Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Aṭṭhakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

1. Mettāvaggo

1. Mettāsuttavaṇṇanā

1. Aṭṭhakanipātassa paṭhame āsevitāyāti ādarena sevitāya. Bhāvitāyāti vaḍḍhitāya. Bahulīkatāyāti punappunaṃ katāya. Yānikatāyāti yuttayānasadisakatāya. Vatthukatāyāti patiṭṭhānaṭṭhena vatthu viya katāya. Anuṭṭhitāyāti paccupaṭṭhitāya. Paricitāyāti samantato citāya upacitāya. Susamāraddhāyāti suṭṭhu samāraddhāya sukatāya. Ānisaṃsāti guṇā. Sukhaṃ supatītiādīsu yaṃ vattabbaṃ, taṃ ekādasakanipāte vakkhāma.

Appamāṇanti pharaṇavasena appamāṇaṃ. Tanū saṃyojanā honti, passato upadhikkhayanti mettāpadaṭṭhānāya vipassanāya anukkamena upadhikkhayasaṅkhātaṃ arahattaṃ pattassa dasa saṃyojanā pahīyantīti attho. Atha vā tanū saṃyojanā hontīti paṭighañceva paṭighasampayuttasaṃyojanā ca tanukā honti. Passato upadhikkhayanti tesaṃyeva kilesūpadhīnaṃ khayasaṅkhātaṃ mettaṃ adhigamavasena passantassa. Kusalī tena hotīti tena mettāyanena kusalo hoti. Sattasaṇḍanti sattasaṅkhātena saṇḍena samannāgataṃ, sattabharitanti attho. Vijetvāti adaṇḍena asatthena dhammeneva vijinitvā. Rājisayoti isisadisā dhammikarājāno. Yajamānāti dānāni dadamānā. Anupariyagāti vicariṃsu.

Assamedhantiādīsu porāṇakarājakāle kira sassamedhaṃ, purisamedhaṃ, sammāpāsaṃ, vācāpeyyanti cattāri saṅgahavatthūni ahesuṃ, yehi rājāno lokaṃ saṅgaṇhiṃsu. Tattha nipphannasassato dasamabhāgaggahaṇaṃ sassamedhaṃ nāma, sassasampādane medhāvitāti attho. Mahāyodhānaṃ chamāsikaṃ bhattavetanānuppadānaṃ purisamedhaṃ nāma, purisasaṅgaṇhane medhāvitāti attho. Daliddamanussānaṃ hatthato lekhaṃ gahetvā tīṇi vassāni vinā vaḍḍhiyā sahassadvisahassamattadhanānuppadānaṃ sammāpāsaṃ nāma. Tañhi sammā manusse pāseti hadaye bandhitvā viya ṭhapeti, tasmā sammāpāsanti vuccati. ‘‘Tāta, mātulā’’tiādinā nayena pana saṇhavācābhaṇanaṃ vācāpeyyaṃ nāma, piyavācāti attho. Evaṃ catūhi saṅgahavatthūhi saṅgahitaṃ raṭṭhaṃ iddhañceva hoti, phītañca, bahuannapānaṃ, khemaṃ, nirabbudaṃ. Manussā mudā modamānā ure putte naccentā apārutagharā viharanti. Idaṃ gharadvāresu aggaḷānaṃ abhāvato niraggaḷanti vuccati. Ayaṃ porāṇikā paveṇi.

