7. Mahāvaggo

1. Hiriottappasuttavaṇṇanā

65. Sattamassa paṭhame hatūpanisoti hataupaniso chinnapaccayo. Yathābhūtañāṇadassananti taruṇavipassanā. Nibbidāvirāgoti balavavipassanā ceva maggo ca. Vimuttiñāṇadassananti arahattavimutti ca paccavekkhaṇā ca.

2. Sattasūriyasuttavaṇṇanā

66. Dutiye yasmā ayaṃ sattasūriyadesanā tejosaṃvaṭṭadassanavasena pavattā, tasmā tayo saṃvaṭṭā, tisso saṃvaṭṭasīmā, tīṇi saṃvaṭṭamūlānī, tīṇi kolāhalānīti ayaṃ tāva āditova imassa suttassa purecārikakathā veditabbā. Sā visuddhimagge (visuddhi. 2.403) pubbenivāsānussatiniddese vitthāritāva. Etadavocāti aniccakammaṭṭhānikānaṃ pañcannaṃ bhikkhusatānaṃ ajjhāsayena upādinnakānaṃ anupādinnakānaṃ saṅkhārānaṃ vipattidassanatthaṃ etaṃ ‘‘aniccā, bhikkhave, saṅkhārā’’tiādisattasūriyopamasuttantaṃ avoca. Tattha aniccāti hutvā abhāvaṭṭhena aniccā. Saṅkhārāti upādinnakaanupādinnakā saṅkhāradhammā. Addhuvāti evaṃ aciraṭṭhena na dhuvā. Anassāsikāti asassatabhāvena assāsarahitā. Alamevāti yuttameva.

Ajjhogāḷhoti udake anupaviṭṭho. Accuggatoti udakapiṭṭhito uggato. Devo na vassatīti paṭhamaṃ tāva upakappanamegho nāma koṭisatasahassacakkavāḷe ekamegho hutvā vassati, tadā nikkhantabījaṃ na puna gehaṃ pavisati. Tato paṭṭhāya dhamakaraṇe niruddhaṃ viya udakaṃ hoti, puna ekabindumpi devo na vassatīti upamānadhammakathāva pamāṇaṃ. Vinassante pana loke paṭhamaṃ avīcito paṭṭhāya tuccho hoti, tato uṭṭhahitvā sattā manussaloke ca tiracchānesu ca nibbattanti. Tiracchānesu nibbattāpi puttabhātikesu mettaṃ paṭilabhitvā kālakatā devamanussesu nibbattanti. Devatā ākāsena carantiyo ārocenti – ‘‘na idaṃ ṭhānaṃ sassataṃ na nibaddhaṃ, mettaṃ bhāvetha, karuṇaṃ, muditaṃ, upekkhaṃ bhāvethā’’ti. Te mettādayo bhāvetvā tato cutā brahmaloke nibbattanti.

Bījagāmāti ettha bījagāmo nāma pañca bījajātāni. Bhūtagāmo nāma yaṃkiñci nikkhantamūlapaṇṇaṃ haritakaṃ. Osadhitiṇavanappatayoti ettha osadhīti osadharukkhā. Tiṇāti bahisārā tālanāḷikerādayo. Vanappatayoti vanajeṭṭhakarukkhā. Kunnadiyoti ṭhapetvā pañca mahānadiyo avasesā ninnagā. Kusobbhāti ṭhapetvā satta mahāsare avasesā rahadādayo. Dutiyo sūriyotiādīsu dutiyasūriyakāle eko udeti, eko atthaṅgameti. Tatiyakāle eko udeti, eko atthaṅgameti, eko majjhe hoti. Catutthakāle catukulike gāme cattāro piṇḍacārikā dvārapaṭipāṭiyā ṭhitā viya honti. Pañcamādikālepi eseva nayo. Palujjantīti chijjitvā chijjitvā patanti. Neva chārikā paññāyati na masīti cakkavāḷamahāpathavī sinerupabbatarājā himavā cakkavāḷapabbato cha kāmasaggā paṭhamajjhānikabrahmalokāti ettake ṭhāne daḍḍhe accharāya gahetabbamattāpi chārikā vā aṅgāro vā na paññāyati. Ko mantā ko saddhātāti ko tassa saddhāpanatthāya samattho, ko vā tassa saddhātā. Aññatra diṭṭhapadehīti diṭṭhapade sotāpanne ariyasāvake ṭhapetvā ko añño saddahissatīti attho.

