(9) 4. Sativaggo

1-2. Satisampajaññasuttavaṇṇanā

81-82. Navamassa paṭhamaṃ heṭṭhā vuttanayameva. Dutiye saddhoti duvidhāya saddhāya samannāgato. No cupasaṅkamitāti na upaṭṭhahati. Noca paripucchitāti atthānatthaṃ kāraṇākāraṇaṃ paripucchitā na hoti. Samannāgatoti sāmiatthe paccattaṃ, samannāgatassāti vuttaṃ hoti. Ekantapaṭibhānā tathāgataṃ dhammadesanā hotīti tathāgatassa ekantapaṭibhānā dhammadesanā hoti, ekanteneva paṭibhāti upaṭṭhātīti attho.

3. Mūlakasuttavaṇṇanā

83. Tatiye sabbe dhammāti pañcakkhandhā. Chandamūlakāti ajjhāsayacchando kattukamyatāchando taṃ mūlaṃ etesanti chandamūlakā. Manasikārato sambhavantīti manasikārasambhavā. Phassato samudenti rāsī bhavantīti phassasamudayā. Vedanāya samosarantīti vedanāsamosaraṇā. Samādhi etesaṃ pamukhoti samādhippamukhā. Jeṭṭhakaṭṭhena sati adhipati etesanti satādhipateyyā, satijeṭṭhakāti attho. Paññā uttarā etesanti paññuttarā. Vimutti eva sāro etesanti vimuttisārā. Ettha ca chandamūlakādayo cattāropi lokiyā kathitā, sesā lokiyalokuttaramissakāti.

4. Corasuttavaṇṇanā

84. Catutthe mahācoroti rajjantare dubbhituṃ samattho mahācoro. Pariyāpajjatīti pariyādānaṃ gacchati. Na ciraṭṭhitiko hotīti addhānaṃ pālento ṭhātuṃ na sakkoti. Appaharantassa paharatīti attano averine appaharante guṇasampanne ca mahallake ca taruṇadārake ca appaharitabbayuttake paharati. Anavasesaṃ ādiyatīti nissesaṃ gaṇhāti. Byattacorānañhi idaṃ vattaṃ – parassa dvīsu sāṭakesu eko gahetabbo, ekasmiṃ sante dubbalaṃ datvā thiro gahetabbo. Puṭabhattataṇḍulādīsu ekaṃ koṭṭhāsaṃ datvā eko gahetabboti. Accāsanne kammaṃ karotīti gāmanigamarājadhānīnaṃ āsannaṭṭhāne corikakammaṃ karoti. Na ca nidhānakusalo hotīti yaṃ laddhaṃ, taṃ dakkhiṇeyye nidahituṃ cheko na hoti, paralokamaggaṃ na sodheti.

5. Samaṇasuttavaṇṇanā

85. Pañcame yaṃ samaṇenāti yaṃ guṇajātaṃ samaṇena pattabbaṃ. Vusīmatāti brahmacariyavāsaṃvutena. Mutto mocemi bandhanāti ahaṃ sabbabandhanehi mutto hutvā mahājanampi rāgādibandhanato mocemi. Paramadantoti aññena kenaci asikkhāpito acodito sayambhuñāṇena paṭivijjhitvā paramadamathena dantattā paramadanto nāma. Parinibbutoti kilesaparinibbānena parinibbuto.

6. Yasasuttavaṇṇanā

86. Chaṭṭhe mā ca mayā yasoti yaso ca mayā saddhiṃ mā gañchi. Akasiralābhīti vipulalābhī. Sīlapaññāṇanti sīlañceva ñāṇañca. Saṅgammāti sannipatitvā. Samāgammāti samāgantvā. Saṅgaṇikavihāranti gaṇasaṅgaṇikavihāraṃ. Na hi nūnameti na hi nūna ime. Tathā hi panameti tathā hi pana ime. Aṅgulipatodakehīti aṅgulipatodayaṭṭhiṃ katvā vijjhanena. Sañjagghanteti mahāhasitaṃ hasante. Saṃkīḷanteti keḷiṃ karonte.

7. Pattanikujjanasuttavaṇṇanā

87. Sattame nikkujjeyyāti tena dinnassa deyyadhammassa appaṭiggahaṇatthaṃ pattanikkujjanakammavācāya nikujjeyya, na adhomukhaṭhapanena. Alābhāyāti catunnaṃ paccayānaṃ alābhatthāya. Anatthāyāti upaddavāya avaḍḍhiyā. Ukkujjeyyāti ukkujjanakammavācāya ukkujjeyya.

8. Appasādapavedanīyasuttavaṇṇanā

88. Aṭṭhame appasādaṃ pavedeyyunti appasannabhāvaṃ jānāpeyyuṃ. Appasādaṃ pavedentena pana kiṃ kātabbanti? Nisinnāsanato na uṭṭhātabbaṃ na vanditabbaṃ na paccuggamanaṃ kātabbaṃ, na deyyadhammo dātabbo. Agocareti pañcavidhe agocare.

9. Paṭisāraṇīyasuttavaṇṇanā

89. Navame dhammikañca gihipaṭissavanti ‘‘imaṃ temāsaṃ idheva vasitabba’’nti vutto ‘‘evaṃ hotū’’tiādinā nayena paṭissavaṃ. Na saccāpetīti vuttaṃ na saccaṃ karoti visaṃvādeti.

10. Sammāvattanasuttavaṇṇanā

90. Dasame paccekaṭṭhāneti adhipatiṭṭhāne jeṭṭhakaṭṭhāne. Tañhi jeṭṭhakaṃ katvā kiñci saṅghakammaṃ kātuṃ na labhati. Na ca tena mūlena vuṭṭhāpetabboti taṃ mūlaṃ katvā abbhānakammaṃ kātuṃ na labhati. Sesaṃ sabbattha uttānamevāti.

Sativaggo navamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app