4. Mahāvaggo

1-2. Anupubbavihārasuttādivaṇṇanā

32-33. Catutthassa paṭhame anupubbavihārāti anupaṭipāṭiyā samāpajjitabbavihārā. Dutiye yattha kāmā nirujjhantīti yasmiṃ ṭhāne kāmā vūpasammanti. Nirodhetvāti appaṭivatte katvā. Nicchātāti taṇhādiṭṭhicchātānaṃ abhāvena nicchātā. Nibbutāti attaparitāpanakilesānaṃ abhāvena nibbutā. Tiṇṇāti kāmato tiṇṇā. Pāraṃgatāti kāme pāraṃ gatā. Tadaṅgenāti tena jhānaṅgena. Etthakāmā nirujjhantīti ettha paṭhamajjhāne kāmā nirujjhanti. Te cāti ye paṭhamajjhānaṃ samāpajjanti, te kāme nirodhetvā nirodhetvā viharanti nāma. Pañjalikoti paggahitaañjaliko hutvā. Payirupāseyyāti upaṭṭhāpeyya. Iminā upāyena sabbattha attho veditabbo.

3. Nibbānasukhasuttavaṇṇanā

34. Tatiye udāyīti lāḷudāyitthero. Etadeva khvetthāti etadeva kho ettha. Kāmasahagatāti kāmanissitā. Samudācarantīti manodvāre sañcaranti. Ābādhāyāti ābādhanāya pīḷanāya. Pariyāyenāti kāraṇena. Evaṃ sabbavāresu attho veditabbo. Imasmiṃ sutte avedayitasukhaṃ nāma kathitaṃ.

4. Gāvīupamāsuttavaṇṇanā

35. Catutthe pabbateyyāti pabbatacārinī. Na suppatiṭṭhitaṃ patiṭṭhāpetvāti yathā suppatiṭṭhitā hoti, evaṃ na patiṭṭhāpetvā. Taṃ nimittanti taṃ paṭhamajjhānasaṅkhātaṃ nimittaṃ. Na svādhiṭṭhitaṃ adhiṭṭhātīti yathā suṭṭhu adhiṭṭhitaṃ hoti, na evaṃ adhiṭṭhāti. Anabhihiṃsamānoti apothento aviheṭhento. Mudu cittaṃ hoti kammaññanti yathā vipassanācittaṃ lokuttaramaggakkhaṇe mudu kammakkhamaṃ kammayoggaṃ hoti, evamassa abhiññāpādakaṃ catutthajjhānacittaṃ mudu hoti kammaññaṃ . Appamāṇo samādhīti catubrahmavihārasamādhipi maggaphalasamādhipi appamāṇo samādhi nāma, idha pana ‘‘appamāṇaṃ appamāṇārammaṇa’’nti iminā pariyāyena suppaguṇasamādhi appamāṇasamādhīti daṭṭhabbo. So appamāṇena samādhinā subhāvitenāti imasmiṃ ṭhāne ayaṃ bhikkhu vipassanaṃ vaḍḍhetvā arahattaṃ patto. Idāni khīṇāsavassa abhiññāpaṭipāṭiṃ dassento yassa yassa cātiādimāha.

5. Jhānasuttavaṇṇanā

36. Pañcame āsavānaṃ khayanti arahattaṃ. Yadeva tattha hoti rūpagatanti tasmiṃ paṭhamajjhānakkhaṇe vatthuvasena vā cittasamuṭṭhānikādivasena vā yaṃ rūpaṃ nāma pavattati. Vedanāgatādīni sampayuttavedanādīnaṃ vasena veditabbāni . Te dhammeti te rūpādayo pañcakkhandhadhamme. Aniccatotiādīsu hutvā abhāvākārena aniccato, paṭipīḷanākārena dukkhato, rujjanākārena rogato, antodussanaṭṭhena gaṇḍato, anupaviṭṭhaṭṭhena anukantanaṭṭhena ca sallato, dukkhaṭṭhena aghato, ābādhanaṭṭhena ābādhato, asakaṭṭhena parato, palujjanaṭṭhena palokato, assāmikaṭṭhena suññato, avasavattanaṭṭhena anattatoSamanupassatīti balavavipassanāpaññāya passati.

