1. Sambodhivaggo

1. Sambodhisuttavaṇṇanā

1. Navakanipātassa paṭhame sambodhipakkhikānanti catumaggasaṅkhātassa sambodhissa pakkhe bhavānaṃ, upakārakānanti attho. Pāḷiyaṃ āgate nava dhamme sandhāyevaṃ pucchati. Kā upanisāti ko upanissayapaccayo. Abhisallekhantīti abhisallekhikā. Samathavipassanācittassa vivaraṇe sappāyā upakārakāti cetovivaraṇasappāyā. Appicchataṃ ārabbha pavattā kathā appicchakathā. Sesesupi eseva nayo.

Asubhābhāvetabbā rāgassa pahānāyāti ayamattho sālilāyakopamāya vibhāvetabbo – eko hi puriso asitaṃ gahetvā koṭito paṭṭhāya sālikkhette sāliyo lāyati. Athassa vatiṃ bhinditvā gāvo pavisiṃsu. So asitaṃ ṭhapetvā yaṭṭhiṃ ādāya teneva maggena gāvo nīharitvā vatiṃ pākatikaṃ katvā punapi asitaṃ ādāya sāliyo lāyi. Ettha sālikkhettaṃ viya buddhasāsanaṃ daṭṭhabbaṃ, sālilāyako viya yogāvacaro, asitaṃ viya paññā, lāyanakālo viya vipassanāya kammakaraṇakālo, yaṭṭhi viya asubhakammaṭṭhānaṃ, vati viya saṃvaro, vatiṃ bhinditvā gāvīnaṃ pavisanaṃ viya sahasā appaṭisaṅkhāya pamādaṃ ārabbha rāgassa uppajjanaṃ, asitaṃ ṭhapetvā yaṭṭhiṃ ādāya paviṭṭhamaggeneva gāvo nīharitvā vatiṃ paṭipākatikaṃ katvā puna koṭito paṭṭhāya sālilāyanaṃ viya asubhakammaṭṭhānena rāgaṃ vikkhambhetvā puna vipassanāya kammaṃ ārabhanakālo. Imamatthaṃ sandhāya vuttaṃ – ‘‘asubhā bhāvetabbā rāgassa pahānāyā’’ti.

Tattha rāgassāti pañcakāmaguṇikarāgassa. Mettāti mettākammaṭṭhānaṃ. Byāpādassa pahānāyāti vuttanayeneva uppannassa kopassa pajahanatthāya. Ānāpānassatīti soḷasavatthukā ānāpānassati. Vitakkupacchedāyāti vuttanayeneva uppannānaṃ vitakkānaṃ upacchedanatthāya. Asmimānasamugghātāyāti asmīti uppajjanakassa mānassa samugghātatthāya. Anattasaññā saṇṭhātīti aniccalakkhaṇe diṭṭhe anattalakkhaṇaṃ diṭṭhameva hoti. Etesu hi tīsu lakkhaṇesu ekasmiṃ diṭṭhe itaradvayaṃ diṭṭhameva hoti. Tena vuttaṃ – ‘‘aniccasaññino, bhikkhave, anattasaññā saṇṭhātī’’ti. Diṭṭheva dhamme nibbānanti diṭṭheyeva dhamme apaccayaparinibbānañca pāpuṇātīti imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

2. Nissayasuttavaṇṇanā

2. Dutiye nissayasampannoti patiṭṭhāsampanno. Saddhanti okappanasaddhaṃ. Vīriyanti kāyikacetasikavīriyaṃ. Yaṃsāti yaṃ assa. Ariyāyapaññāyāti sahavipassanāya maggapaññāya. Saṅkhāyāti jānitvā. Ekaṃ paṭisevatīti sevitabbayuttakaṃ sevati. Adhivāsetīti adhivāsetabbayuttakaṃ adhivāseti. Parivajjetīti parivajjetabbayuttakaṃ parivajjeti. Vinodetīti nīharitabbayuttakaṃ nīharati. Evaṃ kho bhikkhūti evaṃ kho bhikkhu uggahaparipucchāvasena ceva dhammavavatthānavasena ca paṭisevitabbādīni suppaṭividdhāni supaccakkhāni katvā paṭisevanto adhivāsento parivajjento vinodento ca bhikkhu nissayasampanno nāma hotīti.

