3. Vajjisattakavaggo

1. Sārandadasuttavaṇṇanā

21. Tatiyassa paṭhame sārandade cetiyeti evaṃnāmake vihāre. Anuppanne kira tathāgate tattha sārandadassa yakkhassa nivāsanaṭṭhānaṃ cetiyaṃ ahosi, athettha bhagavato vihāraṃ kāresuṃ. So sārandadacetiyaṃtveva saṅkhaṃ gato. Yāvakīvañcāti yattakaṃ kālaṃ. Abhiṇhaṃ sannipātāti divasassa tikkhattuṃ sannipatantāpi antarantarā sannipatantāpi abhiṇhaṃ sannipātāva. Sannipātabahulāti ‘‘hiyyopi purimadivasampi sannipatamha, puna ajja kimatthaṃ sannipatāmā’’ti vosānamanāpajjanena sannipātabahulā. Vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānīti abhiṇhaṃ asannipatantā hi disāsu āgataṃ sāsanaṃ na suṇanti, tato ‘‘asukagāmasīmā vā nigamasīmā vā ākulā, asukaṭṭhāne corā pariyuṭṭhitā’’ti na jānanti. Corāpi ‘‘pamattā rājāno’’ti ñatvā gāmanigamādīni paharantā janapadaṃ nāsenti. Evaṃ rājūnaṃ parihāni hoti . Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato balaṃ pesetvā amittamaddanaṃ karonti. Corāpi ‘‘appamattā rājāno, na sakkā amhehi vaggabandhanena vicaritu’’nti bhijjitvā palāyanti. Evaṃ rājūnaṃ vuddhi hoti. Tena vuttaṃ – ‘‘vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā no parihānī’’ti.

Samaggātiādīsu sannipātabheriyā niggatāya ‘‘ajja me kiccaṃ atthi maṅgalaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Bherisaddaṃ pana sutvāva bhuñjamānāpi alaṅkurumānāpi vatthāni nivāsayamānāpi addhabhuttā addhālaṅkatā vatthaṃ nivāsentāva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti – ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekato vuṭṭhahantā pana samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne gāmasīmā vā nigamasīmā vā ākulā, corā vā pariyuṭṭhitā’’ti sutvā ‘‘ko gantvā amittamaddanaṃ karissatī’’ti vutte ‘‘ahaṃ paṭhamaṃ ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma. Ekassa pana kammante osīdamāne sesā puttabhātaro pesetvā tassa kammantaṃ upatthambhayamānāpi āgantukarājānaṃ ‘‘asukassa gehaṃ gacchatu, asukassa gehaṃ gacchatū’’ti avatvā sabbe ekato saṅgaṇhantāpi ekassa maṅgale vā roge vā aññasmiṃ vā pana tādise sukhadukkhe uppanne sabbe tattha sahāyabhāvaṃ gacchantāpi samaggā vajjikaraṇīyāni karonti nāma.