Tehi dhammehīti tehi pañcakkhandhadhammehi. Paṭivāpetīti nibbānavasena nivatteti. Amatāyadhātuyāti nibbānadhātuyā. Cittaṃ upasaṃharatīti ñāṇena ānisaṃsaṃ disvā otāreti. Santanti paccanīkasantatāya santaṃ. Paṇītanti atappakaṃ. So tattha ṭhito āsavānaṃ khayaṃ pāpuṇātīti so tasmiṃ paṭhamajjhāne ṭhito taṃ balavavipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇāti. Aparo nayo – so tehi dhammehīti yasmā aniccatotiādīsu aniccato palokatoti dvīhi padehi aniccalakkhaṇaṃ kathitaṃ, dukkhatotiādīhi chahi dukkhalakkhaṇaṃ, parato, suññato, anattatoti tīhi anattalakkhaṇaṃ. Tasmā so tehi evaṃ tilakkhaṇaṃ āropetvā diṭṭhehi antosamāpattiyaṃ pañcakkhandhadhammehi. Cittaṃ paṭivāpetīti cittaṃ paṭisaṃharati moceti apaneti. Upasaṃharatīti vipassanācittaṃ tāva savanavasena thutivasena pariyattivasena paññattivasena ca santaṃ nibbānanti evaṃ asaṅkhatāya amatāya dhātuyā upasaṃharati. Maggacittaṃ nibbānaṃ ārammaṇakaraṇavaseneva ‘‘etaṃ santaṃ etaṃ paṇīta’’nti na evaṃ vadati. Iminā panākārena taṃ paṭivijjhanto tattha cittaṃ upasaṃharatīti attho.

So tattha ṭhitoti tassā tilakkhaṇārammaṇāya vipassanāya ṭhito. Āsavānaṃ khayaṃ pāpuṇātīti anukkamena cattāro magge bhāvetvā arahattaṃ pāpuṇāti. Teneva dhammarāgenāti samathavipassanādhamme chandarāgena. Dhammanandiyāti tasseva vevacanaṃ. Samathavipassanāsu hi sabbaso chandarāgaṃ pariyādātuṃ sakkonto arahattaṃ pāpuṇāti, asakkonto anāgāmī hoti.

Tiṇapurisarūpakevāti tiṇapotthakarūpe vā. Dūre kaṇḍe pātetīti dūrepātī. Avirādhitaṃ vijjhatīti akkhaṇavedhī. Yadeva tattha hoti vedanāgatanti idha rūpaṃ na gahitaṃ. Kasmā? Samatikkantattā. Ayañhi heṭṭhā rūpāvacarajjhānaṃ samāpajjitvā rūpaṃ atikkamitvā arūpāvacarasamāpattiṃ samāpannoti samathavasenāpi anena rūpaṃ samatikkantaṃ, heṭṭhā rūpaṃ sammasitvā taṃ atikkamma idāni arūpaṃ sammasatīti vipassanāvasenāpi anena rūpaṃ atikkantaṃ. Āruppe pana sabbasopi rūpaṃ natthīti taṃ sandhāyapi rūpaṃ na gahitaṃ. Atha nevasaññānāsaññāyatanaṃ kasmā na gahitanti? Sukhumattā. Tasmiñhi cattāropi arūpakkhandhā sukhumā na sammasanūpagā. Tenevāha – ‘‘iti kho, bhikkhave, yāvatā saññāsamāpatti tāvatā aññāpaṭivedho’’ti. Idaṃ vuttaṃ hoti – yāvatā sacittakasamāpatti nāma atthi, tāvatā oḷārike dhamme sammasato aññāpaṭivedho hoti, arahattaṃ sampajjati. Nevasaññānāsaññāyatanaṃ pana sukhumattā saññāsamāpattīti na vuccati. Jhāyīheteti jhāyīhi jhānābhiratehi etāni. Vuṭṭhahitvāti tato samāpattito vuṭṭhāya. Samakkhātabbānīti sammā akkhātabbāni, ‘‘santāni paṇītānī’’ti evaṃ kevalaṃ ācikkhitabbāni thometabbāni vaṇṇetabbānīti.

6. Ānandasuttavaṇṇanā

37. Chaṭṭhe sambādheti pañcakāmaguṇasambādhe. Okāsādhigamoti okāsassa adhigamo. Sattānaṃ visuddhiyāti sattānaṃ visuddhiṃ pāpanatthāya. Samatikkamāyāti samatikkamanatthāya. Atthaṅgamāyāti atthaṃ gamanatthāya. Ñāyassa adhigamāyāti sahavipassanakassa maggassa adhigamanatthāya . Nibbānassa sacchikiriyāyāti apaccayanibbānassa paccakkhakaraṇatthāya. Tadeva nāma cakkhuṃ bhavissatīti taññeva pasādacakkhu asambhinnaṃ bhavissati. Te rūpāti tadeva rūpārammaṇaṃ āpāthaṃ āgamissati. Tañcāyatanaṃ no paṭisaṃvedissatīti tañca rūpāyatanaṃ na jānissati. Sesesupi eseva nayo.

