3. Sattāvāsavaggo

1. Tiṭhānasuttavaṇṇanā

21. Tatiyassa paṭhame uttarakurukāti uttarakuruvāsino. Adhiggaṇhantīti adhibhavanti, adhikā visiṭṭhā jeṭṭhakā honti. Amamāti nittaṇhā. Aṭṭhakathāyaṃ pana niddukkhāti vuttaṃ. Apariggahāti ‘‘idaṃ mayha’’nti pariggaharahitā. Niyatāyukāti tesañhi nibaddhaṃ āyu vassasahassameva, gatipi nibaddhā, tato cavitvā saggeyeva nibbattanti. Satimantoti devatānañhi ekantasukhitāya sati thirā na hoti, nerayikānaṃ ekantadukkhitāya. Imesaṃ pana vokiṇṇasukhadukkhattā sati thirā hoti. Idha brahmacariyavāsoti jambudīpe buddhapaccekabuddhānaṃ uppajjanato aṭṭhaṅgikamaggabrahmacariyavāsopi idheva hoti.

2. Assakhaḷuṅkasuttavaṇṇanā

22. Dutiye javasampannoti padajavena sampanno. Na vaṇṇasampannoti na sarīravaṇṇena sampanno. Purisakhaḷuṅkesu javasampannoti ñāṇajavena sampanno. Na vaṇṇasampannoti na guṇavaṇṇena sampanno. Sesaṃ pāḷinayeneva veditabbaṃ. Yañhettha vattabbaṃ siyā, taṃ tikanipātavaṇṇanāyaṃ vuttameva.

3. Taṇhāmūlakasuttavaṇṇanā

23. Tatiye taṇhaṃ paṭiccāti dve taṇhā esanataṇhā esitataṇhā ca. Yāya taṇhāya ajapathasaṅkupathādīni paṭipajjitvā bhoge esati gavesati, ayaṃ esanataṇhā nāma. Yā tesu esitesu gavesitesu paṭiladdhesu taṇhā, ayaṃ esitataṇhā nāma. Idha pana esanataṇhā daṭṭhabbā. Pariyesanāti rūpādiārammaṇapariyesanā. Sā hi esanataṇhāya sati hoti. Lābhoti rūpādiārammaṇapaṭilābho. So hi pariyesanāya sati hoti.

Vinicchayo pana ñāṇataṇhādiṭṭhivitakkavasena catubbidho. Tattha ‘‘sukhavinicchayaṃ jaññā, sukhavinicchayaṃ ñatvā ajjhattaṃ sukhamanuyuñjeyyā’’ti (ma. ni. 3.323) ayaṃ ñāṇavinicchayo . ‘‘Vinicchayāti dve vinicchayā taṇhāvinicchayo ca diṭṭhivinicchayo cā’’ti (mahāni. 102) evaṃ āgatāni aṭṭhasatataṇhāvicaritāni taṇhāvinicchayo. Dvāsaṭṭhi diṭṭhiyo diṭṭhivinicchayo. ‘‘Chando kho, devānaminda, vitakkanidāno’’ti (dī. ni. 2.358) imasmiṃ pana sutte idha vinicchayoti vutto vitakkoyeva āgato. Lābhaṃ labhitvā hi iṭṭhāniṭṭhaṃ sundarāsundaraṃ vitakkeneva vinicchinanti ‘‘ettakaṃ me rūpārammaṇatthāya bhavissati, ettakaṃ saddhārammaṇatthāya, ettakaṃ mayhaṃ bhavissati, ettakaṃ parassa, ettakaṃ paribhuñjissāmi, ettakaṃ nidahissāmī’’ti. Tena vuttaṃ – lābhaṃ paṭicca vinicchayoti.

Chandarāgoti evaṃ akusalavitakkena vitakkite vatthusmiṃ dubbalarāgo ca balavarāgo ca uppajjati. Idañhi idha chandoti dubbalarāgassādhivacanaṃ. Ajjhosānanti ahaṃ mamanti balavasanniṭṭhānaṃ. Pariggahoti taṇhādiṭṭhivasena pariggahakaraṇaṃ. Macchariyanti parehi sādhāraṇabhāvassa asahanatā. Tenevassa porāṇā evaṃ vacanatthaṃ vadanti – ‘‘idaṃ acchariyaṃ mayhameva hotu, mā aññassa acchariyaṃ hotūti pavattattā macchariyanti vuccatī’’ti. Ārakkhoti dvārapidahanamañjūsāgopanādivasena suṭṭhu rakkhanaṃ. Adhikarotīti adhikaraṇaṃ, kāraṇassetaṃ nāmaṃ. Ārakkhādhikaraṇanti bhāvanapuṃsakaṃ, ārakkhāhetūti attho. Daṇḍādānādīsu paranisedhanatthaṃ daṇḍassa ādānaṃ daṇḍādānaṃ. Ekato dhārādino satthassa ādānaṃ satthādānaṃ. Kalahoti kāyakalahopi vācākalahopi. Purimo viggaho, pacchimo vivādo (dī. ni. aṭṭha. 2.103). Tuvaṃtuvanti agāravavasena tuvaṃtuvaṃvacanaṃ.