Appaññattantiādīsu pubbe akataṃ suṅkaṃ vā baliṃ vā daṇḍaṃ vā āharāpentā appaññattaṃ paññāpenti nāma. Porāṇapaveṇiyā āgatameva pana anāharāpentā paññattaṃ samucchindanti nāma. Coroti gahetvā dassite avicinitvā chejjabhejjaṃ anusāsantā porāṇaṃ vajjidhammaṃ samādāya na vattanti nāma. Tesaṃ apaññattaṃ paññāpentānaṃ abhinavasuṅkādipīḷitā manussā ‘‘atiupaddutamha, ke imesaṃ vijite vasissantī’’ti paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Paññattaṃ samucchindantānaṃ paveṇiāgatāni suṅkādīni agaṇhantānaṃ koso parihāyati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ alabhamānā thāmabalena parihāyanti. Te neva yuddhakkhamā honti na pāricariyakkhamā. Porāṇaṃ vajjidhammaṃ samādāya avattantānaṃ vijite manussā ‘‘amhākaṃ puttaṃ pitaraṃ bhātaraṃ acoraṃyeva coroti katvā chindiṃsu bhindiṃsū’’ti kujjhitvā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ rājūnaṃ parihāni hoti. Apaññattaṃ na paññāpentānaṃ pana ‘‘paveṇiāgataṃyeva rājāno karontī’’ti manussā haṭṭhatuṭṭhā kasivāṇijjādike kammante sampādenti. Paññattaṃ asamucchindantānaṃ paveṇiāgatāni suṅkādīni gaṇhantānaṃ koso vaḍḍhati, tato hatthiassabalakāyaorodhādayo yathānibaddhaṃ vaṭṭaṃ labhamānā thāmabalasampannā yuddhakkhamā ceva pāricariyakkhamā ca honti. Porāṇe vajjidhamme samādāya vattantānaṃ manussā na ujjhāyanti. ‘‘Rājāno porāṇapaveṇiyā karonti, aṭṭakulikasenāpatiuparājūhi parikkhitaṃ sayampi parikkhipitvā paveṇipotthakaṃ vācāpetvā anucchavikameva daṇḍaṃ pavattayanti, etesaṃ doso natthi, amhākaṃyeva doso’’ti appamattā kammante karonti. Evaṃ rājūnaṃ vuddhi hoti.

Sakkarissantīti yaṃkiñci tesaṃ sakkāraṃ karontā sundarameva karissanti. Garuṃ karissantīti garubhāvaṃ paccupaṭṭhapetvā karissanti. Mānessantīti manena piyāyissanti. Pūjessantīti paccayapūjāya pūjessanti. Sotabbaṃ maññissantīti divasassa dve tayo vāre upaṭṭhānaṃ gantvā tesaṃ kathaṃ sotabbaṃ saddhātabbaṃ maññissanti. Tattha ye evaṃ mahallakānaṃ rājūnaṃ sakkārādīni na karonti, ovādatthāya vā nesaṃ upaṭṭhānaṃ na gacchanti, te tehi vissaṭṭhā anovadiyamānā kīḷāpasutā rajjato parihāyanti. Ye pana tathā paṭipajjanti, tesaṃ mahallakarājāno ‘‘idaṃ kātabbaṃ idaṃ na kātabba’’nti porāṇapaveṇiṃ ācikkhanti. Saṅgāmaṃ patvāpi ‘‘evaṃ pavisitabbaṃ, evaṃ nikkhamitabba’’nti upāyaṃ dassenti. Te tehi ovadiyamānā yathāovādaṃ paṭipajjamānā sakkonti rajjapaveṇiṃ sandhāretuṃ. Tena vuttaṃ – ‘‘vuddhiyeva licchavī vajjīnaṃ pāṭikaṅkhā’’ti.

Kulitthiyoti kulagharaṇiyo. Kulakumāriyoti anividdhā tāsaṃ dhītaro. Okassāti vā pasayhāti vā pasayhākārassevetaṃ nāmaṃ. Okāsātipi paṭhanti. Tattha okassāti avakasitvā ākaḍḍhitvā. Pasayhāti abhibhavitvā ajjhottharitvāti ayaṃ vacanattho. Evañhi karontānaṃ vijite manussā ‘‘amhākaṃ gehe puttabhātaropi, kheḷasiṅghānikādīni mukhena apanetvā saṃvaḍḍhitā dhītaropi ime balakkārena gahetvā attano ghare vāsentī’’ti kupitā paccantaṃ pavisitvā corā vā corasahāyā vā hutvā janapadaṃ hananti. Evaṃ akarontānaṃ pana vijite manussā appossukkā sakāni kammāni karontā rājakosaṃ vaḍḍhenti. Evamettha vuddhihāniyo veditabbā.