Vītarāgoti vikkhambhanavasena vītarāgo. Sāsanaṃ ājāniṃsūti anusiṭṭhiṃ jāniṃsu, brahmalokasahabyatāya maggaṃ paṭipajjiṃsu. Samasamagatiyoti dutiyattabhāve sabbākārena samagatiko ekagatiko. Uttari mettaṃ bhāveyyanti paṭhamajjhānato uttari yāva tikacatukkajjhānā paṇītaṃ katvā mettaṃ bhāveyyaṃ. Cakkhumāti pañcahi cakkhūhi cakkhumā. Parinibbutoti bodhipallaṅkeyeva kilesaparinibbānena parinibbuto. Evaṃ aniccalakkhaṇaṃ dīpetvā satthari desanaṃ vinivaṭṭente pañcasatāpi te aniccakammaṭṭhānikā bhikkhū desanānusārena ñāṇaṃ pesetvā nisinnāsanesuyeva arahattaṃ pāpuṇiṃsūti.

3. Nagaropamasuttavaṇṇanā

67. Tatiye yatoti yadā. Paccantimanti raṭṭhapariyante raṭṭhāvasāne niviṭṭhaṃ. Majjhimadesanagarassa pana rakkhākiccaṃ natthi, tena taṃ na gahitaṃ. Nagaraparikkhārehi suparikkhatanti nagarālaṅkārehi alaṅkataṃ. Akaraṇīyanti akattabbaṃ ajiniyaṃ. Gambhīranemāti gambhīraāvāṭā. Sunikhātāti suṭṭhu sannisīdāpitā. Taṃ panetaṃ esikāthambhaṃ iṭṭhakāhi vā karonti silāhi vā khadirādīhi vā sārarukkhehi. Taṃ nagaraguttatthāya karontā bahinagare karonti, alaṅkāratthāya karontā antonagare. Taṃ iṭṭhakāmayaṃ karontā mahantaṃ āvāṭaṃ katvā cayaṃ cinitvā upari aṭṭhaṃsaṃ katvā sudhāya limpanti. Yadā hatthinā dantehi abhihato na calati, tadā sulitto nāma hoti. Silāthambhādayopi aṭṭhaṃsā eva honti. Te sace aṭṭha ratanā honti, caturatanamattaṃ āvāṭe pavisati, caturatanamattaṃ upari hoti. Soḷasaratanavīsatiratanesupi eseva nayo. Sabbesañhi upaḍḍhaṃ heṭṭhā hoti, upaḍḍhaṃ upari. Te gomuttavaṅkā honti, tena tesaṃ antare padaramayaṃ katvā kammaṃ kātuṃ sakkā hoti, te pana katacittakammā paggahitaddhajāva honti.

Parikhāti parikkhipitvā ṭhitamātikā. Anupariyāyapathoti anto pākārassa pākārena saddhiṃ gato mahāpatho, yattha ṭhitā bahipākāre ṭhitehi saddhiṃ yujjhanti. Salākanti saratomarādinissaggiyāvudhaṃ. Jevanikanti ekatodhārādisesāvudhaṃ.

