(10) 5. Upālivaggo

1-2. Kāmabhogīsuttādivaṇṇanā

91-92. Pañcamassa paṭhame sāhasenāti sāhasiyakammena. Dutiye bhayānīti cittutrāsabhayāni. Verānīti akusalaverapuggalaverāni. Ariyo cassa ñāyoti saha vipassanāya maggo. Iti imasmiṃ sati idaṃ hotīti evaṃ imasmiṃ avijjādike kāraṇe sati idaṃ saṅkhārādikaṃ phalaṃ hoti. Imassuppādā idaṃ uppajjatīti yo yassa sahajātapaccayo hoti, tassa uppādā itaraṃ uppajjati nāma. Imasmiṃ asatīti avijjādike kāraṇe asati saṅkhārādikaṃ phalaṃ na hoti. Imassanirodhāti kāraṇassa appavattiyā phalassa appavatti hoti.

3. Kiṃdiṭṭhikasuttavaṇṇanā

93. Tatiye saṇṭhāpesunti iriyāpathampi vacanapathampi saṇṭhāpesuṃ. Appasaddavinītāti appasaddena mattabhāṇinā satthārā vinītā. Paratoghosapaccayā vāti parassa vā vacanakāraṇā. Cetayitāti pakappitā. Maṅkubhūtāti domanassappattā nittejā. Pattakkhandhāti patitakkhandhā. Sahadhammenāti sahetukena kāraṇena vacanena.

4. Vajjiyamāhitasuttavaṇṇanā

94. Catutthe vajjiyamāhitoti evaṃnāmako. Sabbaṃ tapanti sabbameva dukkarakārikaṃ. Sabbaṃ tapassinti sabbaṃ tapanissitakaṃ. Lūkhājīvinti dukkarakārikajīvikānuyogaṃ anuyuttaṃ. Gārayhanti garahitabbayuttakaṃ. Pasaṃsiyanti pasaṃsitabbayuttakaṃ. Venayikoti sayaṃ avinīto aññehi vinetabbo. Apaññattikoti na kiñci paññāpetuṃ sakkoti. Atha vā venayikoti sattavināsako. Apaññattikoti apaccakkhaṃ nibbānaṃ paññāpeti, sayaṃkatādīsu kiñci paññāpetuṃ na sakkoti. Na so bhagavā venayikoti so bhagavā evaṃ yāthāvato ñatvā kusalākusalaṃ paññāpento na aññena vinetabbo na aññasikkhito. Ye ca dhamme upādāya satto paññāpiyati, tesaṃ paññāpanato na sattavināsako, suvinīto susikkhito sattavināyakoti attho. Tassa ca paññattiyo sapaññattiyoyevāti dasseti. Vimuttiṃ vimuccato akusalā dhammāti micchādiṭṭhisaṅkhātaṃ cittassa adhimuttiṃ adhimuccato akusalā dhammā vaḍḍhanti nāma, taṃ sandhāyetaṃ vuttaṃ. Sāsane pana cittassa vimuttisaṅkhāto vimutti kusalānaṃyeva paccayo hoti.