Vajjīnaṃvajjicetiyānīti vajjirājūnaṃ vajjiraṭṭhe cittīkataṭṭhena cetiyānīti laddhanāmāni yakkhaṭṭhānāni. Abbhantarānīti antonagare ṭhitāni. Bāhirānīti bahinagare ṭhitāni. Dinnapubbaṃ katapubbanti pubbe dinnañca katañca. No parihāpessantīti ahāpetvā yathāpavattameva karissanti. Dhammikaṃ baliṃ parihāpentānañhi devatā ārakkhaṃ susaṃvihitaṃ na karonti, anuppannaṃ dukkhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ vaḍḍhenti, saṅgāme patte sahāyā na honti. Aparihāpentānaṃ pana ārakkhaṃ susaṃvihitaṃ karonti, anuppannaṃ sukhaṃ uppādetuṃ asakkontiyopi uppannaṃ kāsasīsarogādiṃ haranti, saṅgāmasīse sahāyā hontīti. Evamettha vuddhihāniyo veditabbā.

Dhammikā rakkhāvaraṇaguttīti ettha rakkhā eva yathā anicchitaṃ nāgacchati, evaṃ āvaraṇato āvaraṇaṃ. Yathā icchitaṃ na nassati, evaṃ gopāyanato gutti. Tattha balakāyena parivāretvā rakkhanaṃ pabbajitānaṃ dhammikā rakkhāvaraṇagutti nāma na hoti. Yathā pana vihārassa upavane rukkhe na chindanti, vājikā vājaṃ na karonti, pokkharaṇīsu macche na gaṇhanti, evaṃ karaṇaṃ dhammikā rakkhāvaraṇagutti nāma. Kintīti kena nu kho kāraṇena.

Tattha ye anāgatānaṃ arahantānaṃ āgamanaṃ na icchanti, te assaddhā honti appasannā. Pabbajite sampatte paccuggamanaṃ na karonti, gantvā na passanti, paṭisanthāraṃ na karonti, pañhaṃ na pucchanti, dhammaṃ na suṇanti, dānaṃ na denti, anumodanaṃ na suṇanti, nivāsanaṭṭhānaṃ na saṃvidahanti. Atha nesaṃ avaṇṇo uggacchati ‘‘asuko nāma rājā assaddho appasanno, pabbajite sampatte paccuggamanaṃ na karoti…pe… nivāsanaṭṭhānaṃ na saṃvidahatī’’ti. Taṃ sutvā pabbajitā tassa nagaradvārena gacchantāpi nagaraṃ na pavisanti. Evaṃ anāgatānaṃ arahantānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te ‘‘vasissāmāti tāva cintetvā āgatamhā, imesaṃ pana rājūnaṃ iminā nīhārena ke vasissantī’’ti nikkhamitvā gacchanti. Evaṃ anāgatesu anāgacchantesu āgatesu dukkhaṃ viharantesu so doso pabbajitānaṃ anāvāso hoti. Tato devatārakkhā na hoti, devatārakkhāya asati amanussā okāsaṃ labhanti, amanussā ussannā anuppannaṃ byādhiṃ uppādenti. Sīlavantānaṃ dassanapañhapucchanādivatthukassa puññassa anāgamo hoti. Vipariyāyena yathāvuttakaṇhapakkhaviparītassa sukkapakkhassa sambhavo hotīti evamettha vuddhihāniyo veditabbā.

2. Vassakārasuttavaṇṇanā

22. Dutiye abhiyātukāmoti abhibhavanatthāya yātukāmo. Vajjīti vajjirājāno. Evaṃmahiddhiketi evaṃ mahatiyā rājiddhiyā samannāgate. Etena nesaṃ samaggabhāvaṃ katheti. Evaṃmahānubhāveti evaṃ mahantena rājānubhāvena samannāgate . Etena nesaṃ hatthisippādīsu katasikkhataṃ katheti, yaṃ sandhāya vuttaṃ – ‘‘sikkhitā vatime licchavikumārakā, susikkhitā vatime licchavikumārakā, yatra hi nāma sukhumena tāḷacchiggaḷena asanaṃ atipātayissanti poṅkhānupoṅkhaṃ avirādhita’’nti (saṃ. ni. 5.1115). Ucchecchāmīti ucchindissāmi. Vināsessāmīti adassanaṃ nayissāmi. Anayabyasananti avaḍḍhiñceva, ñātibyasanañca. Āpādessāmīti pāpayissāmi.