Hatthārohāti sabbepi hatthiācariyahatthivejjahatthibandhādayo. Assārohāti sabbepi assācariyaassavejjaassabandhādayo. Rathikāti sabbepi rathācariyarathayodharatharakkhādayo. Dhanuggahāti issāsā. Celakāti ye yuddhe jayaddhajaṃ gahetvā purato gacchanti. Calakāti ‘‘idha rañño ṭhānaṃ hotu, idha asukamahāmattassā’’ti evaṃ senābyūhakārakā. Piṇḍadāyikāti sāhasikamahāyodhā. Te kira parasenaṃ pavisitvā piṇḍapiṇḍamiva chetvā chetvā dayanti, uppatitvā niggacchantīti attho. Ye vā saṅgāmamajjhe yodhānaṃ bhattapānīyaṃ gahetvā pavisanti, tesampetaṃ nāmaṃ. Uggā rājaputtāti uggatuggatā saṅgāmāvacarā rājaputtā. Pakkhandinoti ye ‘‘kassa sīsaṃ vā āvudhaṃ vā āharāmā’’ti vatvā ‘‘asukassā’’ti vuttā saṅgāmaṃ pakkhanditvā tadeva āharanti, ime pakkhandantīti pakkhandino. Mahānāgā viya mahānāgā, hatthiādīsupi abhimukhaṃ āgacchantesu anivattiyayodhānaṃ etaṃ adhivacanaṃ. Sūrāti ekasūrā, ye sajālikāpi savammikāpi samuddaṃ tarituṃ sakkonti. Cammayodhinoti ye cammakañcukaṃ vā pavisitvā saraparittāṇacammaṃ vā gahetvā yujjhanti. Dāsakaputtāti balavasinehā gharadāsayodhā . Dovārikoti dvārapālako. Vāsanalepanasampannoti vāsanena sabbavivarapaṭicchādanena sudhālepena sampanno. Bahi vā khāṇupākārasaṅkhātena vāsanena ghanamaṭṭhena ca sudhālepena sampanno puṇṇaghaṭapantiṃ dassetvā katacittakammapaggahitaddhajo. Tiṇakaṭṭhodakanti hatthiassādīnaṃ ghāsatthāya gehānañca chādanatthāya āharitvā bahūsu ṭhānesu ṭhapitatiṇañca, gehakaraṇapacanādīnaṃ atthāya āharitvā ṭhapitakaṭṭhañca, yantehi pavesetvā pokkharaṇīsu ṭhapitaudakañca. Sannicitaṃ hotīti paṭikacceva anekesu ṭhānesu suṭṭhu nicitaṃ hoti. Abbhantarānaṃ ratiyāti antonagaravāsīnaṃ ratiatthāya. Aparitassāyāti tāsaṃ anāpajjanatthāya. Sāliyavakanti nānappakārā sāliyo ceva yavā ca. Tilamuggamāsāparaṇṇanti tilamuggamāsā ca sesāparaṇṇañca.

Idāni yasmā tathāgatassa nagare kammaṃ nāma natthi , nagarasadisaṃ pana ariyasāvakaṃ, nagaraparikkhārasadise ca satta dhamme, catuāhārasadisāni ca cattāri jhānāni dassetvā ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanaṃ vinivaṭṭessāmīti ayaṃ upamā ābhatā. Tasmā taṃ desanaṃ pakāsetuṃ idaṃ evameva khotiādi āraddhaṃ. Tattha saddhammehīti sudhammehi. Saddhoti okappanasaddhāya ceva paccakkhasaddhāya ca samannāgato. Tattha dānasīlādīnaṃ phalaṃ saddahitvā dānādipuññakaraṇe saddhā okappanasaddhā nāma. Maggena āgatasaddhā paccakkhasaddhā nāma. Pasādasaddhātipi esā eva. Tassā lakkhaṇādīhi vibhāgo veditabbo.

‘‘Sampakkhandanalakkhaṇā ca, mahārāja, saddhā sampasādanalakkhaṇā cā’’ti (mi. pa. 2.1.10) hi vacanato idaṃ saddhāya lakkhaṇaṃ nāma. ‘‘Tīhi, bhikkhave, ṭhānehi saddho pasanno veditabbo. Katamehi tīhi? Sīlavantānaṃ dassanakāmo hotī’’tiādinā (a. ni. 3.42) nayena vuttaṃ pana saddhāya nimittaṃ nāma. ‘‘Ko cāhāro saddhāya, saddhammassavanantissa vacanīya’’nti (a. ni. 10.61) ayaṃ panassā āhāro nāma. ‘‘Saddhāpabbajitassa, bhikkhave, bhikkhuno ayaṃ anudhammo hoti, yaṃ rūpe nibbidābahulo viharissatī’’ti ayamassa anudhammo nāma. ‘‘Saddhā bandhati pātheyyaṃ, sirī bhogānamāsayo’’ (saṃ. ni. 1.79). ‘‘Saddhā dutiyā purisassa hoti’’ (saṃ. ni. 1.36). ‘‘Saddhāya tarati oghaṃ’’ (saṃ. ni. 1.246). ‘‘Saddhā bījaṃ tapo vuṭṭhi’’ (su. ni. 77; saṃ. ni. 1.197). ‘‘Saddhāhattho mahānāgo. Upekhāsetadantavā’’tiādīsu pana suttesu etissā baddhabhattapuṭādisarikkhatāya anekasarasatā bhagavatā pakāsitā. Imasmiṃ pana nagaropamasuttante esā acalasuppatiṭṭhitatāya esikāthambhasadisā katvā dassitā.

