2. Nāthavaggo

1. Senāsanasuttavaṇṇanā

11. Dutiyassa paṭhame pañcaṅgasamannāgatoti pañcahi guṇaṅgehi samannāgato. Nātidūraṃ hoti nāccāsannanti yañhi atidūre hoti, piṇḍāya caritvā tattha gacchantassa kāyacittadarathā hoti, tato anuppannaṃ vā samādhiṃ uppādetuṃ uppannaṃ vā thiraṃ kātuṃ na sakkoti. Accāsannaṃ bahujanākiṇṇaṃ hoti. Cattālīsausabhamatte pana padese vasataṃ dūrāsannadosavimuttañca gamanāgamanasampannaṃ nāma hoti. Divāappākiṇṇanti divasabhāge mahājanena anākiṇṇaṃ.

2. Pañcaṅgasuttavaṇṇanā

12. Dutiye kevalīti kevalehi sakalehi guṇehi samannāgato. Vusitavāti vutthabrahmacariyavāso. Asekhenāti asekhadhammapariyāpannena lokuttarena. Sīlakkhandhenāti sīlarāsinā. Vimuttikkhandhenāti ettha ṭhapetvā sīlādayo tayo sesā phaladhammā vimutti nāma, vimuttiñāṇadassanaṃ paccavekkhaṇañāṇaṃ, taṃ lokiyameva.

3-4. Saṃyojanasuttādivaṇṇanā

13-14. Tatiye orambhāgiyānīti heṭṭhābhāgiyāni. Uddhambhāgiyānīti uparibhāgiyāni. Imasmiṃ sutte vaṭṭameva kathitaṃ. Catutthe khilavinibandhā pañcakanipāte vitthāritāyeva. Ārohapariṇāhenāti dīghaputhulantena.

5. Appamādasuttavaṇṇanā

15. Pañcame evameva khoti yathā sabbasattānaṃ sammāsambuddho aggo, evaṃ sabbesaṃ kusaladhammānaṃ kārāpakaappamādo aggoti daṭṭhabbo. Nanu cesa lokiyova, kusaladhammā pana lokuttarāpi. Ayañca kāmāvacarova, kusaladhammā pana catubhūmakā. Kathamesa tesaṃ aggoti? Paṭilābhakattena. Appamādena hi te paṭilabhanti, tasmā so tesaṃ aggo. Teneva vuttaṃ – sabbe te appamādamūlakāti.

Jaṅgalānanti pathavitalacārīnaṃ. Pāṇānanti sapādakapāṇānaṃ. Padajātānīti padāni. Samodhānaṃ gacchantīti odhānaṃ pakkhepaṃ gacchanti. Aggamakkhāyatīti seṭṭhamakkhāyati. Yadidaṃmahantattenāti mahantabhāvena aggamakkhāyati, na guṇaggenāti attho. Vassikanti sumanapupphaṃ. Idaṃ kira suttaṃ sutvā bhātiyamahārājā vīmaṃsitukāmatāya ekasmiṃ gabbhe catujātigandhehi paribhaṇḍaṃ katvā sugandhapupphāni āharāpetvā ekassa samuggassa majjhe sumanapupphamuṭṭhiṃ ṭhapetvā sesāni tassa samantato muṭṭhiṃ katvā ṭhapetvā dvāraṃ pidhāya bahi nikkhanto. Athassa muhuttaṃ bahi vītināmetvā dvāraṃ vivaritvā pavisantassa sabbapaṭhamaṃ sumanapupphagandho ghānaṃ pahari. So mahātalasmiṃyeva mahācetiyābhimukho nipajjitvā ‘‘vassikaṃ tesaṃ agganti kathentena sukathitaṃ sammāsambuddhenā’’ti cetiyaṃ vandi. Khuddarājānoti khuddakarājāno. Kūṭarājānotipi pāṭho.

6. Āhuneyyasuttavaṇṇanā

16. Chaṭṭhe gotrabhūti sikhāpattavipassanābhūtena nibbānārammaṇena gotrabhuñāṇena samannāgato.

7. Paṭhamanāthasuttavaṇṇanā

17. Sattame sanāthāti sañātakā bahuñātivaggā hutvā viharatha. Nāthaṃ karontīti nāthakaraṇā, attano sanāthabhāvakarā patiṭṭhākarāti attho. Kalyāṇamittotiādīsu sīlādiguṇasampannā kalyāṇā mittā assāti kalyāṇamitto. Tevassa ṭhānanisajjādīsu saha ayanato sahāyāti kalyāṇasahāyo. Cittena ceva kāyena ca kalyāṇamittesuyeva sampavaṅko oṇatoti kalyāṇasampavaṅko. Suvacohotīti sukhena vattabbo hoti, sukhena anusāsitabbo. Khamoti gāḷhena pharusena kakkhaḷena vutto khamati na kuppati. Padakkhiṇaggāhī anusāsaninti yathā ekacco ovadiyamāno vāmato gaṇhāti, paṭippharati vā, assuṇanto vā gacchati, evaṃ akatvā ‘‘ovadatha , bhante, anusāsatha, tumhesu anovadantesu ko añño ovadissatī’’ti padakkhiṇaṃ gaṇhāti.