Iti kira so ṭhānanisajjādīsu imaṃ yuddhakathameva katheti, ‘‘gamanasajjā hothā’’ti ca balakāyaṃ āṇāpeti. Kasmā? Gaṅgāya kira ekaṃ paṭṭanagāmaṃ nissāya addhayojanaṃ ajātasattuno vijitaṃ, addhayojanaṃ licchavīnaṃ. Tatra pabbatapādato mahagghabhaṇḍaṃ otarati. Taṃ sutvā ‘‘ajja yāmi, sve yāmī’’ti ajātasattuno saṃvidahantasseva licchavino samaggā sammodamānā puretaraṃ āgantvā sabbaṃ gaṇhanti. Ajātasattu pacchā āgantvā taṃ pavattiṃ ñatvā kujjhitvā gacchati. Te punasaṃvaccharepi tatheva karonti. Atha so balavāghātajāto, tadā evamakāsi.

Tato cintesi – ‘‘gaṇena saddhiṃ yuddhaṃ nāma bhāriyaṃ, ekopi moghappahāro nāma natthi. Ekena kho pana paṇḍitena saddhiṃ mantetvā karonto niraparādho hoti, paṇḍito ca satthārā sadiso natthi, satthā ca avidūre dhuravihāre vasati, handāhaṃ pesetvā pucchāmi. Sace me gatena koci attho bhavissati, satthā tuṇhī bhavissati. Anatthe pana sati ‘kiṃ rañño tattha gatenā’ti vakkhatī’’ti. So vassakāraṃ brāhmaṇaṃ pesesi. Brāhmaṇo gantvā bhagavato tamatthaṃ ārocesi. Tena vuttaṃ – atha kho rājā…pe… āpādessāmi vajjīti.

Bhagavantaṃ bījayamānoti thero vattasīse ṭhatvā bhagavantaṃ bījati, bhagavato pana sītaṃ vā uṇhaṃ vā natthi. Bhagavā brāhmaṇassa vacanaṃ sutvā tena saddhiṃ amantetvā therena saddhiṃ mantetukāmo kinti te, ānanda, sutantiādimāha. Taṃ vuttatthameva.

Ekamidāhanti idaṃ bhagavā pubbe vajjīnaṃ imassa vajjisattakassa desitabhāvappakāsanatthaṃ āha. Akaraṇīyāti akattabbā, aggahetabbāti attho. Yadidanti nipātamattaṃ. Yuddhassāti karaṇatthe sāmivacanaṃ, abhimukhaṃ yuddhena gahetuṃ na sakkāti attho. Aññatra upalāpanāyāti ṭhapetvā upalāpanaṃ. Upalāpanā nāma ‘‘alaṃ vivādena, idāni samaggā homā’’ti hatthiassarathahiraññasuvaṇṇādīni pesetvā saṅgahakaraṇaṃ, evañhi saṅgahaṃ katvā kevalaṃ vissāsena sakkā gaṇhitunti attho. Aññatra mithubhedāti ṭhapetvā mithubhedaṃ. Iminā ‘‘aññamaññabhedaṃ katvāpi sakkā ete gahetu’’nti dasseti. Idaṃ brāhmaṇo bhagavato kathāya nayaṃ labhitvā āha. Kiṃ pana bhagavā brāhmaṇassa imāya kathāya nayalābhaṃ jānātīti? Āma jānāti. Jānanto kasmā kathesi? Anukampāya. Evaṃ kirassa ahosi – ‘‘mayā akathitepi katipāhena gantvā sabbe gaṇhissati, kathite pana samagge bhindanto tīhi saṃvaccharehi gaṇhissati. Ettakampi jīvitameva varaṃ. Ettakañhi jīvantā attano patiṭṭhābhūtaṃ puññaṃ karissantī’’ti. Abhinanditvāti cittena nanditvā. Anumoditvāti ‘‘yāva subhāsitamidaṃ bhotā gotamenā’’ti vācāya anumoditvā. Pakkāmīti rañño santikaṃ gato. Rājāpi tameva pesetvā sabbe bhinditvā gantvā anayabyasanaṃ pāpesi.