Saddhesikoti saddhaṃ esikāthambhaṃ katvā ariyasāvako akusalaṃ pajahatīti iminā nayena sabbapadesu yojanā kātabbā. Apicettha hirottappehi tīsu dvāresu saṃvaro sampajjati, so catupārisuddhisīlaṃ hoti . Iti imasmiṃ sutte ekādasasu ṭhānesu arahattaṃ pakkhipitvā desanāya kūṭaṃ gahitanti veditabbaṃ.

4. Dhammaññūsuttavaṇṇanā

68. Catutthe kālaṃ jānātīti yuttappattakālaṃ jānāti. Ayaṃ kālo uddesassāti ayaṃ buddhavacanaṃ uggaṇhanakālo. Paripucchāyāti atthānatthaṃ kāraṇākāraṇaṃ paripucchāya. Yogassāti yoge kammaṃ pakkhipanassa. Paṭisallānassāti nilīyanassa ekībhāvassa. Dhammānudhammappaṭipannoti navannaṃ lokuttaradhammānaṃ anurūpadhammaṃ pubbabhāgapaṭipadaṃ paṭipanno. Evaṃ kho, bhikkhave, bhikkhu puggalaparoparaññū hotīti evaṃ bhikkhu puggalānaṃ paroparaṃ tikkhamudubhāvaṃ jānanasamattho nāma hoti.

5. Pāricchattakasuttavaṇṇanā

69. Pañcame pannapalāsoti patitapalāso. Jālakajātoti sañjātapattapupphajālo. Tassa hi pattajālañca pupphajālañca saheva nikkhamati. Khārakajātoti pāṭiyekkaṃ sañjātena suvibhattena pattajālakena ca pupphajālakena ca samannāgato. Kuṭumalakajātoti sañjātamakuḷo. Korakajātoti avikasitehi mahākucchīhi sambhinnamukhehi pupphehi samannāgato. Sabbapāliphulloti sabbākārena supupphito. Dibbe cattāro māseti dibbena āyunā cattāro māse. Manussagaṇanāya pana tāni dvādasa vassasahassāni honti. Paricārentīti ito cito ca indriyāni cārenti, kīḷanti ramantīti attho.

Ābhāya phuṭaṃ hotīti tattakaṃ ṭhānaṃ obhāsena phuṭaṃ hoti. Tesañhi pupphānaṃ bālasūriyassa viya ābhā hoti, pattāni paṇṇacchattappamāṇāni, anto mahātumbamattā reṇu hoti. Pupphite pana pāricchattake ārohanakiccaṃ vā aṅkusakaṃ gahetvā namanakiccaṃ vā pupphāharaṇatthaṃ caṅgoṭakakiccaṃ vā natthi, kantanakavāto uṭṭhahitvā pupphāni vaṇṭato kantati, sampaṭicchanakavāto sampaṭicchati, pavesanakavāto sudhammaṃ devasabhaṃ paveseti, sammajjanakavāto purāṇapupphāni nīharati, santharaṇakavāto pattakaṇṇikakesarāni rañjento santharati. Majjhaṭṭhāne dhammāsanaṃ hoti yojanappamāṇo ratanapallaṅko upari tiyojanena setacchattena dhāriyamānena, tadanantaraṃ sakkassa devarañño āsanaṃ atthariyati, tato tettiṃsāya devaputtānaṃ, tato aññesaṃ mahesakkhānaṃ devānaṃ, aññataradevatānaṃ pupphakaṇṇikāva āsanaṃ hoti. Devā devasabhaṃ pavisitvā nisīdanti. Tato pupphehi reṇuvaṭṭi uggantvā uparikaṇṇikaṃ āhacca nipatamānā devatānaṃ tigāvutappamāṇaṃ attabhāvaṃ lākhārasaparikammasajjitaṃ viya suvaṇṇacuṇṇapiñjaraṃ viya karoti. Ekacce devā ekekaṃ pupphaṃ gahetvā aññamaññaṃ paharantāpi kīḷantiyeva. Paharaṇakālepi mahātumbappamāṇā reṇu nikkhamitvā sarīraṃ pabhāsampannehi gandhacuṇṇehi sañjatamanosilārāgaṃ viya karoti. Evaṃ sā kīḷā catūhi māsehi pariyosānaṃ gacchati. Ayamānubhāvoti ayaṃ anupharituṃ ānubhāvo.

