīti attho. Appamāde pamoditāti satiyā avippavāsasaṅkhāte appamāde āmoditā pamoditā. Nipakāti nepakkena samannāgatā. Sīlasaṃvutāti sīlena saṃvutā pihitā. Te ve kālena paccentīti te ve yuttappayuttakāle jānanti. Yattha dukkhaṃ nirujjhatīti yasmiṃ ṭhāne sakalaṃ vaṭṭadukkhaṃ nirujjhati, taṃ amataṃ mahānibbānaṃ te bhikkhū jānantīti. Imasmiṃ sutte cha anuttariyāni missakāni kathitānīti.

Anuttariyavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app