3. Paṭhamasattakasuttavaṇṇanā

23. Tatiye abhiṇhaṃ sannipātāti idaṃ vajjisattake vuttasadisameva. Idhāpi ca abhiṇhaṃ asannipatantā disāsu āgatasāsanaṃ na suṇanti, tato ‘‘asukavihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukasmiṃ ṭhāne bhikkhū vejjakammadūtakammādīni karonti, viññattibahulā phalapupphadānādīhi jīvikaṃ kappentī’’tiādīni na jānanti. Pāpabhikkhūpi ‘‘pamatto saṅgho’’ti ñatvā rāsibhūtā sāsanaṃ osakkāpenti. Abhiṇhaṃ sannipatantā pana taṃ pavattiṃ suṇanti, tato bhikkhusaṅghaṃ pesetvā sīmaṃ ujuṃ kārenti, uposathappavāraṇāyo pavattāpenti, micchājīvānaṃ ussannaṭṭhāne ariyavaṃsike pesetvā ariyavaṃsaṃ kathāpenti, pāpabhikkhūnaṃ vinayadharehi niggahaṃ kārāpenti. Pāpabhikkhūpi ‘‘appamatto saṅgho, na sakkā amhehi vaggabandhanena vicaritu’’nti bhijjitvā palāyanti. Evamettha vuddhihāniyo veditabbā.

Samaggātiādīsu cetiyapaṭijagganatthaṃ vā bodhigharauposathāgāracchādanatthaṃ vā katikavattaṃ vā ṭhapetukāmatāya ‘‘saṅgho sannipatatū’’ti bheriyā vā ghaṇṭiyā vā ākoṭitamattāya ‘‘mayhaṃ cīvarakammaṃ atthi, mayhaṃ patto pacitabbo, mayhaṃ navakammaṃ atthī’’ti vikkhepaṃ karontā na samaggā sannipatanti nāma. Sabbaṃ pana taṃ kammaṃ ṭhapetvā ‘‘ahaṃ purimataraṃ, ahaṃ purimatara’’nti ekappahāreneva sannipatantā samaggā sannipatanti nāma. Sannipatitā pana cintetvā mantetvā kattabbaṃ katvā ekatova avuṭṭhahantā na samaggā vuṭṭhahanti nāma. Evaṃ vuṭṭhitesu hi ye paṭhamaṃ gacchanti, tesaṃ evaṃ hoti ‘‘amhehi bāhirakathāva sutā, idāni vinicchayakathā bhavissatī’’ti. Ekappahāreneva vuṭṭhahantā samaggā vuṭṭhahanti nāma. Apica ‘‘asukaṭṭhāne vihārasīmā ākulā, uposathappavāraṇā ṭhitā, asukaṭṭhāne vejjakammādikārakā pāpabhikkhū ussannā’’ti sutvā ‘‘ko gantvā tesaṃ niggahaṃ karissatī’’ti vutte ‘‘ahaṃ paṭhamaṃ, ahaṃ paṭhama’’nti vatvā gacchantāpi samaggā vuṭṭhahanti nāma.

Āgantukaṃ pana disvā ‘‘imaṃ pariveṇaṃ yāhi, etaṃ pariveṇaṃ yāhi, ayaṃ ko’’ti avatvā sabbe vattaṃ karontāpi, jiṇṇapattacīvarakaṃ disvā tassa bhikkhācāravattena pattacīvaraṃ pariyesantāpi, gilānassa gilānabhesajjaṃ pariyesamānāpi, gilānameva anāthaṃ ‘‘asukapariveṇaṃ yāhī’’ti avatvā attano attano pariveṇe paṭijaggantāpi, eko olīyamānako gantho hoti, paññavantaṃ bhikkhuṃ saṅgaṇhitvā tena taṃ ganthaṃ ukkhipāpentāpi samaggā saṅghakaraṇīyāni karonti nāma.

