(8) 3. Yamakavaggo

1-2. Saddhāsuttadvayavaṇṇanā

71-72. Aṭṭhamassa paṭhame no ca sīlavāti na sīlesu paripūrakārī. Samantapāsādikoti samantato pasādajanako. Sabbākāraparipūroti sabbehi samaṇākārehi samaṇadhammakoṭṭhāsehi paripūro. Dutiye santāti paccanīkasantatāya santā. Vimokkhāti paccanīkadhammehi vimuttattā ca vimokkhā.

3-9. Maraṇassatisuttadvayādivaṇṇanā

73-79. Tatiye bhāvetha noti bhāvetha nu. Sāsananti anusiṭṭhi. Āsavānaṃ khayāyāti arahattaphalatthāya. Catutthe patihitāyāti paṭipannāya. So mamassa antarāyoti so mama jīvitantarāyopi, puthujjanakālakiriyaṃ karontassa saggantarāyopi maggantarāyopi assa. Satthakā vā me vātāti satthaṃ viya aṅgamaṅgāni kantantīti satthakā. Pañcamādīni vuttanayāneva. Navame saṃsaggārāmatāti pañcavidhe saṃsagge ārāmatā.

10. Kusītārambhavatthusuttavaṇṇanā

80. Dasame kusītavatthūnīti kusītassa alasassa vatthūni patiṭṭhā, kosajjakāraṇānīti attho. Kammaṃ kattabbaṃ hotīti cīvaravicāraṇādikammaṃ kattabbaṃ hoti. Na vīriyaṃ ārabhatīti duvidhampi vīriyaṃ nārabhati. Appattassāti jhānavipassanāmaggaphaladhammassa appattassa pattiyā. Anadhigatassāti tasseva anadhigatassa adhigamatthāya. Asacchikatassāti tadeva asacchikatassa sacchikaraṇatthāya. Idaṃ paṭhamanti idaṃ ‘‘handāhaṃ nipajjāmī’’ti evaṃ osīdanaṃ paṭhamaṃ kusītavatthu. Iminā nayena sabbattha attho veditabbo. Māsācitakaṃ maññeti ettha pana māsācitaṃ nāma tintamāso. Yathā tintamāso garuko hoti, evaṃ garukoti adhippāyo . Gilānā vuṭṭhito hotīti gilāno hutvā pacchā vuṭṭhito hoti. Ārambhavatthūnīti vīriyakāraṇāni. Tesampi imināva nayena attho veditabbo. Sesaṃ sabbattha uttānamevāti.

Yamakavaggo aṭṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app