(8) 3. Ākaṅkhavaggo

1. Ākaṅkhasuttavaṇṇanā

71. Tatiyassa paṭhame sampannasīlāti paripuṇṇasīlā, sīlasamaṅgino vā hutvāti attho. Tattha dvīhi kāraṇehi sampannasīlatā hoti sīlavipattiyā ca ādīnavadassanena, sīlasampattiyā ca ānisaṃsadassanena. Tadubhayampi visuddhimagge (visuddhi. 1.9, 21) vitthāritaṃ. Tattha ‘‘sampannasīlā’’ti ettāvatā kira bhagavā catupārisuddhisīlaṃ uddisitvā ‘‘pātimokkhasaṃvarasaṃvutā’’ti iminā tattha jeṭṭhakasīlaṃ vitthāretvā dassesīti dīpavihāravāsī sumanatthero āha. Antevāsiko panassa tepiṭakacūḷanāgatthero āha – ubhayatthapi pātimokkhasaṃvarova bhagavatā vutto. Pātimokkhasaṃvaroyeva hi sīlaṃ, itarāni pana tīṇi sīlanti vuttaṭṭhānaṃ atthīti ananujānanto vatvā āha – indriyasaṃvaro nāma chadvārārakkhāmattakameva, ājīvapārisuddhi dhammena samena paccayuppattimattakaṃ, paccayasannissitaṃ paṭiladdhapaccaye idamatthanti paccavekkhitvā paribhuñjanamattakaṃ. Nippariyāyena pātimokkhasaṃvarova sīlaṃ. Yassa so bhinno, ayaṃ sīsacchinno viya puriso hatthapāde sesāni rakkhissatīti na vattabbo. Yassa pana so arogo, ayaṃ acchinnasīso viya puriso jīvitaṃ sesāni puna pākatikāni kātuṃ sakkoti. Tasmā ‘‘sampannasīlā’’ti iminā pātimokkhasaṃvaraṃ uddisitvā ‘‘sampannapātimokkhā’’ti tasseva vevacanaṃ vatvā taṃ vitthāretvā dassento pātimokkhasaṃvarasaṃvutātiādimāha. Tattha pātimokkhasaṃvarasaṃvuttātiādīni vuttatthāneva. Ākaṅkheyya ceti idaṃ kasmā āraddhanti? Sīlānisaṃsadassanatthaṃ . Sacepi acirapabbajitānaṃ vā duppaññānaṃ vā evamassa ‘‘bhagavā ‘sīlaṃ pūretha sīlaṃ pūrethā’ti vadati, ko nu kho sīlapūraṇe ānisaṃso, ko viseso, kā vaḍḍhī’’ti tesaṃ dasa ānisaṃse dassetuṃ evamāha – ‘‘appeva nāma etaṃ sabrahmacārīnaṃ piyamanāpatādiāsavakkhayapariyosānaṃ ānisaṃsaṃ sutvāpi sīlaṃ paripūreyyu’’nti.

Tattha ākaṅkheyya ceti yadi iccheyya. Piyo cassanti piyacakkhūhi sampassitabbo, sinehuppattiyā padaṭṭhānabhūto bhaveyyaṃ. Manāpoti tesaṃ manavaḍḍhanako, tesaṃ vā manena pattabbo, mettacittena pharitabboti attho. Garūti tesaṃ garuṭṭhāniyo pāsāṇacchattasadiso. Bhāvanīyoti ‘‘addhāyamāyasmā jānaṃ jānāti passaṃ passatī’’ti evaṃ sambhāvanīyo. Sīlesvevassa paripūrakārīti catupārisuddhisīlesuyeva paripūrakārī assa, anūnena ākārena samannāgato bhaveyyāti vuttaṃ hoti. Ajjhattaṃ cetosamathamanuyuttoti attano cittasamathe yutto. Anirākatajjhānoti bahi anīhaṭajjhāno, avināsitajjhāno vā. Vipassanāyāti sattavidhāya anupassanāya. Brūhetā suññāgārānanti vaḍḍhetā suññāgārānaṃ. Ettha ca samathavipassanāvasena kammaṭṭhānaṃ gahetvā rattindivaṃ suññāgāraṃ pavisitvā nisīdamāno bhikkhu ‘‘brūhetā suññāgārāna’’nti veditabbo. Ayamettha saṅkhepo , vitthāro pana icchantena majjhimanikāyaṭṭhakathāya (ma. ni. aṭṭha. 1.64 ādayo) ākaṅkheyyasuttavaṇṇanāya oloketabbo.