Appaññattantiādīsu navaṃ adhammikaṃ katikavattaṃ vā sikkhāpadaṃ vā gaṇhantā appaññattaṃ paññāpenti nāma purāṇasanthatavatthusmiṃ sāvatthiyaṃ bhikkhū viya. Uddhammaṃ ubbinayaṃ sāsanaṃ dīpentā paññattaṃ samucchindanti nāma, vassasataparinibbute bhagavati vesālikā vajjiputtakā viya. Khuddānukhuddakā pana āpattiyo sañcicca vītikkamantā yathāpaññattesu sikkhāpadesu samādāya na vattanti nāma assajipunabbasukā viya. Tathā akarontā pana apaññattaṃ na paññāpenti, paññattaṃ na samucchindanti , yathāpaññattesu sikkhāpadesu samādāya vattanti nāma āyasmā upaseno viya, āyasmā yaso kākaṇḍakaputto viya, āyasmā mahākassapo viya ca. Vuddhiyevāti sīlādiguṇehi vuddhiyeva, no parihāni.

Therāti thirabhāvappattā therakārakehi guṇehi samannāgatā. Bahū rattiyo jānantīti rattaññū. Ciraṃ pabbajitānaṃ etesanti cirapabbajitā. Saṅghassa pitiṭṭhāne ṭhitāti saṅghapitaro. Pitiṭṭhāne ṭhitattā saṅghaṃ pariṇenti, pubbaṅgamā hutvā tīsu sikkhāsu pavattentīti saṅghapariṇāyakā.

Ye tesaṃ sakkārādīni na karonti, ovādatthāya dve tayo vāre upaṭṭhānaṃ na gacchanti, tepi tesaṃ ovādaṃ na denti, paveṇikathaṃ na kathenti, sārabhūtaṃ dhammapariyāyaṃ na sikkhāpenti. Te tehi vissaṭṭhā sīlādīhi dhammakkhandhehi sattahi ca ariyadhanehīti evamādīhi guṇehi parihāyanti. Ye pana tesaṃ sakkārādīni karonti, upaṭṭhānaṃ gacchanti, tesaṃ te ‘‘evaṃ te abhikkamitabba’’ntiādikaṃ ovādaṃ denti, paveṇikathaṃ kathenti, sārabhūtaṃ dhammapariyāyaṃ sikkhāpenti, terasahi dhutaṅgehi dasahi kathāvatthūhi anusāsanti. Te tesaṃ ovāde ṭhatvā sīlādīhi guṇehi vaḍḍhamānā sāmaññatthaṃ anupāpuṇanti. Evamettha hānivuddhiyo daṭṭhabbā.

Punabbhavo sīlamassāti ponobbhavikā, punabbhavadāyikāti attho, tassā ponobbhavikāya. Na vasaṃ gacchissantīti ettha ye catunnaṃ paccayānaṃ kāraṇā upaṭṭhākānaṃ padānupadikā hutvā gāmato gāmaṃ vicaranti , te tassā vasaṃ gacchanti nāma. Itare na gacchanti. Tattha hānivuddhiyo pākaṭāyeva.

Āraññakesūti pañcadhanusatikapacchimesu. Sāpekkhāti sālayā. Gāmantasenāsanesu hi jhānaṃ appetvāpi tato vuṭṭhitamattova itthipurisadārakadārikādisaddaṃ suṇāti, yenassa adhigatavisesopi hāyatiyeva. Araññasenāsane niddāyitvāpi pabuddhamatto sīhabyagghamorādīnaṃ saddaṃ suṇāti, yena araññe pītiṃ paṭilabhitvā tameva sammasanto aggaphale patiṭṭhāti. Iti bhagavā gāmantasenāsane jhānaṃ appetvā nisinnabhikkhuto araññe niddāyamānameva pasaṃsati. Tasmā tameva atthavasaṃ paṭicca ‘‘āraññakesu senāsanesu sāpekkhā bhavissantī’’ti āha.

