(15) 5. Tikaṇḍakīvaggo

1. Avajānātisuttavaṇṇanā

141. Pañcamassa paṭhame saṃvāsenāti ekatovāsena. Ādeyyamukhoti ādiyanamukho, gahaṇamukhoti attho. Tamenaṃ datvā avajānātīti ‘‘ayaṃ dinnaṃ paṭiggahetumeva jānātī’’ti evaṃ avamaññati. Tamenaṃ saṃvāsena avajānātīti appamattake kismiñcideva kujjhitvā ‘‘jānāmahaṃ tayā katakammaṃ, ettakaṃ addhānaṃ ahaṃ kiṃ karonto vasiṃ, nanu tuyhameva katākataṃ vīmaṃsanto’’tiādīni vattā hoti. Atha itaro ‘‘addhā koci mayhaṃ doso bhavissatī’’ti kiñci paṭippharituṃ na sakkoti. Taṃ khippaññeva adhimuccitā hotīti taṃ vaṇṇaṃ vā avaṇṇaṃ vā sīghameva saddahati. Saddahanaṭṭhena hi ādānena esa ādiyanamukhoti vutto. Ādheyyamukhoti pāḷiyā pana ṭhapitamukhoti attho. Magge khaṭaāvāṭo viya āgatāgataṃ udakaṃ vaṇṇaṃ vā avaṇṇaṃ vā saddahanavasena sampaṭicchituṃ ṭhapitamukhoti vuttaṃ hoti.

Ittarasaddhoti parittakasaddho. Kusalākusale dhamme na jānātītiādīsu kusale dhamme ‘‘ime kusalā’’ti na jānāti, akusale dhamme ‘‘ime akusalā’’ti na jānāti. Tathā sāvajje sadosadhamme ‘‘ime sāvajjā’’ti, anavajje ca niddosadhamme ‘‘ime anavajjā’’ti, hīne hīnāti, paṇīte paṇītāti. Kaṇhasukkasappaṭibhāgeti ‘‘ime kaṇhā sukke paṭibāhetvā ṭhitattā sappaṭibhāgā nāma, ime ca sukkā kaṇhe paṭibāhitvā ṭhitattā sappaṭibhāgā’’ti na jānāti.

2. Ārabhatisuttavaṇṇanā

142. Dutiye ārabhati ca vippaṭisārī ca hotīti āpattivītikkamanavasena ārabhati ceva, tappaccayā ca vippaṭisārī hoti. Cetovimuttiṃ paññāvimuttinti arahattasamādhiñceva arahattaphalañāṇañca. Nappajānātīti anadhigatattā na jānāti. Ārabhati na vippaṭisārī hotīti āpattiṃ āpajjati, vuṭṭhitattā pana na vippaṭisārī hoti. Nārabhati vippaṭisārī hotīti sakiṃ āpattiṃ āpajjitvā tato vuṭṭhāya pacchā kiñcāpi nāpajjati, vippaṭisāraṃ pana vinodetuṃ na sakkoti. Nārabhati na vippaṭisārī hotīti na ceva āpattiṃ āpajjati, na ca vippaṭisārī hoti. Tañca cetovimuttiṃ…pe… nirujjhantīti arahattaṃ pana appatto hoti. Pañcamanayena khīṇāsavo kathito.

Ārambhajāti āpattivītikkamasambhavā. Vippaṭisārajāti vippaṭisārato jātā. Pavaḍḍhantīti punappunaṃ uppajjanena vaḍḍhanti. Ārambhaje āsave pahāyāti vītikkamasambhave āsave āpattidesanāya vā āpattivuṭṭhānena vā pajahitvā. Paṭivinodetvāti suddhante ṭhitabhāvapaccavekkhaṇena nīharitvā. Cittaṃ paññañca bhāvetūti vipassanācittañca taṃsampayuttaṃ paññañca bhāvetu. Sesaṃ iminā upāyeneva veditabbanti.

3. Sārandadasuttavaṇṇanā

143. Tatiye kāmādhimuttānanti vatthukāmakilesakāmesu adhimuttānaṃ. Dhammānudhammappaṭipannoti navalokuttaradhammatthāya sahasīlakaṃ pubbabhāgappaṭipadaṃ paṭipanno paṭipattipūrako puggalo dullabho lokasmiṃ.