4. Sattāvāsasuttavaṇṇanā

24. Catutthe sattāvāsāti sattānaṃ āvāsā, vasanaṭṭhānānīti attho. Tattha suddhāvāsāpi sattāvāsova, asabbakālikattā pana na gahitā. Suddhāvāsā hi buddhānaṃ khandhāvāraṭṭhānasadisā, asaṅkheyyakappe buddhesu anibbattesu taṃ ṭhānaṃ suññaṃ hoti. Iti asabbakālikattā na gahitā. Sesamettha viññāṇaṭṭhitīsu vuttanayeneva veditabbaṃ.

5. Paññāsuttavaṇṇanā

25. Pañcame yatoti yasmiṃ kāle. Suparicitaṃ hotīti suṭṭhu upacitaṃ suvaḍḍhitaṃ hoti. Kallaṃ vacanāyāti yuttaṃ vattuṃ. Vītarāganti vigatarāgaṃ. Asarāgadhammanti na sarajjanasabhāvaṃ. Anāvattidhammanti anāvattanasabhāvaṃ anibbattārahaṃ, appaṭisandhikabhāveneva nirujjhanasabhāvanti attho. Imasmiṃ sutte khīṇāsavova kathito.

6. Silāyūpasuttavaṇṇanā

26. Chaṭṭhe candikāputtoti mātu nāmavasena paññāto candikāputtatthero. Cetasā cittaṃ hotīti cittavārapariyāyena cittavārapariyāyo cito vaḍḍhito hoti. Cetasā cittaṃ suparicitanti cittavārapariyāyena cittavārapariyāyo uparūpari sucito suvaḍḍhito hoti. Nevassa cittaṃ pariyādiyantīti tāni ārammaṇāni tassa khīṇāsavassa cittuppādaṃ gahetvā khepetvā ṭhātuṃ na sakkonti. Amissīkatanti tāni ārammaṇāni anallīnattā tehi amissīkataṃ. Āneñjappattanti aniñjanabhāvaṃ nipphandanabhāvaṃ pattaṃ.

Silāyūpoti silāthambho. Soḷasakukkukoti dīghato soḷasahattho. Heṭṭhānemaṅgamāti āvāṭassa heṭṭhāgatā. Upari nemassāti upari āvāṭassa. Sunikhātattāti ayamusalehi koṭṭetvā koṭṭetvā suṭṭhu nikhātattā. Evameva khoti ettha silāyūpo viya khīṇāsavo daṭṭhabbo, mahāvātā viya chasu dvāresu uppajjanakā kilesā, catūhi disāhi āgantvā vātānaṃ silāyūpaṃ cāletuṃ asamatthabhāvo viya chasu dvāresu uppajjanakakilesānaṃ khīṇāsavassa cittaṃ cāletuṃ asamatthabhāvo veditabbo. Imasmimpi sutte khīṇāsavova kathito.

7-8. Verasuttadvayavaṇṇanā

27-28. Sattame bhayaṃ veraṃ pasavatīti cittutrāsabhayañca puggalaverañca paṭilabhati. Cetasikanti cittanissitaṃ. Dukkhanti kāyavatthukaṃ. Domanassanti paṭighasampayuttadukkhaṃ. Imasmiṃ sutte sotāpattimaggo kathito. Aṭṭhamaṃ bhikkhusaṅghassa kathitaṃ, imasmiṃ pana sotāpannova kathitoti vuttaṃ.

9. Āghātavatthusuttavaṇṇanā

29. Navame āghātavatthūnīti āghātakāraṇāni. Āghātaṃ bandhatīti kopaṃ bandhati uppādeti.

10-11. Āghātapaṭivinayasuttādivaṇṇanā

30-31. Dasame āghātapaṭivinayāti āghātassa paṭivinayakāraṇāni. Taṃkutettha labbhāti ‘‘taṃ anatthacaraṇaṃ mā ahosī’’ti etasmiṃ puggale kuto labbhā, kena kāraṇena sakkā laddhuṃ, ‘‘paro nāma parassa attano cittaruciyā anatthaṃ karotī’’ti evaṃ cintetvā āghātaṃ paṭivineti. Atha vā sacāhaṃ kopaṃ kareyyaṃ, taṃ kopakaraṇaṃ ettha puggale kuto labbhā, kena kāraṇena laddhabbanti attho. Kuto lābhātipi pāṭho. Sacāhaṃ ettha kopaṃ kareyyaṃ, tasmiṃ me kopakaraṇe kuto lābhā lābhā, nāma ke siyunti attho. Imasmiñca atthe tanti nipātamattameva hoti. Ekādasame anupubbanirodhāti anupaṭipāṭinirodhā. Sesaṃ sabbattha uttānatthamevāti.

Sattāvāsavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app