(12) 2. Paccorohaṇivaggo

1-2. Adhammasuttadvayavaṇṇanā

113-114. Dutiyassa paṭhame pāṭiyekkaṃ pucchā ca vissajjanā ca katā. Dutiye ekatova.

3. Tatiyaadhammasuttavaṇṇanā

115. Tatiye uddesaṃ uddisitvāti mātikaṃ nikkhipitvā. Satthuceva saṃvaṇṇitoti pañcasu ṭhānesu etadagge ṭhapentena satthārā saṃvaṇṇito. Sambhāvitoti guṇasambhāvanāya sambhāvito. Pahotīti sakkoti. Atisitvāti atikkamitvā. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Cakkhubhūtoti cakkhu viya bhūto jāto nibbatto. Ñāṇabhūtoti ñāṇasabhāvo. Dhammabhūtoti dhammasabhāvo. Brahmabhūtoti seṭṭhasabhāvo. Vattāti vattuṃ samattho. Pavattāti pavattetuṃ samattho. Atthassa ninnetāti atthaṃ nīharitvā dassetā. Yathā no bhagavāti yathā amhākaṃ bhagavā byākareyya.

4. Ajitasuttavaṇṇanā

116. Catutthe ajitoti evaṃnāmako. Cittaṭṭhānasatānīti cittuppādasatāni. Yehīti yehi cittaṭṭhānasatehi anuyuñjiyamānā. Upāraddhāva jānanti upāraddhasmāti viraddhā niggahitā evaṃ jānanti ‘‘viraddhā mayaṃ, niggahitā mayaṃ, āropito no doso’’ti. Paṇḍitavatthūnīti paṇḍitabhāvatthāya kāraṇāni.

5-6. Saṅgāravasuttādivaṇṇanā

117-118. Pañcame orimaṃ tīranti lokiyaṃ orimatīraṃ. Pārimaṃ tīranti lokuttaraṃ pārimatīraṃ. Pāragāminoti nibbānagāmino. Tīramevānudhāvatīti sakkāyadiṭṭhitīraṃyeva anudhāvati. Dhammedhammānuvattinoti sammā akkhāte navavidhe lokuttaradhamme anudhammavattino, tassa dhammassānucchavikāya sahasīlāya pubbabhāgapaṭipattiyā pavattamānā. Maccudheyyaṃsuduttaranti maccuno ṭhānabhūtaṃ tebhūmakavaṭṭaṃ suduttaraṃ taritvā. Pāramessantīti nibbānaṃ pāpuṇissanti.

Okā anokamāgammāti vaṭṭato vivaṭṭaṃ āgamma. Viveke yattha dūramanti yasmiṃ kāyacittaupadhiviveke durabhiramaṃ, tatrābhiratimiccheyya. Hitvā kāmeti duvidhepi kāme pahāya. Akiñcanoti nippalibodho. Ādānapaṭinissageti gahaṇapaṭinissaggasaṅkhāte nibbāne. Anupādāya ye ratāti catūhi upādānehi kiñcipi anupādiyitvā ye abhiratā. Parinibbutāti te apaccayaparinibbānena parinibbutā nāmāti veditabbā. Chaṭṭhaṃ bhikkhūnaṃ desitaṃ.

7-8. Paccorohaṇīsuttadvayavaṇṇanā

119-120. Sattame paccorohaṇīti pāpassa paccorohaṇaṃ. Pattharitvāti santharitvā. Antarā ca velaṃ antarā ca agyāgāranti vālikārāsissa ca aggiagārassa ca antare. Aṭṭhamaṃ bhikkhusaṅghassa desitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Paccorohaṇivaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app