1. Āhuneyyavaggo

1. Paṭhamaāhuneyyasuttavaṇṇanā

1. Chakkanipātassa paṭhame idha, bhikkhave, bhikkhūti, bhikkhave, imasmiṃ sāsane bhikkhu. Neva sumano hoti na dummanoti iṭṭhārammaṇe rāgasahagatena somanassena sumano vā aniṭṭhārammaṇe dosasahagatena domanassena dummano vā na hoti. Upekkhako viharati sato sampajānoti majjhattārammaṇe asamapekkhanena aññāṇupekkhāya upekkhakabhāvaṃ anāpajjitvā sato sampajāno hutvā ārammaṇe majjhatto viharati. Imasmiṃ sutte khīṇāsavassa satatavihāro kathito.

2. Dutiyaāhuneyyasuttavaṇṇanā

2-4. Dutiye anekavihitaṃ iddhividhantiādīni visuddhimagge vuttāneva. Āsavānaṃ khayā anāsavanti āsavānaṃ khayena anāsavaṃ, na cakkhuviññāṇādīnaṃ viya abhāvenāti. Imasmiṃ sutte khīṇāsavassa abhiññā paṭipāṭiyā kathitā. Tatiyacatutthesu khīṇāsavo kathito.

5-7. Ājānīyasuttattayavaṇṇanā

5-7. Pañcame aṅgehīti guṇaṅgehi. Khamoti adhivāsako. Rūpānanti rūpārammaṇānaṃ. Vaṇṇasampannoti sarīravaṇṇena sampanno. Chaṭṭhe balasampannoti kāyabalena sampanno. Sattame javasampannoti padajavena sampanno.

8-9. Anuttariyasuttādivaṇṇanā

8-9. Aṭṭhame anuttariyānīti aññena uttaritarena rahitāni niruttarāni. Dassanānuttariyanti rūpadassanesu anuttaraṃ. Esa nayo sabbapadesu . Hatthiratanādīnañhi dassanaṃ na dassanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena dasabalassa vā bhikkhusaṅghassa vā kasiṇaasubhanimittādīnaṃ vā aññatarassa dassanaṃ dassanānuttariyaṃ nāma. Khattiyādīnaṃ guṇakathāsavanaṃ na savanānuttariyaṃ, niviṭṭhasaddhassa pana niviṭṭhapemavasena tiṇṇaṃ vā ratanānaṃ guṇakathāsavanaṃ tepiṭakabuddhavacanasavanaṃ vā savanānuttariyaṃ nāma. Maṇiratanādīnaṃ lābho na lābhānuttariyaṃ, sattavidhaariyadhanalābho pana lābhānuttariyaṃ nāma. Hatthisippādisikkhanaṃ na sikkhānuttariyaṃ, sikkhāttayassa pūraṇaṃ pana sikkhānuttariyaṃ nāma. Khattiyādīnaṃ pāricariyā na pāricariyānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ pāricariyā pāricariyānuttariyaṃ nāma. Khattiyādīnaṃ guṇānussaraṇaṃ na anussatānuttariyaṃ, tiṇṇaṃ pana ratanānaṃ guṇānussaraṇaṃ anussatānuttariyaṃ nāma. Iti imāni cha anuttariyāni lokiyalokuttarāni kathitāni. Navame buddhānussatīti buddhaguṇārammaṇā sati. Sesapadesupi eseva nayo.

10. Mahānāmasuttavaṇṇanā

10. Dasame mahānāmoti dasabalassa cūḷapitu putto eko sakyarājā. Yenabhagavā tenupasaṅkamīti bhuttapātarāso hutvā dāsaparijanaparivuto gandhamālādīni gāhāpetvā yattha satthā, tattha agamāsi. Ariyaphalaṃ assa āgatanti āgataphalo. Sikkhāttayasāsanaṃ etena viññātanti viññātasāsano. Iti ayaṃ rājā ‘‘sotāpannassa nissayavihāraṃ pucchāmī’’ti pucchanto evamāha.

Nevassa rāgapariyuṭṭhitanti na uppajjamānena rāgena uṭṭhahitvā gahitaṃ. Ujugatanti buddhānussatikammaṭṭhāne ujukameva gataṃ. Tathāgataṃ ārabbhāti tathāgataguṇe ārabbha. Atthavedanti aṭṭhakathaṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammavedanti pāḷiṃ nissāya uppannaṃ pītipāmojjaṃ. Dhammūpasañhitanti pāḷiñca aṭṭhakathañca nissāya uppannaṃ. Pamuditassāti duvidhena pāmojjena pamuditassa. Pīti jāyatīti pañcavidhā pīti nibbattati. Kāyo passambhatīti nāmakāyo ca karajakāyo ca darathapaṭippassaddhiyā paṭippassambhati. Sukhanti kāyikacetasikasukhaṃ. Samādhiyatīti ārammaṇe sammā ṭhapitaṃ hoti. Visamagatāya pajāyāti rāgadosamohavisamagatesu sattesu. Samappattoti samaṃ upasamaṃ patto hutvā. Sabyāpajjhāyāti sadukkhāya. Dhammasotaṃsamāpannoti vipassanāsaṅkhātaṃ dhammasotaṃ samāpanno. Buddhānussatiṃ bhāvetīti buddhānussatikammaṭṭhānaṃ brūheti vaḍḍheti. Iminā nayena sabbattha attho veditabbo. Iti mahānāmo sotāpannassa nissayavihāraṃ pucchi. Satthāpissa tameva kathesi. Evaṃ imasmiṃ sutte sotāpannova kathitoti.

Āhuneyyavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app