(21) 1. Karajakāyavaggo

211. Pañcamassa paṭhamādīni uttānatthāneva.

6. Saṃsappanīyasuttavaṇṇanā

216. Chaṭṭhe saṃsappanīyapariyāyaṃ vo, bhikkhave, dhammapariyāyanti saṃsappanassa kāraṇaṃ desanāsaṅkhātaṃ dhammadesanaṃ. Saṃsappatīti taṃ kammaṃ karonto āsappati parisappati vipphandati. Jimhāgatīti tena kammena yaṃ gatiṃ gamissati, sā jimhā hoti. Jimhupapattīti tassa yaṃ gatiṃ upapajjissati, sāpi jimhāva hoti. Saṃsappajātikāti saṃsappanasabhāvā. Bhūtā bhūtassa upapatti hotīti bhūtasmā sabhāvato vijjamānakammā sattassa nibbatti hoti. Phassā phusantīti vipākaphassā phusanti.

7-8. Sañcetanikasuttadvayavaṇṇanā

217-218. Sattame sañcetanikānanti cetetvā pakappetvā katānaṃ. Upacitānanti citānaṃ vaḍḍhitānaṃ. Appaṭisaṃveditvāti tesaṃ kammānaṃ vipākaṃ avediyitvā. Byantībhāvanti vigatantabhāvaṃ tesaṃ kammānaṃ paricchedaparivaṭumatākaraṇaṃ. Tañca kho diṭṭheva dhammeti tañca kho vipākaṃ diṭṭhadhammavedanīyaṃ diṭṭheva dhamme. Upapajjanti upapajjavedanīyaṃ anantare attabhāve. Apare vā pariyāyeti aparapariyāyavedanīyaṃ pana saṃsārappavatte sati sahassimepi attabhāveti. Iminā idaṃ dasseti ‘‘saṃsārappavatte paṭiladdhavipākārahakamme na vijjati so jagatippadeso, yattha ṭhito mucceyya pāpakammā’’ti. Tividhāti tippakārā. Kāyakammantasandosabyāpattīti kāyakammantasaṅkhātā vipatti. Iminā nayena sabbapadāni veditabbāni. Aṭṭhame apaṇṇako maṇīti samantato caturasso pāsako.

9. Karajakāyasuttavaṇṇanā

219. Navame dukkhassāti vipākadukkhassa, vaṭṭadukkhasseva vā. Imasmiṃ sutte maṇiopammaṃ natthi. Evaṃ vigatābhijjhoti evanti nipātamattaṃ. Yathā vā mettaṃ bhāventā vigatābhijjhā bhavanti, evaṃ vigatābhijjho. Evamassa vigatābhijjhatādīhi nīvaraṇavikkhambhanaṃ dassetvā idāni akusalanissaraṇāni kathento mettāsahagatenātiādimāha. Appamāṇanti appamāṇasattārammaṇatāya ciṇṇavasitāya vā appamāṇaṃ. Pamāṇakataṃ kammaṃ nāma kāmāvacarakammaṃ. Na taṃ tatrāvatiṭṭhatīti taṃ mahogho parittaṃ udakaṃ viya attano okāsaṃ gahetvā ṭhātuṃ na sakkoti, atha kho naṃ oghe parittaṃ udakaṃ viya idameva appamāṇaṃ kammaṃ ajjhottharitvā attano vipākaṃ nibbatteti. Daharataggeti daharakālato paṭṭhāya.

Nāyaṃ kāyo ādāyagamaniyoti imaṃ kāyaṃ gahetvā paralokaṃ gantuṃ nāma na sakkāti attho . Cittantaroti cittakāraṇo, atha vā citteneva antariko. Ekasseva hi cuticittassa anantarā dutiye paṭisandhicitte devo nāma hoti, nerayiko nāma hoti, tiracchānagato nāma hoti. Purimanayepi cittena kāraṇabhūtena devo nerayiko vā hotīti attho. Sabbaṃ taṃ idha vedanīyanti diṭṭhadhammavedanīyakoṭṭhāsavanetaṃ vuttaṃ. Na taṃ anugaṃ bhavissatīti mettāya upapajjavedanīyabhāvassa upacchinnattā upapajjavedanīyavasena na anugataṃ bhavissati. Idaṃ sotāpannasakadāgāmiariyapuggalānaṃ paccavekkhaṇaṃ veditabbaṃ. Anāgāmitāyāti jhānānāgāmitāya. Idhapaññassāti imasmiṃ sāsane paññā idhapaññā nāma, sāsanacaritāya ariyapaññāya ṭhitassa ariyasāvakassāti attho. Uttarivimuttinti arahattaṃ. Dasamaṃ uttānatthamevāti.

Karajakāyavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app