3. Meghiyasuttavaṇṇanā

3. Tatiye cālikāyanti evaṃnāmake nagare. Taṃ kira calamaggaṃ nissāya katattā olokentānaṃ calamānaṃ viya upaṭṭhāti, tasmā cālikāti saṅkhaṃ gataṃ. Cāliyapabbateti sopi pabbato sabbasetattā kāḷapakkhuposathe olokentānaṃ calamāno viya upaṭṭhāti, tasmā cāliyapabbatoti vutto. Tattha mahantaṃ vihāraṃ kārayiṃsu. Iti bhagavā taṃ nagaraṃ nissāya cālikāpabbatamahāvihāre viharati. Jantugāmanti evaṃnāmakaṃ aparampi tasseva vihārassa gocaragāmaṃ. Jattugāmantipi paṭhanti. Padhānatthikassāti padhānakammikassa. Padhānāyāti samaṇadhammakaraṇatthāya. Āgamehi tāvāti satthā therassa vacanaṃ sutvā upadhārento ‘‘na tāvassa ñāṇaṃ paripakka’’nti ñatvā paṭibāhanto evamāha. Ekakamhi tāvāti idaṃ panassa ‘‘evamayaṃ gantvāpi kamme anipphajjamāne nirāsaṅko hutvā pemavasena puna āgacchissatī’’ti cittamaddavajananatthaṃ āha. Natthi kiñci uttari karaṇīyanti catūsu saccesu catunnaṃ kiccānaṃ katattā aññaṃ uttari karaṇīyaṃ nāma natthi. Katassa vā paṭicayoti adhigatassa vā puna paṭicayopi natthi. Na hi bhāvitamaggo puna bhāvīyati, na pahīnakilesānaṃ puna pahānaṃ atthi. Padhānanti kho, meghiya, vadamānaṃ kinti vadeyyāmāti ‘‘samaṇadhammaṃ karomī’’ti taṃ vadamānaṃ mayaṃ aññaṃ kiṃ nāma vadeyyāma.

Divāvihāraṃ nisīdīti divāvihāratthāya nisīdi. Nisīdanto ca yasmiṃ maṅgalasilāpaṭṭe pubbe anupaṭipāṭiyā pañca jātisatāni rājā hutvā uyyānakīḷikaṃ kīḷanto tividhanāṭakaparivāro nisīdi, tasmiṃyeva nisīdi. Athassa nisinnakālato paṭṭhāya samaṇabhāvo jahito viya ahosi, rājavesaṃ gahetvā nāṭakavaraparivuto setacchattassa heṭṭhā mahārahe pallaṅke nisinno viya jāto. Athassa taṃ sampattiṃ assādayato kāmavitakko udapādi. So tasmiṃyeva khaṇe mahāyodhehi gahite dve core ānetvā purato ṭhapite viya addasa. Tesu ekassa vadhaṃ āṇāpanavasenassa byāpādavitakko uppajji, ekassa bandhanaṃ āṇāpanavasena vihiṃsāvitakko. Evaṃ so latājālena rukkho viya madhumakkhikāhi madhughātako viya akusalavitakkehi parikkhitto ahosi. Taṃ sandhāya – atha kho āyasmato meghiyassātiādi vuttaṃ. Anvāsattāti anubaddhā samparivāritā. Yena bhagavā tenupasaṅkamīti evaṃ pāpavitakkehi samparikiṇṇo kammaṭṭhānaṃ sappāyaṃ kātuṃ asakkonto ‘‘idaṃ vata disvā dīghadassī bhagavā paṭisedhesī’’ti sallakkhetvā ‘‘idaṃ kāraṇaṃ dasabalassa ārocessāmī’’ti nisinnāsanato vuṭṭhāya yena bhagavā tenupasaṅkami.