5. Uttiyasuttavaṇṇanā

95. Pañcame tuṇhī ahosīti sattūpaladdhiyaṃ ṭhatvā apucchaṃ pucchatīti tuṇhī ahosi. Sabbasāmukkaṃsikaṃ vata meti mayā sabbapucchānaṃ uttamapucchaṃ pucchito samaṇo gotamo saṃsādeti no vissajjeti, nūna na visahati na sakkoti vissajjetunti evaṃ pāpikaṃ diṭṭhiṃ mā paṭilabhīti. Tadassāti taṃ evaṃ uppannaṃ diṭṭhigataṃ bhaveyya. Paccantimanti yasmā majjhimadese nagarassa uddhāpādīni thirāni vā hontu dubbalāni vā, sabbaso vā pana mā hontu, corāsaṅkā na hoti. Tasmā taṃ aggahetvā ‘‘paccantimaṃ nagara’’nti āha. Daḷhuddhāpanti thirapākārapādaṃ. Daḷhapākāratoraṇanti thirapākārañceva thirapiṭṭhisaṅghāṭañca. Ekadvāranti kasmā āha? Bahudvārasmiñhi nagare bahūhi paṇḍitadovārikehi bhavitabbaṃ, ekadvāre ekova vaṭṭati. Tathāgatassa ca paññāya añño sadiso natthi. Tasmā satthu paṇḍitabhāvassa opammatthaṃ ekaṃyeva dovārikaṃ dassetuṃ ‘‘ekadvāra’’nti āha. Paṇḍitoti paṇḍiccena samannāgato. Byattoti veyyattiyena samannāgato. Medhāvīti ṭhānuppattiyapaññāsaṅkhātāya medhāya samannāgato. Anupariyāyapathanti anupariyāyanāmakaṃ maggaṃ. Pākārasandhinti dvinnaṃ iṭṭhakānaṃ apagataṭṭhānaṃ. Pākāravivaranti pākārassa chinnaṭṭhānaṃ. Tadevetaṃ pañhanti taṃyeva ‘‘sassato loko’’tiādinā nayena puṭṭhaṃ ṭhapanīyapañhaṃ punapi pucchi. Sabbo ca tena lokoti sattūpaladdhiyaṃyeva ṭhatvā aññenākārena pucchatīti dasseti.

6. Kokanudasuttavaṇṇanā

96. Chaṭṭhe pubbāpayamānoti pubbasadisāni nirudakāni kurumāno. Kvettha, āvusoti ko ettha, āvuso. Yāvatā, āvuso, diṭṭhīti yattikā dvāsaṭṭhividhāpi diṭṭhi nāma atthi. Yāvatā diṭṭhiṭṭhānanti ‘‘khandhāpi diṭṭhiṭṭhānaṃ, avijjāpi, phassopi, saññāpi, vitakkopi ayonisomanasikāropi, pāpamittopi , paratoghosopi diṭṭhiṭṭhāna’’nti evaṃ yattakaṃ aṭṭhavidhampi diṭṭhiṭṭhānaṃ diṭṭhikāraṇaṃ nāma atthi. Diṭṭhādhiṭṭhānanti diṭṭhīnaṃ adhiṭṭhānaṃ, adhiṭhatvā adhibhavitvā pavattāya diṭṭhiyā etaṃ nāmaṃ. Diṭṭhipariyuṭṭhānanti ‘‘katamāni aṭṭhārasa diṭṭhipariyuṭṭhānāni? Yā diṭṭhi diṭṭhigataṃ diṭṭhigahanaṃ diṭṭhikantāraṃ diṭṭhivisūkaṃ diṭṭhivipphanditaṃ diṭṭhisaṃyojanaṃ diṭṭhisallaṃ diṭṭhisambādho diṭṭhipalibodho diṭṭhibandhanaṃ diṭṭhipapāto diṭṭhānusayo diṭṭhisantāpo diṭṭhipariḷāho diṭṭhigantho diṭṭhupādānaṃ diṭṭhābhiniveso diṭṭhiparāmāso. Imāni aṭṭhārasa diṭṭhipariyuṭṭhānānī’’ti evaṃ vuttaṃ diṭṭhipariyuṭṭhānaṃ. Samuṭṭhānanti diṭṭhiṭṭhānasseva vevacanaṃ. Vuttañhetaṃ – ‘‘khandhā paccayo diṭṭhīnaṃ upādāya samuṭṭhānaṭṭhenā’’ti (paṭi. ma. 1.124) sabbaṃ vitthāretabbaṃ. Sotāpattimaggo pana diṭṭhisamugghāto nāma sabbadiṭṭhīnaṃ samugghātakattā. Tamahanti taṃ sabbaṃ ahaṃ jānāmi. Kyāhaṃ vakkhāmīti kiṃkāraṇā ahaṃ vakkhāmi.

7-8. Āhuneyyasuttādivaṇṇanā

97-98. Sattame sammādiṭṭhikoti yāthāvadiṭṭhiko. Aṭṭhame adhikaraṇasamuppādavūpasamakusaloti catunnaṃ adhikaraṇānaṃ mūlaṃ gahetvā vūpasamena samuppādavūpasamakusalo hoti.