4. Tikaṇḍakīsuttavaṇṇanā

144. Catutthe appaṭikūleti appaṭikūlārammaṇe. Paṭikūlasaññīti paṭikūlanti evaṃsaññī. Esa nayo sabbattha. Kathaṃ panāyaṃ evaṃ viharatīti? Iṭṭhasmiṃ vatthusmiṃ pana asubhāya vā pharati, aniccato vā upasaṃharati. Evaṃ tāva appaṭikūle paṭikūlasaññī viharati. Aniṭṭhasmiṃ vatthusmiṃ mettāya vā pharati, dhātuto vā upasaṃharati. Evaṃ paṭikūle appaṭikūlasaññī viharati. Ubhayasmiṃ pana purimanayassa ca pacchimanayassa ca vasena tatiyacatutthavārā vuttā, chaḷaṅgupekkhāvasena pañcamo. Chaḷaṅgupekkhā cesā khīṇāsavassa upekkhāsadisā, na pana khīṇāsavupekkhā. Tattha upekkhako vihareyyāti majjhattabhāve ṭhito vihareyya. Kvacanīti kismiñci ārammaṇe. Katthacīti kismiñci padese. Kiñcanati koci appamattakopi. Iti imasmiṃ sutte pañcasu ṭhānesu vipassanāva kathitā. Taṃ āraddhavipassako bhikkhu kātuṃ sakkoti, ñāṇavā paññuttaro bahussutasamaṇopi kātuṃ sakkoti. Sotāpannasakadāgāmianāgāmino kātuṃ sakkontiyeva, khīṇāsave vattabbameva natthīti. Pañcamaṃ uttānameva.

6. Mittasuttavaṇṇanā

146. Chaṭṭhe kammantaṃ kāretīti khettādikammantaṃ kāreti. Adhikaraṇaṃ ādiyatīti cattāri adhikaraṇāni ādiyati. Pāmokkhesu bhikkhūsūti disāpāmokkhesu bhikkhūsu. Paṭiviruddhohotīti paccanīkaggāhitāya viruddho hoti. Anavatthacārikanti anavatthānacārikaṃ.

7. Asappurisadānasuttavaṇṇanā

147. Sattame asakkaccaṃ detīti na sakkaritvā suciṃ katvā deti. Acittīkatvā detīti acittīkārena agāravavasena deti. Apaviddhaṃ detīti na nirantaraṃ deti, atha vā chaḍḍetukāmo viya deti. Anāgamanadiṭṭhiko detīti katassa nāma phalaṃ āgamissatīti na evaṃ āgamanadiṭṭhiṃ na uppādetvā deti.

Sukkapakkhe cittīkatvā detīti deyyadhamme ca dakkhiṇeyyesu ca cittīkāraṃ upaṭṭhapetvā deti. Tattha deyyadhammaṃ paṇītaṃ ojavantaṃ katvā dento deyyadhamme cittīkāraṃ upaṭṭhapeti nāma. Puggalaṃ vicinitvā dento dakkhiṇeyyesu cittīkāraṃ upaṭṭhapeti nāma. Sahatthā detīti āṇattiyā parahatthena adatvā ‘‘anamatagge saṃsāre vicarantena me hatthapādānaṃ aladdhakālassa pamāṇaṃ nāma natthi, vaṭṭamokkhaṃ bhavanissaraṇaṃ karissāmī’’ti sahattheneva deti. Āgamanadiṭṭhikoti ‘‘anāgatabhavassa paccayo bhavissatī’’ti kammañca vipākañca saddahitvā detīti.

8. Sappurisadānasuttavaṇṇanā

148. Aṭṭhame saddhāyāti dānañca dānaphalañca saddahitvā. Kālenāti yuttappattakālena. Anaggahitacittoti aggahitacitto muttacāgo hutvā. Anupahaccāti anupaghātetvā guṇe amakkhetvā. Kālāgatā cassa atthā pacurā hontīti atthā āgacchamānā vayovuḍḍhakāle anāgantvā yuttappattakāle paṭhamavayasmiṃyeva āgacchanti ceva bahū ca honti.

9. Paṭhamasamayavimuttasuttavaṇṇanā

149. Navame samayavimuttassāti appitappitakkhaṇeyeva vikkhambhitehi kilesehi vimuttattā samayavimuttisaṅkhātāya lokiyavimuttiyā vimuttacittassa. Dasamaṃ uttānatthameva.

Tikaṇḍakīvaggo pañcamo.

Tatiyapaṇṇāsakaṃ niṭṭhitaṃ.

4. Catutthapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app