Udāyīti kāḷudāyitthero. Saññīmeva nu khoti sacittakoyeva nu kho. Makāro padasandhimattaṃ. Kiṃsaññīti katarasaññāya saññī hutvā. Sabbasorūpasaññānanti idaṃ kasmā gaṇhi, kiṃ paṭhamajjhānādisamaṅgino rūpādipaṭisaṃvedanā hotīti? Na hoti, yāva pana kasiṇarūpaṃ ārammaṇaṃ hoti, tāva rūpaṃ samatikkantaṃ nāma na hoti. Asamatikkantattā paccayo bhavituṃ sakkhissati. Samatikkantattā pana taṃ natthi nāma hoti, natthitāya paccayo bhavituṃ na sakkotīti dassetuṃ idameva gaṇhi.

Jaṭilavāsikāti jaṭilanagaravāsinī. Na cābhinatotiādīsu rāgavasena na abhinato, dosavasena na apanato. Sasaṅkhārena sappayogena kilese niggaṇhitvā vāretvā ṭhito, kilesānaṃ pana chinnante uppannoti na sasaṅkhāraniggayhavāritagato. Vimuttattā ṭhitoti kilesehi vimuttattāyeva ṭhito. Ṭhitattā santusitoti ṭhitattāyeva santuṭṭho nāma jāto. Santusitattāno paritassatīti santuṭṭhattāyeva paritāsaṃ nāpajjati. Ayaṃ, bhante ānanda, samādhi kiṃ phaloti iminā ayaṃ therī tālaphalaññeva gahetvā ‘‘idaṃ phalaṃ kiṃ phalaṃ nāmā’’ti pucchamānā viya arahattaphalasamādhiṃ gahetvā ‘‘ayaṃ, bhante ānanda, samādhi kiṃ phalo vutto bhagavatā’’ti pucchati. Aññāphalo vuttoti aññā vuccati arahattaṃ, arahattaphalasamādhi nāmeso vutto bhagavatāti attho. Evaṃsaññīpīti imāya arahattaphalasaññāya saññīpi tadāyatanaṃ no paṭisaṃvedetīti evaṃ imasmiṃ sutte arahattaphalasamādhi kathitoti.

7. Lokāyatikasuttavaṇṇanā

38. Sattame lokāyatikāti lokāyatavādakā. Satatanti sadā. Samitanti nirantaraṃ. Tiṭṭhatetanti tiṭṭhatu etaṃ, mā etaṃ paṭṭhapetha, ko vo etena attho. Dhammaṃ vo brāhmaṇā desessāmīti ahaṃ vo catusaccadhammaṃ desessāmi.

Daḷhadhammoti daḷhadhanuṃ gahetvā ṭhito. Dhanuggahoti issāso. Daḷhadhanu nāma dvisahassathāmaṃ vuccati. Dvisahassathāmaṃ nāma yassa āropitassa jiyābaddho lohasīsādīnaṃ bhāro daṇḍe gahetvā yāva kaṇḍappamāṇā ukkhittassa pathavito muccati. Sikkhitoti dasa dvādasa vassāni ācariyakule uggahitasippo. Katahatthoti eko sippameva uggaṇhāti, katahattho na hoti ayaṃ pana katahattho ciṇṇavasibhāvo. Katūpāsanoti rājakulādīsu dassitasippo. Lahukena asanenāti anto susiraṃ katvā tūlādīhi pūretvā katalakkhaparikammena sallahukakaṇḍena. Evaṃ katañhi ekausabhagāmī dve usabhānipi gacchati…pe… aṭṭhusabhagāmī soḷasa usabhānipi gacchati. Appakasirenāti niddukkhena. Atipāteyyāti atikkameyya. Idaṃ vuttaṃ hoti – yathā so dhanuggaho taṃ vidatthicaturaṅgulaṃ chāyaṃ sīghameva atikkāmeti, evaṃ sakalacakkavāḷaṃ sīghaṃ sīghaṃ atikkamanasamatthena javena samannāgato. Sandhāvanikāyāti padasā dhāvanena. Evamāhaṃsūti evaṃ vadanti.

8. Devāsurasaṅgāmasuttavaṇṇanā

39. Aṭṭhame samupabyūḷho ahosīti paccupaṭṭhito ahosi. Saṅgāmeyyāmāti saṅgāmaṃ kareyyāma yujjheyyāma. Apayiṃsuyevāti palāyiṃsuyeva. Uttarenābhimukhāti uttarāmukhā hutvā. Abhiyante vāti anubandhantiyeva. Bhīruttānagatenāti bhīruttānaṃ bhayanivāraṇaṃ patiṭṭhānaṃ gatena. Akaraṇīyāti yuddhena kiñci akattabbā. Kasmā pana nesaṃ saṅgāmo hotīti? Asurā hi pubbe tāvatiṃsavāsino, te cittapāṭaliyā pupphanakāle dibbapāricchattakapupphaṃ anussaranti. Tato uppannakodhā ‘‘gaṇhatha deve’’ti sammukhasammukhaṭṭhāneneva sineruṃ abhiruhanti, devāpi nikkhamanti. Tesaṃ gopālakadārakānaṃ aññamaññaṃ daṇḍakehi paharaṇasadisaṃ yuddhaṃ hoti. Sakko devarājā heṭṭhā pañcasu ṭhānesu ārakkhaṃ ṭhapetvā upari devapuraṃ parivāretvā attasadisā vajirahatthā paṭimā ṭhapāpesi. Asurā heṭṭhā pañca ṭhānāni paṭibāhitvā abhiruḷhā indapaṭimāyo disvā nivattitvā asurapurameva gacchanti.