4. Nandakasuttavaṇṇanā

4. Catutthe upaṭṭhānasālāyanti bhojanasālāyaṃ. Yenupaṭṭhānasālāti satthā nandakattherena madhurassarena āraddhāya dhammadesanāya saddaṃ sutvā, ‘‘ānanda, ko eso upaṭṭhānasālāya madhurassarena dhammaṃ desetī’’ti pucchitvā ‘‘dhammakathikanandakattherassa ajja, bhante, vāro’’ti sutvā ‘‘atimadhuraṃ katvā, ānanda, eso bhikkhu dhammaṃ katheti, mayampi gantvā suṇissāmā’’ti vatvā yenupaṭṭhānasālā tenupasaṅkami. Bahidvārakoṭṭhake aṭṭhāsīti chabbaṇṇarasmiyo cīvaragabbhe paṭicchādetvā aññātakavesena aṭṭhāsi. Kathāpariyosānaṃ āgamayamānoti ‘‘idamavocā’’ti idaṃ kathāvasānaṃ udikkhamāno dhammakathaṃ suṇanto aṭṭhāsiyeva. Athāyasmā ānando nikkhante paṭhame yāme satthu saññaṃ adāsi – ‘‘paṭhamayāmo atikkanto, bhante, thokaṃ vissamathā’’ti. Satthā tattheva aṭṭhāsi. Athāyasmā ānando majjhimayāmepi nikkhante, ‘‘bhante, tumhe pakatiyā khattiyasukhumālā, puna buddhasukhumālāti paramasukhumālā, majjhimayāmopi atikkanto, muhuttaṃ vissamathā’’ti āha. Satthā tattheva aṭṭhāsi. Tattha ṭhitakassevassa aruṇaggaṃ paññāyittha. Aruṇuggamanañca therassa ‘‘idamavocā’’ti pāpetvā kathāpariyosānañca dasabalassa chabbaṇṇasarīrasmivissajjanañca ekappahāreneva ahosi. Aggaḷaṃ ākoṭesīti agganakhena dvārakavāṭaṃ ākoṭesi.

Sārajjamānarūpoti harāyamāno ottappamāno. Domanassasārajjaṃ panassa natthi. Ettakampi no nappaṭibhāseyyāti paṭisambhidāppattassa appaṭibhānaṃ nāma natthi. Ettakampi na katheyyanti dasseti. Sādhu sādhūti therassa dhammadesanaṃ sampahaṃsanto āha. Ayañhettha attho ‘‘sugahitā ca te dhammadesanā sukathitā cā’’ti. Kulaputtānanti ācārakulaputtānañceva jātikulaputtānañca. Ariyo ca tuṇhibhāvoti dutiyajjhānasamāpattiṃ sandhāyevamāha. Adhipaññādhammavipassanāyāti saṅkhārapariggahavipassanāñāṇassa . Catuppādakoti assagoṇagadrabhādiko. Idaṃ vatvāti imaṃ catūhaṅgehi samannāgataṃ dhammaṃ kathayitvā. Vihāraṃ pāvisīti gandhakuṭiṃ paviṭṭho.

Kālena dhammassavaneti kāle kāle dhammassavanasmiṃ. Dhammasākacchāyāti pañhakathāya. Gambhīraṃ atthapadanti gambhīraṃ guḷhaṃ rahassaṃ atthaṃ. Paññāyāti sahavipassanāya maggapaññāya. Sammasanapaṭivedhapaññāpi uggahaparipucchāpaññāpi vaṭṭatiyeva. Patto vā pajjati vāti arahattaṃ patto vā pāpuṇissati vāti evaṃ guṇasambhāvanāya sambhāveti. Appattamānasāti appattaarahattā, arahattaṃ vā appattaṃ mānasaṃ etesantipi appattamānasā. Diṭṭhadhammasukhavihāranti ettha diṭṭhadhammasukhavihāro lokiyopi vaṭṭati lokuttaropi.