Idāni yasmā na satthā pāricchattakena atthiko, tena pana saddhiṃ upametvā satta ariyasāvake dassetukāmo, tasmā te dassetuṃ evameva khotiādimāha. Tattha pabbajjāya cetetīti pabbajissāmīti cinteti. Devānaṃvāti devānaṃ viya. Yāva brahmalokā saddo abbhuggacchatīti pathavitalato yāva brahmalokā sādhukārasaddena sabbaṃ ekasaddameva hoti. Ayamānubhāvoti ayaṃ khīṇāsavassa bhikkhuno anupharaṇānubhāvo. Imasmiṃ sutte catupārisuddhisīlaṃ pabbajjānissitaṃ hoti, kasiṇaparikammaṃ paṭhamajjhānasannissitaṃ, vipassanāya saddhiṃ tayo maggā tīṇi ca phalāni arahattamaggasannissitāni honti. Desanāya heṭṭhato vā uparito vā ubhayato vā paricchedo hoti, idha pana ubhayato paricchedo. Tenetaṃ vuttaṃ. Saṅkhepato panettha vaṭṭavivaṭṭaṃ kathitanti veditabbaṃ.

6. Sakkaccasuttavaṇṇanā

70. Chaṭṭhe parisuddhā ca bhavissantīti bhiyyosomattāya parisuddhā bhavissanti nimmalā. Sakammāragatoti ettha sa-kāro nipātamattaṃ, kammāragato kammāruddhanagatoti attho.

7. Bhāvanāsuttavaṇṇanā

71. Sattame ananuyuttassāti na yuttappayuttassa hutvā viharato. Seyyathāpi, bhikkhave, kukkuṭiyā aṇḍānīti imā kaṇhapakkhasukkapakkhavasena dve upamā vuttā. Tāsu kaṇhapakkhūpamā atthassa asādhikā, itarā sādhikāti sukkapakkhūpamāya eva attho veditabbo. Seyyathāti opammatthe nipāto. Apīti sambhāvanatthe. Ubhayenāpi seyyathāpi nāma, bhikkhaveti dasseti. Kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vāti ettha pana kiñcāpi kukkuṭiyā vuttappakārato ūnādhikānipi aṇḍāni honti, vacanasiliṭṭhatāya panetaṃ vuttaṃ. Evañhi loke siliṭṭhaṃ vacanaṃ hoti. Tānassūti tāni assu, bhaveyyunti attho. Kukkuṭiyā sammā adhisayitānīti tāya janettiyā kukkuṭiyā pakkhe pasāretvā tesaṃ upari sayantiyā sammā adhisayitāni. Sammā pariseditānīti kālena kālaṃ utuṃ gaṇhāpentiyā suṭṭhu samantato seditāni, usmīkatānīti vuttaṃ hoti. Sammāparibhāvitānīti kālena kālaṃ suṭṭhu samantato bhāvitāni, kukkuṭagandhaṃ gāhāpitānīti attho.

Kiñcāpi tassā kukkuṭiyāti tassā kukkuṭiyā imaṃ tividhakiriyākaraṇena appamādaṃ katvā kiñcāpi na evaṃ icchā uppajjeyya. Atha kho bhabbāva teti atha kho te kukkuṭapotakā vuttanayena sotthinā abhinibbhijjituṃ bhabbāva. Te hi yasmā tāya kukkuṭiyā evaṃ tīhākārehi tāni aṇḍāni paripāliyamānāni na pūtīni honti. Yopi nesaṃ allasineho, so pariyādānaṃ gacchati, kapālaṃ tanukaṃ hoti, pādanakhasikhā ca mukhatuṇḍakañca kharaṃ hoti, sayampi pariṇāmaṃ gacchati. Kapālassa tanuttā bahiddhā āloko anto paññāyati, tasmā ‘‘ciraṃ vata mayaṃ saṃkuṭitahatthapādā sambādhe sayimha, ayañca bahi āloko dissati, ettha dāni no sukhavihāro bhavissatī’’ti nikkhamitukāmā hutvā kapālaṃ pādena paharanti, gīvaṃ pasārenti, tato taṃ kapālaṃ dvedhā bhijjati. Atha te pakkhe vidhunantā taṃkhaṇānurūpaṃ viravantā nikkhamantiyeva. Nikkhamantā ca gāmakkhettaṃ upasobhayamānā vicaranti.