Dakkhiṇenābhimukhāti dakkhiṇāmukhā hutvā. Apadaṃ vadhitvāti nippadaṃ niravasesaṃ vadhitvā. Adassanaṃ gatoti māropi vaṭṭapādakaṃ katvā rūpāvacaracatutthajjhānaṃ samāpannassa cittaṃ jānāti, tadeva vipassanāpādakaṃ katvā samāpannassa cittaṃ jānāti. Arūpāvacarasamāpatti pana vaṭṭapādā vā hotu vipassanāpādā vā, taṃ samāpannassa māro cittaṃ na jānāti. Tena vuttaṃ – ‘‘adassanaṃ gato pāpimato’’ti.

9. Nāgasuttavaṇṇanā

40. Navame āraññakassāti araññavāsino. Gocarapasutassāti gocaraggahaṇatthāya gacchantassa. Hatthikalabhāti mahantā mahantā nāgā. Hatthicchāpāti taruṇapotakā. Obhaggobhagganti nāmetvā nāmetvā ṭhapitaṃ. Ogāhaṃ otiṇṇassāti ogāhitabbattā ogāhanti laddhanāmaṃ udakatitthaṃ otiṇṇassa. Ogāhā uttiṇṇassāti udakatitthato uttiṇṇassa. Vūpakaṭṭhoti vūpakaṭṭho hutvā. Idāni yasmā dasabalassa hatthināgena kiccaṃ natthi, sāsane pana taṃsarikkhakaṃ puggalaṃ dassetuṃ idamāhaṭaṃ, tasmā taṃ puggalaṃ dassento evameva khotiādimāha.

10. Tapussasuttavaṇṇanā

41. Dasame mallesūti mallaraṭṭhe. Idheva tāva tvaṃ, ānanda, hotīti idha bhagavā ‘‘tapussagahapatino idha ṭhitena ānandena saddhiṃ kathāsallāpo bhavissati, tatonidānaṃ ahaṃ mahantaṃ dhammapariyāyaṃ desessāmī’’ti ñatvā āha. Upasaṅkamīti so kira bhuttapātarāso ‘‘dasabalassa upaṭṭhānaṃ gamissāmī’’ti nikkhamanto dūratova theraṃ disvā yenāyasmā ānando tenupasaṅkami. Papāto viya khāyati, yadidaṃ nekkhammanti yamidaṃ pabbajjāsaṅkhātaṃ nekkhammaṃ, taṃ amhākaṃ mahāpapāto viya ogāhitvā upaṭṭhāti. Nekkhamme cittaṃ pakkhandatīti pabbajjāya cittaṃ ārammaṇavasena pakkhandati, tadeva ārammaṇaṃ katvā pasīdati, tadeva patiṭṭhāti, paccanīkadhammehi ca vimuccati. ‘Etaṃ santa’nti passatoti etaṃ nekkhammaṃ santaṃ vigatadarathapariḷāhanti evaṃ passantānaṃ bhikkhūnaṃ. Bahunā janena visabhāgoti tayidaṃ bahunā mahājanena saddhiṃ bhikkhūnaṃ visabhāgaṃ, asadisanti attho.

Kathāpābhatanti kathāmūlaṃ. Tassa mayhaṃ, ānanda, nekkhamme cittaṃ na pakkhandatīti tassa evaṃ vitakkentassāpi mayhaṃ pabbajjāya cittaṃ na otarati. ‘‘Etaṃsanta’’nti passatoti ‘‘sādhu nekkhamma’’nti parivitakkanavasena ‘‘etaṃ nekkhammaṃ santa’’nti passantassapi. Anāsevitoti na āsevito na phassito na sacchikato. Adhigammāti adhigantvā patvā sacchikatvā. Tamāseveyyanti taṃ ānisaṃsaṃ seveyyaṃ bhajeyyaṃ. Yaṃmeti yena kāraṇena mayhaṃ. Adhigammāti adhigantvā. Svāssa me hoti ābādhoti so mayhaṃ ābādhanaṭṭhena ābādho hoti. Avitakke cittaṃ na pakkhandatīti avitakkavicāre dutiyajjhāne ārammaṇavasena cittaṃ na pakkhandati. Vitakkesūti vitakkavicāresu. Sesaṃ sabbattha uttānatthamevāti.

Mahāvaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app