5. Balasuttavaṇṇanā

5. Pañcame avijjākosajjasāvajjaassaddhiyesu akampanato paññābalādīni daṭṭhabbāni. Akusalasaṅkhātāti akusalāti ñātā. Esa nayo sabbattha. Nālamariyāti ariyabhāvaṃ kātuṃ asamatthā, ariyānaṃ vā ananucchavikā. Vodiṭṭhāti suṭṭhu diṭṭhā. Vocaritāti manodvāre samudācārappattā. Atthikassāti dhammadesanāya atthikassa. Ājīvikābhayanti jīvitavuttibhayaṃ. Asilokabhayanti garahābhayaṃ. Parisāsārajjabhayanti parisaṃ patvā sārajjaṃ okkamanabhayaṃ. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Sevanāsuttavaṇṇanā

6. Chaṭṭhe jīvitaparikkhārāti jīvitasambhārā. Samudānetabbāti samāharitabbā. Kasirena samudāgacchantīti dukkhena uppajjanti. Rattibhāgaṃ vā divasabhāgaṃ vāti ettha rattibhāge ñatvā rattibhāgeyeva pakkamitabbaṃ, rattiṃ caṇḍavāḷādiparipanthe sati aruṇuggamanaṃ āgametabbaṃ. Divasabhāge ñatvā divā pakkamitabbaṃ, divā paripanthe sati sūriyatthaṅgamanaṃ āgametabbaṃ. Saṅkhāpīti sāmaññatthassa bhāvanāpāripūriāgamanaṃ jānitvā. So puggaloti padassa pana ‘‘nānubandhitabbo’’ti iminā sambandho. Anāpucchāti idha pana taṃ puggalaṃ anāpucchā pakkamitabbanti attho. Api panujjamānenāti api nikkaḍḍhiyamānena. Evarūpo hi puggalo sacepi dārukalāpasataṃ vā udakaghaṭasataṃ vā vālikāghaṭasataṃ vā daṇḍaṃ āropeti, mā idha vasīti nikkaḍḍhāpeti vā, taṃ khamāpetvāpi yāvajīvaṃ so anubandhitabbova, na vijahitabbo.

7. Sutavāsuttavaṇṇanā

7. Sattame pañca ṭhānāni ajjhācaritunti pañca kāraṇāni atikkamituṃ. Pāṇanti antamaso kunthakipillikaṃ. Adinnanti antamaso tiṇasalākampi parasantakaṃ. Theyyasaṅkhātanti theyyacittena. Sannidhikārakaṃ kāme paribhuñjitunti sannidhiṃ katvā ṭhapetvā vatthukāmakilesakāme paribhuñjituṃ abhabbo. Akappiyaṃ kāmaguṇaṃ sandhāyetaṃ vuttaṃ. Buddhaṃ paccakkhātunti ‘‘na buddho aya’’nti evaṃ paṭikkhipituṃ. Dhammādīsupi eseva nayo. Evaṃ tāva aṭṭhakathāya āgataṃ. Pāḷiyaṃ pana imasmiṃ sutte agatigamanāni kathitāni.

8-10. Sajjhasuttādivaṇṇanā

8-10. Aṭṭhame buddhādīnaṃ paccakkhānaṃ kathitaṃ. Navame puthujjanena saddhiṃ gahitattā ‘‘āhuneyyā’’ti vuttaṃ. Dasame gotrabhūti sotāpattimaggassa anantarapaccayena sikhāpattabalavavipassanācittena samannāgato. Sesaṃ sabbattha uttānatthamevāti.

Sambodhavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app