Evamevakhoti idaṃ opammasampaṭipādanaṃ. Taṃ evaṃ atthena saṃsandetvā veditabbaṃ – tassā kukkuṭiyā aṇḍesu adhisayanāditividhakiriyākaraṇaṃ viya hi imassa bhikkhuno bhāvanaṃ anuyuttakālo , kukkuṭiyā tividhakiriyāsampādanena aṇḍānaṃ apūtibhāvo viya bhāvanaṃ anuyuttassa bhikkhuno tividhānupassanāsampādanena vipassanāñāṇassa aparihāni. Tassā tividhakiriyākaraṇena aṇḍānaṃ allasinehapariyādānaṃ viya tassa bhikkhuno tividhānupassanāsampādanena bhavattayānugatanikantisinehapariyādānaṃ, aṇḍakapālānaṃ tanubhāvo viya bhikkhuno avijjaṇḍakosassa tanubhāvo, kukkuṭapotakānaṃ nakhatuṇḍakānaṃ thaddhabhāvo viya bhikkhuno vipassanāñāṇassa tikkhakharavippasannasūrabhāvo, kukkuṭapotakānaṃ pariṇāmakālo viya bhikkhuno vipassanāñāṇassa pariṇāmakālo vaḍḍhikālo gabbhaggahaṇakālo, kukkuṭapotakānaṃ pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā pakkhe papphoṭetvā sotthinā abhinibbhidākālo viya tassa bhikkhuno vipassanāñāṇagabbhaṃ gaṇhāpetvā vicarantassa tajjātikaṃ utusappāyaṃ vā bhojanasappāyaṃ vā puggalasappāyaṃ vā dhammassavanasappāyaṃ vā labhitvā ekāsane nisinnasseva vipassanaṃ vaḍḍhentassa anupubbādhigatena arahattamaggena avijjaṇḍakosaṃ padāletvā abhiññāpakkhe papphoṭetvā sotthinā arahattappattakālo veditabbo.

Yathā pana kukkuṭapotakānaṃ pariṇatabhāvaṃ ñatvā mātāpi aṇḍakosaṃ bhindati, evaṃ tathārūpassa bhikkhuno ñāṇaparipākaṃ ñatvā satthāpi –

‘‘Ucchinda sinehamattano, kumudaṃ sāradikaṃva pāṇinā;

Santimaggameva brūhaya, nibbānaṃ sugatena desita’’nti. (dha. pa. 285) –

Ādinā nayena obhāsaṃ pharitvā gāthāya avijjaṇḍakosaṃ paharati. So gāthāpariyosāne avijjaṇḍakosaṃ bhinditvā arahattaṃ pāpuṇāti. Tato paṭṭhāya yathā te kukkuṭapotakā gāmakkhettaṃ upasobhayamānā tattha vicaranti, evaṃ ayampi mahākhīṇāsavo nibbānārammaṇaṃ phalasamāpattiṃ appetvā saṅghārāmaṃ upasobhayamāno vicarati.

Phalagaṇḍassāti vaḍḍhakissa. So hi olambakasaṅkhātaṃ phalaṃ cāretvā dārūnaṃ gaṇḍaṃ haratīti phalagaṇḍoti vuccati. Vāsijaṭeti vāsidaṇḍakassa gahaṇaṭṭhāne. Ettakaṃ me ajja āsavānaṃ khīṇanti pabbajitassa hi pabbajjāsaṅkhepena uddesena paripucchāya yonisomanasikārena vattapaṭipattiyā ca niccakālaṃ āsavā khīyanti. Evaṃ khīyamānānaṃ pana nesaṃ ‘‘ettakaṃ ajja khīṇaṃ ettakaṃ hiyyo’’ti evamassa ñāṇaṃ na hotīti attho. Imāya upamāya vipassanānisaṃso dīpito.