Paccattaññeva satiṃ upaṭṭhāpessantīti attanāva attano abbhantare satiṃ upaṭṭhapessanti. Pesalāti piyasīlā. Idhāpi sabrahmacārīnaṃ āgamanaṃ anicchantā nevāsikā assaddhā honti appasannā, vihāraṃ sampattabhikkhūnaṃ paccuggamana-pattacīvarapaṭiggahaṇa-āsanapaññāpanatālavaṇṭaggahaṇādīni na karonti. Atha nesaṃ avaṇṇo uggacchati ‘‘asukavihāravāsino bhikkhū assaddhā appasannā vihāraṃ paviṭṭhānaṃ vattappaṭivattampi na karontī’’ti. Taṃ sutvā pabbajitā vihāradvārena gacchantāpi vihāraṃ na pavisanti. Evaṃ anāgatānaṃ anāgamanameva hoti. Āgatānaṃ pana phāsuvihāre asati yepi ajānitvā āgatā, te ‘‘vasissāmāti tāvacintetvā āgatamhā, imesaṃ pana nevāsikānaṃ iminā nīhārena ko vasissatī’’ti nikkhamitvā gacchanti. Evaṃ so vihāro aññesaṃ bhikkhūnaṃ anāvāsova hoti. Tato nevāsikā sīlavantānaṃ dassanaṃ alabhantā kaṅkhāvinodakaṃ vā ācārasikkhāpakaṃ vā madhuradhammasavanaṃ vā na labhanti. Tesaṃ neva aggahitadhammaggahaṇaṃ na gahitasajjhāyakaraṇaṃ hoti. Iti nesaṃ hāniyeva hoti, na vuddhi.

Ye pana sabrahmacārīnaṃ āgamanaṃ icchanti, te saddhā honti pasannā, āgatānaṃ sabrahmacārīnaṃ paccuggamanādīni katvā senāsanaṃ paññapetvā denti , te gahetvā bhikkhācāraṃ pavisanti, kaṅkhaṃ vinodenti, madhuradhammassavanaṃ labhanti. Atha nesaṃ kittisaddo uggacchati ‘‘asukavihāre bhikkhū evaṃ saddhā pasannā vattasampannā saṅgāhakā’’ti. Taṃ sutvā bhikkhū dūratopi āgacchanti. Tesaṃ nevāsikā vattaṃ karonti, samīpaṃ gantvā vuḍḍhataraṃ āgantukaṃ vanditvā nisīdanti, navakatarassa santike āsanaṃ gahetvā nisīditvā ‘‘imasmiṃ vihāre vasissatha, gamissathā’’ti pucchanti. ‘‘Gamissāmā’’ti vutte ‘‘sappāyaṃ senāsanaṃ, sulabhā bhikkhā’’tiādīni vatvā gantuṃ na denti. Vinayadharo ce hoti, tassa santike vinayaṃ sajjhāyanti. Suttantādidharo ce, tassa santike taṃ taṃ dhammaṃ sajjhāyanti. Te āgantukatherānaṃ ovāde ṭhatvā saha paṭisambhidāhi arahattaṃ pāpuṇanti. Āgantukā ‘‘ekaṃ dve divasāni vasissāmāti āgatamhā, imesaṃ pana sukhasaṃvāsatāya dasa dvādasa vassāni vasimhā’’ti vattāro honti. Evamettha hānivuddhiyo veditabbā.

4. Dutiyasattakasuttavaṇṇanā

24. Catutthe na kammārāmāti ye divasaṃ cīvarakamma-kāyabandhanaparissāvana-dhammakaraṇa-sammajjani-pādakaṭhalikādīneva karonti, te sandhāyesa paṭikkhepo. Yo pana tesaṃ karaṇavelāya evaṃ etāni karoti, uddesavelāya uddesaṃ gaṇhāti, sajjhāyavelāya sajjhāyati, cetiyaṅgaṇavattavelāya cetiyaṅgaṇavattaṃ karoti, manasikāravelāya manasikāraṃ karoti, na so kammārāmo nāma.

