(26) 6. Upasampadāvaggo

1-3. Upasampādetabbasuttādivaṇṇanā

251-253. Chaṭṭhassa paṭhame upasampādetabbanti upajjhāyena hutvā upasampādetabbaṃ. Dutiye nissayo dātabboti ācariyena hutvā nissayo dātabbo. Tatiye sāmaṇero upaṭṭhāpetabboti upajjhāyena hutvā sāmaṇero gahetabbo. Iti imāni tīṇipi suttāni paṭhamabodhiyaṃ khīṇāsavavasena vuttāni. Catutthādīni anupadavaṇṇanāto uttānatthāneva.

1. Sammutipeyyālādivaṇṇanā

272. Bhattuddesakādīnaṃ vinicchayakathā samantapāsādikāya vinayaṭṭhakathāyaṃ (cūḷava. aṭṭha. 325) vuttanayena veditabbāti. Sammato na pesetabboti pakatiyā sammato ‘‘gaccha bhattāni uddisāhī’’ti na pesetabbo.

273-285.Sāṭiyaggāhāpakoti vassikasāṭikāya gāhāpako. Pattaggāhāpakoti ‘‘yo ca tassā bhikkhuparisāya pattapariyanto, so tassa bhikkhuno padātabbo’’ti ettha vuttapattaggāhāpako.

293-302.Ājīvakoti naggaparibbājako. Nigaṇṭhoti purimabhāgappaṭicchanno. Muṇḍasāvakoti nigaṇṭhasāvako. Jaṭilakoti tāpaso. Paribbājakoti channaparibbājako. Māgaṇḍikādayopi titthiyā eva. Etesaṃ pana sīlesu paripūrakāritāya abhāvena sukkapakkho na gahito. Sesamettha uttānamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Pañcakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Chakkanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app