Uccāvacānīti uccanīcāni. Kiṃkaraṇīyānīti ‘‘kiṃ karomī’’ti evaṃ vatvā kattabbakammāni. Tattha uccakammaṃ nāma cīvarassa karaṇaṃ rajanaṃ, cetiye sudhākammaṃ, uposathāgāracetiyagharabodhigharesu kattabbakammanti evamādi. Avacakammaṃ nāma pādadhovanamakkhanādikhuddakakammaṃ. Tatrūpāyāyāti tatrupagamaniyāya. Alaṃ kātunti kātuṃ samattho hoti. Alaṃ saṃvidhātunti vicāretuṃ samattho hoti.

Dhamme assa kāmo sinehoti dhammakāmo, tepiṭakaṃ buddhavacanaṃ piyāyatīti attho. Piyasamudāhāroti parasmiṃ kathente sakkaccaṃ suṇāti, sayañca paresaṃ desetukāmo hotīti attho . Abhidhamme abhivinayeti ettha dhammo abhidhammo, vinayo abhivinayoti catukkaṃ veditabbaṃ. Tattha dhammoti suttantapiṭakaṃ. Abhidhammoti satta pakaraṇāni. Vinayoti ubhatovibhaṅgo. Abhivinayoti khandhakaparivārā. Atha vā suttantapiṭakampi abhidhammapiṭakampi dhammo eva, maggaphalāni abhidhammo. Sakalavinayapiṭakaṃ vinayo, kilesavūpasamakaraṇaṃ abhivinayo. Iti sabbasmimpi ettha dhamme ca abhidhamme ca vinaye ca abhivinaye ca uḷārapāmojjo hotīti attho. Kusalesu dhammesūti kāraṇatthe bhummaṃ, cātubhūmakakusaladhammakāraṇā tesaṃ adhigamatthāya anikkhittadhuro hotīti attho.

8. Dutiyanāthasuttavaṇṇanā

18. Aṭṭhame therānukampitassāti therehi ovādānusāsanidānasamussāhitāya hitapharaṇāya anukampitassa.

9. Paṭhamaariyāvāsasuttavaṇṇanā

19. Navame ariyavāsāti ariyānaṃ āvāso, te āvasiṃsu āvasanti āvasissantīti ariyāvāsā. Yadariyāti ye vāse ariyā.

10. Dutiyaariyāvāsasuttavaṇṇanā

20. Dasamaṃ yasmā kururaṭṭhavāsino bhikkhū gambhīrapaññākārakā yuttappayuttā, tasmā yathā tesaṃ dīghanikāyādīsu mahānidānādīni kathitāni, evamidampi gambhīraṃ sukhumaṃ tilakkhaṇāhataṃ suttaṃ tattheva avoca. Tattha pañcaṅgavippahīnoti pañcahi aṅgehi vippayutto hutvā khīṇāsavo avasi vasati vasissati. Tasmā ayaṃ pañcaṅgavippahīnatā ariyāvāsoti vutto. Esa nayo sabbattha. Evaṃ kho, bhikkhave, bhikkhu chaḷaṅgasamannāgato hotīti chaḷaṅgupekkhāya samannāgato hoti. Chaḷaṅgupekkhā dhammā nāma keti? Ñāṇādayo. ‘‘Ñāṇa’’nti vutte kiriyato cattāri ñāṇasampayuttacittāni labbhanti, ‘‘satatavihāro’’ti vutte aṭṭha mahācittāni, ‘‘rajjanadussanaṃ natthī’’ti vutte dasa cittāni labbhanti. Somanassaṃ āsevanavasena labbhati. Satārakkhena cetasāti khīṇāsavassa hi tīsu dvāresu sabbakāle sati ārakkhakiccaṃ sādheti. Tenevassa carato ca tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitaṃ hotīti vuccati.

Puthusamaṇabrāhmaṇānanti bahūnaṃ samaṇabrāhmaṇānaṃ. Ettha samaṇāti pabbajjūpagatā, brāhmaṇāti bhovādino. Puthupaccekasaccānīti bahūni pāṭekkasaccāni. ‘‘Idameva dassanaṃ saccaṃ, idameva sacca’’nti evaṃ pāṭiyekkaṃ gahitāni bahūni saccānīti attho. Nuṇṇānīti nīhaṭāni. Panuṇṇānīti suṭṭhu nīhaṭāni. Cattānīti vissaṭṭhāni. Vantānīti vamitāni. Muttānīti chinnabandhanāni katāni. Pahīnānīti pajahitāni. Paṭinissaṭṭhānīti yathā na puna cittaṃ ārohanti, evaṃ paṭinissajjitāni. Sabbāneva tāni gahitaggahaṇassa vissaṭṭhabhāvavevacanāni.

Samavayasaṭṭhesanoti ettha avayāti anūnā, saṭṭhāti vissaṭṭhā. Sammā avayā saṭṭhā esanā assāti samavayasaṭṭhesano, suṭṭhuvissaṭṭhasabbaesanoti attho. Rāgā cittaṃ vimuttantiādīhi maggassa kiccanipphatti kathitā. Rāgo me pahīnotiādīhi paccavekkhaṇaphalaṃ kathitaṃ. Sesaṃ sabbattha uttānatthamevāti.

Nāthavaggo dutiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app