Aparabhāge pana okkākarājakāle brāhmaṇā imāni cattāri saṅgahavatthūni imañca raṭṭhasampattiṃ parivattetvā uddhaṃmūlakaṃ katvā assamedhaṃ purisamedhantiādike pañca yaññe nāma akaṃsu. Tesu assamettha medhanti vadhentīti assamedho. Dvīhi pariyaññehi yajitabbassa ekavīsatiyūpassa ekasmiṃ pacchimadivaseyeva sattanavutipañcapasusataghātabhiṃsanassa ṭhapetvā bhūmiñca purise ca avasesasabbavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Purisamettha medhantīti purisamedho. Catūhi pariyaññehi yajitabbassa saddhiṃ bhūmiyā assamedhe vuttavibhavadakkhiṇassa yaññassetaṃ adhivacanaṃ. Sammamettha pāsantīti sammāpāso. Divase divase yugacchiggaḷe pavesanadaṇḍakasaṅkhātaṃ sammaṃ khipitvā tassa patitokāse vediṃ katvā saṃhārimehi yūpādīhi sarassatīnadiyā nimuggokāsato pabhuti paṭilomaṃ gacchantena yajitabbassa satrayāgassetaṃ adhivacanaṃ. Vājamettha pivantīti vājapeyyo. Ekena pariyaññena sattarasahi pasūhi yajitabbassa beluvayūpassa sattarasakadakkhiṇassa yaññassetaṃ adhivacanaṃ. Natthi ettha aggaḷāti niraggaḷo. Navahi pariyaññehi yajitabbassa saddhiṃ bhūmiyā ca purisehi ca assamedhe vuttavibhavadakkhiṇassa sabbamedhapariyāyanāmassa assamedhavikappassetaṃ adhivacanaṃ.

Kalampite nānubhavanti soḷasinti te sabbepi mahāyāgā ekassa mettācittassa vipākamahantatāya soḷasiṃ kalaṃ na agghanti, soḷasamaṃ bhāgaṃ na pāpuṇantīti attho. Na jinātīti na attanā parassa jāniṃ karoti. Na jāpayeti na parena parassa jāniṃ kāreti. Mettaṃsoti mettāyamānacittakoṭṭhāso hutvā. Sabbabhūtānanti sabbasattesu. Veraṃ tassa na kenacīti tassa kenaci saddhiṃ akusalaveraṃ vā puggalaveraṃ vā natthi.

2. Paññāsuttavaṇṇanā

2. Dutiye ādibrahmacariyikāyāti maggabrahmacariyassa ādibhūtāya. Paññāyāti vipassanāya. Garuṭṭhāniyanti gāravuppattipaccayabhūtaṃ garubhāvanīyaṃ. Tibbanti bahalaṃ. Paripucchatīti atthapāḷianusandhipubbāparaṃ pucchati. Paripañhatīti pañhaṃ karoti, idañcidañca paṭipucchissāmīti vitakketi. Dvayenāti duvidhena. Anānākathikoti anānattakathiko hoti. Atiracchānakathikoti nānāvidhaṃ tiracchānakathaṃ na katheti. Ariyaṃ vā tuṇhībhāvanti ariyatuṇhībhāvo nāma catutthajjhānaṃ, sesakammaṭṭhānamanasikāropi vaṭṭati. Jānaṃ jānātīti jānitabbakaṃ jānāti. Passaṃ passatīti passitabbakaṃ passati. Piyattāyāti piyabhāvatthāya. Garuttāyāti garubhāvatthāya. Bhāvanāyāti bhāvanatthāya guṇasambhāvanāya vā. Sāmaññāyāti samaṇadhammatthāya. Ekībhāvāyāti nirantarabhāvatthāya.

3-4. Appiyasuttadvayavaṇṇanā

3-4. Tatiye appiyapasaṃsīti appiyajanassa pasaṃsako vaṇṇabhāṇī. Piyagarahīti piyajanassa nindako garahako. Catutthe anavaññattikāmoti ‘‘aho vata maṃ aññena avajāneyyu’’nti anavajānanakāmo. Akālaññūti kathākālaṃ na jānāti, akāle katheti. Asucīti asucīhi kāyakammādīhi samannāgato.

5. Paṭhamalokadhammasuttavaṇṇanā

5. Pañcame lokassa dhammāti lokadhammā. Etehi muttā nāma natthi, buddhānampi honti. Tenevāha – lokaṃ anuparivattantīti anubandhanti nappajahanti , lokato na nivattantīti attho. Loko ca aṭṭha lokadhamme anuparivattatīti ayañca loko ete anubandhati na pajahati, tehi dhammehi na nivattatīti attho.