Yo itthivaṇṇapurisavaṇṇādivasena ālāpasallāpaṃ karontoyeva rattindivaṃ vītināmeti, evarūpe bhasse pariyantakārī na hoti, ayaṃ bhassārāmo nāma. Yo pana rattindivaṃ dhammaṃ katheti, pañhaṃ vissajjeti, ayaṃ appabhassova bhasse pariyantakārīyeva. Kasmā? ‘‘Sannipatitānaṃ vo, bhikkhave, dvayaṃ karaṇīyaṃ dhammī vā kathā ariyo vā tuṇhībhāvo’’ti (ma. ni. 1.273) vuttattā.

Yo ṭhitopi gacchantopi nisinnopi thinamiddhābhibhūto niddāyatiyeva, ayaṃ niddārāmo nāma. Yassa pana karajakāyagelaññena cittaṃ bhavaṅgaṃ otarati, nāyaṃ niddārāmo. Tenevāha – ‘‘abhijānāmahaṃ, aggivessana , gimhānaṃ pacchime māse pacchābhattaṃ piṇḍapātappaṭikkanto catugguṇaṃ saṅghāṭiṃ paññapetvā dakkhiṇena passena sato sampajāno niddaṃ okkamitā’’ti (ma. ni. 1.387).

Yo ‘‘ekassa dutiyo, dvinnaṃ tatiyo, tiṇṇaṃ catuttho’’ti evaṃ saṃsaṭṭhova viharati, ekako assādaṃ na labhati, ayaṃ saṅgaṇikārāmo. Yo pana catūsu iriyāpathesu ekakova assādaṃ labhati, nāyaṃ saṅgaṇikārāmo.

Asantasambhāvanicchāya samannāgatā dussīlā pāpicchā nāma. Yesaṃ pāpakā mittā catūsu iriyāpathesu saha ayanato pāpasahāyā, ye ca tanninnatappoṇatappabbhāratāya pāpesu sampavaṅkā, te pāpamittā pāpasahāyā pāpasampavaṅkā nāma.

Oramattakenāti avaramattakena appamattakena. Antarāti arahattaṃ appatvāva etthantare. Vosānanti pariniṭṭhitabhāvaṃ ‘‘alamettāvatā’’ti osakkanaṃ. Idaṃ vuttaṃ hoti – yāva sīlapārisuddhijjhānavipassanā sotāpannabhāvādīnaṃ aññataramattakena vosānaṃ nāpajjissanti, tāva vuddhiyeva bhikkhūnaṃ pāṭikaṅkhā, no parihānīti.

7. Saññāsuttavaṇṇanā

27. Sattame aniccasaññādayo aniccānupassanādīhi sahagatasaññā.

8. Paṭhamaparihānisuttavaṇṇanā

28. Aṭṭhame uppannānaṃ saṅghakiccānaṃ nittharaṇena bhāraṃ vahantīti bhāravāhino. Te tena paññāyissantīti te therā tena attano therabhāvānurūpena kiccena paññāyissanti. Tesu yogaṃāpajjatīti payogaṃ āpajjati, sayaṃ tāni kiccāni kātuṃ ārabhatīti.

9. Dutiyaparihānisuttavaṇṇanā

29. Navame bhikkhudassanaṃ hāpetīti bhikkhusaṅghassa dassanatthāya gamanaṃ hāpeti. Adhisīleti pañcasīladasasīlasaṅkhāte uttamasīle. Ito bahiddhāti imamhā sāsanā bahiddhā. Dakkhiṇeyyaṃ gavesatīti deyyadhammapaṭiggāhake pariyesati. Tattha ca pubbakāraṃ karotīti tesaṃ bāhirānaṃ titthiyānaṃ datvā pacchā bhikkhūnaṃ deti. Sesaṃ sabbattha uttānamevāti.

Vajjisattakavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app