9. Upālisuttavaṇṇanā

99. Navame durabhisambhavānīti sambhavituṃ dukkhāni dussahāni, na sakkā appesakkhehi ajjhogāhitunti vuttaṃ hoti. Araññavanapatthānīti araññāni ca vanapatthāni ca. Āraññakaṅganipphādanena araññāni, gāmantaṃ atikkamitvā manussānaṃ anupacāraṭṭhānabhāvena vanapatthāni. Pantānīti pariyantāni atidūrāni. Dukkaraṃ pavivekanti kāyaviveko dukkaro. Durabhiramanti abhiramituṃ na sukaraṃ. Ekatteti ekībhāve. Kiṃ dasseti? Kāyaviveke katepi tattha cittaṃ abhiramāpetuṃ dukkaraṃ. Dvayaṃdvayārāmo hi ayaṃ lokoti. Haranti maññeti haranti viya ghasanti viya. Manoti cittaṃ. Samādhiṃ alabhamānassāti upacārasamādhiṃ vā appanāsamādhiṃ vā alabhantassa . Kiṃ dasseti? Īdisassa bhikkhuno tiṇapaṇṇamigādisaddehi vividhehi ca bhīsanakehi vanāni cittaṃ vikkhipanti maññeti. Saṃsīdissatīti kāmavitakkena saṃsīdissati. Uplavissatīti byāpādavihiṃsāvitakkehi uddhaṃ plavissati.

Kaṇṇasaṃdhovikanti kaṇṇe dhovantena kīḷitabbaṃ. Piṭṭhisaṃdhovikanti piṭṭhiṃ dhovantena kīḷitabbaṃ. Tattha udakaṃ soṇḍāya gahetvā dvīsu kaṇṇesu āsiñcanaṃ kaṇṇasaṃdhovikā nāma, piṭṭhiyaṃ āsiñcanaṃ piṭṭhisaṃdhovikā nāma. Gādhaṃ vindatīti patiṭṭhaṃ labhati. Ko cāhaṃ ko ca hatthināgoti ahaṃ ko, hatthināgo ko, ahampi tiracchānagato, ayampi, mayhampi cattāro pādā, imassapi, nanu ubhopi mayaṃ samasamāti.

Vaṅkakanti kumārakānaṃ kīḷanakaṃ khuddakanaṅgalaṃ. Ghaṭikanti dīghadaṇḍakena rassadaṇḍakaṃ paharaṇakīḷaṃ. Mokkhacikanti saṃparivattakakīḷaṃ, ākāse daṇḍakaṃ gahetvā bhūmiyaṃ vā sīsaṃ ṭhapetvā heṭṭhupariyabhāvena parivattanakīḷanti vuttaṃ hoti. Ciṅgulakanti tālapaṇṇādīhi kataṃ vātappahārena paribbhamanacakkaṃ. Pattāḷhakaṃ vuccati paṇṇanāḷi, tāya vālukādīni minantā kīḷanti. Rathakanti khuddakarathaṃ. Dhanukanti khuddakadhanumeva.

Idha kho pana voti ettha voti nipātamattaṃ, idha kho panāti attho. Iṅgha tvaṃ, upāli, saṅghe viharāhīti ettha iṅghāti codanatthe nipāto. Tena theraṃ saṅghamajjhe vihāratthāya codeti, nāssa araññavāsaṃ anujānāti. Kasmā? Araññasenāsane vasato kirassa vāsadhurameva pūrissati, na ganthadhuraṃ. Saṅghamajjhe vasanto pana dve dhurāni pūretvā arahattaṃ pāpuṇissati, vinayapiṭake ca pāmokkho bhavissati. Athassāhaṃ parisamajjhe pubbapatthanaṃ pubbābhinīhārañca kathetvā imaṃ bhikkhuṃ vinayadharānaṃ aggaṭṭhāne ṭhapessāmīti imamatthaṃ passamāno satthā therassa araññavāsaṃ nānujānīti. Dasamaṃ uttānatthamevāti.

Upālivaggo pañcamo.

Dutiyapaṇṇāsakaṃ niṭṭhitaṃ.

3. Tatiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app