Hemantikenāti hemantasamayena. Paṭippassambhantīti thirabhāvena parihāyanti. Evameva khoti ettha mahāsamuddo viya sāsanaṃ daṭṭhabbaṃ, nāvā viya yogāvacaro, nāvāya mahāsamudde pariyāyanaṃ viya imassa bhikkhuno ūnapañcavassakāle ācariyupajjhāyānaṃ santike vicaraṇaṃ, nāvāya mahāsamuddaudakena khajjamānānaṃ bandhanānaṃ tanubhāvo viya bhikkhuno pabbajjāsaṅkhepena uddesaparipucchādīhiyeva saṃyojanānaṃ tanubhāvo, nāvāya thale ukkhittakālo viya bhikkhuno nissayamuttakassa kammaṭṭhānaṃ gahetvā araññe vasanakālo, divā vātātapena saṃsussanaṃ viya vipassanāñāṇena taṇhāsinehassa saṃsussanaṃ, rattiṃ himodakena temanaṃ viya kammaṭṭhānaṃ nissāya uppannena pītipāmojjena cittatemanaṃ, rattindivaṃ vātātapehi ceva himodakena ca parisukkhaparitintānaṃ bandhanānaṃ dubbalabhāvo viya vipassanāñāṇapītipāmojjehi saṃyojanānaṃ bhiyyosomattāya dubbalabhāvo, pāvussakamegho viya arahattamaggañāṇaṃ, meghavuṭṭhiudakena nāvāya antopūtibhāvo viya āraddhavipassakassa rūpasattakādivasena vipassanaṃ vaḍḍhentassa okkhāyamāne pakkhāyamāne kammaṭṭhāne ekadivasaṃ utusappāyādīni laddhā ekapallaṅkena nisinnassa arahattaphalādhigamo. Pūtibandhanāya nāvāya kiñci kālaṃ ṭhānaṃ viya khīṇasaṃyojanassa arahato mahājanaṃ anuggaṇhantassa yāvatāyukaṃ ṭhānaṃ, pūtibandhanāya nāvāya anupubbena bhijjitvā apaṇṇattikabhāvūpagamo viya khīṇāsavassa upādinnakkhandhabhedena anupādisesāya nibbānadhātuyā parinibbutassa apaṇṇattikabhāvūpagamoti imāya upamāya saṃyojanānaṃ dubbalatā dīpitā.

8. Aggikkhandhopamasuttavaṇṇanā

72. Aṭṭhamaṃ atthuppattiyaṃ kathitaṃ. Atthuppatti panassa heṭṭhā cūḷaccharāsaṅghātasuttavaṇṇanāya (a. ni. aṭṭha. 1.1.51 ādayo) vitthāritā eva. Passatha noti passatha nu. Āliṅgitvāti upagūhitvā. Upanisīdeyyāti samīpe nissāya nisīdeyya. Upanipajjeyyāti upagantvā nipajjeyya. Ārocayāmīti ācikkhāmi. Paṭivedayāmīti paṭivedetvā jānāpetvā kathemi. Vālarajjuyāti assavālagovālehi vaṭṭitarajjuyā. Paccorasminti uramajjhe. Pheṇuddehakanti pheṇaṃ uddehitvā, ussādetvāti attho. Attatthanti attano diṭṭhadhammikasamparāyikalokiyalokuttaraṃ atthaṃ. Paratthobhayatthesupi eseva nayo. Sesamettha yaṃ vattabbaṃ siyā, taṃ sabbaṃ cūḷaccharāsaṅghātasuttassa (a. ni. 1.51 ādayo) atthuppattiyaṃ kathitameva. Idañca pana suttaṃ kathetvā satthā cūḷaccharāsaṅghātasuttaṃ kathesi. Navamaṃ uttānatthameva.

10. Arakasuttavaṇṇanā

74. Dasame parittanti appaṃ thokaṃ. Tañhi sarasaparittatāyapi khaṇaparittatāyapi ṭhitiparittatāyapi parittameva. Lahuṃ uppajjitvā nirujjhanato lahukaṃ. Mantāyaṃboddhabbanti mantāya boddhabbaṃ, paññāya jānitabbanti attho. Pabbateyyāti pabbatasambhavā. Hārahārinīti rukkhanaḷaveḷuādīni haritabbāni harituṃ samatthā. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo sattamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app