Lābho alābhoti lābhe āgate alābho āgatoyevāti veditabbo. Ayasādīsupi eseva nayo. Avekkhati vipariṇāmadhammeti ‘‘vipariṇāmadhammā ime’’ti evaṃ avekkhati. Vidhūpitāti vidhamitā viddhaṃsitā. Padañca ñatvāti nibbānapadaṃ jānitvā. Sammappajānāti bhavassa pāragūti bhavassa pāraṃ gato nipphattiṃ matthakaṃ patto, nibbānapadaṃ ñatvāva taṃ pāraṃ gatabhāvaṃ sammappajānātīti. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

6. Dutiyalokadhammasuttavaṇṇanā

6. Chaṭṭhe ko visesoti kiṃ visesakāraṇaṃ. Ko adhippayāsoti ko adhikappayogo. Pariyādāyāti gahetvā pariniṭṭhapetvā. Idhāpi vaṭṭavivaṭṭameva kathitaṃ.

7. Devadattavipattisuttavaṇṇanā

7. Sattame acirapakkanteti saṅghaṃ bhinditvā na cirapakkante. Ārabbhāti āgamma paṭicca sandhāya. Attavipattinti attano vipattiṃ vipannākāraṃ. Sesapadesupi eseva nayo. Abhibhuyyāti abhibhavitvā madditvā.

8. Uttaravipattisuttavaṇṇanā

8. Aṭṭhame vaṭajālikāyanti evaṃnāmake vihāre. So kira vaṭavane niviṭṭhattā vaṭajālikāti saṅkhaṃ gato. Pāturahosīti imamatthaṃ devarañño ārocessāmīti gantvā pākaṭo ahosi. Ādibrahmacariyakoti sikkhattayasaṅgahassa sakalasāsanabrahmacariyassa ādibhūto.

9. Nandasuttavaṇṇanā

9. Navame kulaputtoti jātikulaputto. Balavāti thāmasampanno. Pāsādikoti rūpasampattiyā pasādajanako. Tibbarāgoti bahalarāgo. Kimaññatrātiādīsu ayamattho – kiṃ aññena kāraṇena kathitena, ayaṃ nando indriyesu guttadvāro bhojane mattaññū jāgariyamanuyutto satisampajaññena samannāgato, yehi nando sakkoti paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carituṃ. Sace imehi kāraṇehi samannāgato nābhavissa, na sakkuṇeyyāti. Itiha tatthāti evaṃ tattha. Imasmiṃ sutte vaṭṭameva kathitaṃ.

10. Kāraṇḍavasuttavaṇṇanā

10. Dasame aññenāññaṃ paṭicaratīti aññena kāraṇena vacanena vā aññaṃ kāraṇaṃ vacanaṃ vā paṭicchādeti. Bahiddhā kathaṃ apanāmetīti bāhirato aññaṃ āgantukakathaṃ otāreti. Apaneyyesoti apaneyyo nīharitabbo esa. Samaṇadūsīti samaṇadūsako. Samaṇapalāpoti vīhīsu vīhipalāpo viya nissāratāya samaṇesu samaṇapalāpo. Samaṇakāraṇḍavoti samaṇakacavaro. Bahiddhā nāsentīti bahi nīharanti. Yavakaraṇeti yavakhette. Phuṇamānassāti ucce ṭhāne ṭhatvā mahāvāte opuniyamānassa. Apasammajjantīti sāradhaññānaṃ ekato dubbaladhaññānaṃ ekato karaṇatthaṃ punappunaṃ apasammajjanti, apasammajjanisaṅkhātena vātaggāhinā suppena vā vatthena vā nīharanti. Daddaranti daddarasaddaṃ.

Saṃvāsāyanti saṃvāsena ayaṃ. Vijānāthāti jāneyyātha. Santavācoti saṇhavāco. Janavatīti janamajjhe. Raho karoti karaṇanti karaṇaṃ vuccati pāpakammaṃ, taṃ raho paṭicchanno hutvā karoti. Saṃsappī ca musāvādīti saṃsappitvā musāvādī, musā bhaṇanto saṃsappati phandatīti attho. Imasmiṃ sutte vaṭṭameva kathetvā gāthāsu vaṭṭavivaṭṭaṃ kathitanti.

Mettāvaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app