(10) 5. Kakudhavaggo

1-2. Sampadāsuttadvayavaṇṇanā

91-92. Pañcamassa paṭhame pañca sampadā missikā kathitā. Dutiye purimā catasso missikā, pañcamī lokikāva.

3. Byākaraṇasuttavaṇṇanā

93. Tatiye aññābyākaraṇānīti arahattabyākaraṇāni. Mandattāti mandabhāvena aññāṇena. Momūhattāti atimūḷhabhāvena. Aññaṃ byākarotīti arahattaṃ pattosmīti katheti. Icchāpakatoti icchāya abhibhūto. Adhimānenāti adhigatamānena. Sammadevāti hetunā nayena kāraṇeneva.

4-5. Phāsuvihārasuttādivaṇṇanā

94-95. Catutthe phāsuvihārāti sukhavihārā. Pañcame akuppanti arahattaṃ.

6. Sutadharasuttavaṇṇanā

96. Chaṭṭhe appaṭṭhoti appasamārambho. Appakiccoti appakaraṇīyo. Subharoti sukhena bharitabbo suposo. Susantosoti tīhi santosehi suṭṭhu santoso. Jīvitaparikkhāresūti jīvitasambhāresu. Appāhāroti mandāhāro. Anodarikattanti na odarikabhāvaṃ amahagghasabhāvaṃ anuyutto. Appamiddhoti na bahuniddo. Sattamaṭṭhamāni uttānatthāni.

9. Sīhasuttavaṇṇanā

99. Navame sakkaccaññeva deti no asakkaccanti anavaññāya avirajjhitvāva deti, no avaññāya virajjhitvā. Mā me yoggapatho nassāti mayā katayoggapatho mayhaṃ mā nassatu, ‘‘eko sīho uṭṭhāya biḷāraṃ paharanto virajjhitvā paharī’’ti evaṃ vattāro mā hontūti attho. Annabhāranesādānanti ettha annaṃ vuccati yavabhattaṃ, taṃ bhāro etesanti annabhārā. Yācakānaṃ etaṃ nāmaṃ. Nesādā vuccanti sākuṇikā. Iti sabbapacchimāya koṭiyā etesaṃ yācakanesādānampi sakkaccameva deseti.

10. Kakudhatherasuttavaṇṇanā

100. Dasame attabhāvapaṭilābhoti sarīrapaṭilābho. Dve vā tīṇi vā māgadhakāni gāmakkhettānīti ettha māgadhikaṃ gāmakkhettaṃ atthi khuddakaṃ, atthi majjhimaṃ, atthi mahantaṃ. Khuddakaṃ gāmakkhettaṃ ito cattālīsaṃ usabhāni, ito cattālīsanti gāvutaṃ hoti, majjhimaṃ ito gāvutaṃ, ito gāvutanti aḍḍhayojanaṃ hoti, mahantaṃ ito diyaḍḍhagāvutaṃ, ito diyaḍḍhagāvutanti tigāvutaṃ hoti. Tesu khuddakena gāmakkhettena tīṇi, khuddakena ca majjhimena ca dve gāmakkhettāni tassa attabhāvo. Tigāvutañhissa sarīraṃ. Pariharissāmīti paṭijaggissāmi gopayissāmi. Rakkhassetanti rakkhassu etaṃ. Moghapurisoti tucchapuriso. Nāssassāti na etassa bhaveyya. Samudācareyyāmāti katheyyāma. Sammannatīti sammānaṃ karoti. Yaṃ tumo karissati tumova tena paññāyissatīti yaṃ esa karissati, esova tena kammena pākaṭo bhavissati. Sesaṃ sabbattha uttānatthamevāti.

Kakudhavaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app