Lābhīti ettha na bhagavā lābhanimittaṃ sīlādiparipūraṇaṃ katheti. Bhagavā hi ‘‘ghāsesanaṃ chinnakatho, na vācaṃ payutaṃ bhaṇe’’ti (su. ni. 716) evaṃ sāvake ovadati. So kathaṃ lābhanimittaṃ sīlādiparipūraṇaṃ katheyya. Puggalajjhāsayavasena panetaṃ vuttaṃ. Yesañhi evaṃ ajjhāsayo bhaveyya ‘‘sace mayaṃ catūhi paccayehi na kilameyyāma, sīlāni paripūretuṃ sakkuṇeyyāmā’’ti, tesaṃ ajjhāsayavasenevamāha. Apica sarasānisaṃso esa sīlassa yadidaṃ cattāro paccayā nāma. Tathā hi paṇḍitamanussā koṭṭhādīsu ṭhapitaṃ nīharitvā attanāpi aparibhuñjitvā sīlavantānaṃ dentīti sīlassa sarasānisaṃsadassanatthampetaṃ vuttaṃ.

Tatiyavāre yesāhanti yesaṃ ahaṃ. Tesaṃ te kārāti tesaṃ devānaṃ vā manussānaṃ vā te mayi katā paccayadānakārā. Mahapphalā hontu mahānisaṃsāti lokiyasukhena phalabhūtena mahapphalā, lokuttarena mahānisaṃsā. Ubhayaṃ vā etaṃ ekatthameva. Sīlādiguṇayuttassa hi kaṭacchubhikkhāpi pañcaratanamattāya bhūmiyā paṇṇasālāpi katvā dinnā anekāni kappasahassāni duggativinipātato rakkhati, pariyosāne ca amatāya dhātuyā parinibbānassa paccayo hoti. ‘‘Khīrodanaṃ ahamadāsi’’ntiādīni (vi. va. 413) cettha vatthūni. Sakalameva vā petavatthu vimānavatthu ca sādhakaṃ.

Catutthavāre petāti peccabhavaṃ gatā. Ñātīti sassusasurapakkhikā. Sālohitāti ekalohitabaddhā pitipitāmahādayo. Kālaṅkatāti matā. Tesaṃ tanti tesaṃ taṃ mayi pasannacittaṃ, taṃ vā pasannena cittena anussaraṇaṃ. Yassa hi bhikkhuno kālakato pitā vā mātā vā ‘‘amhākaṃ ñātakatthero sīlavā kalyāṇadhammo’’ti pasannacitto hutvā taṃ bhikkhuṃ anussarati, tassa so cittappasādopi taṃ anussaraṇamattampi mahapphalaṃ mahānisaṃsameva hoti.

Aratiratisahoti nekkhammapaṭipattiyā aratiyā kāmaguṇesu ratiyā ca saho abhibhavitā ajjhottharitā. Bhayabheravasahoti ettha bhayaṃ cittutrāsopi ārammaṇampi, bheravaṃ ārammaṇameva.

2. Kaṇṭakasuttavaṇṇanā

72. Dutiye abhiññātehīti gaganamajjhe puṇṇacando viya sūriyo viya ñātehi pākaṭehi. Parapurāyāti paraṃ vuccati pacchimabhāgo, purāti purimabhāgo, purato dhāvantena pacchato anubandhantena ca mahāparivārenāti attho. Kaṇṭakoti vijjhanaṭṭhena kaṇṭako. Visūkadassananti visūkabhūtaṃ dassanaṃ. Mātugāmūpacāroti mātugāmassa samīpacāritā.

3-4. Iṭṭhadhammasuttādivaṇṇanā

73-74. Tatiye vaṇṇoti sarīravaṇṇo. Dhammāti nava lokuttaradhammā. Catutthe ariyāyāti apothujjanikāya, sīlādīhi missakattā evaṃ vuttaṃ. Sārādāyī ca hoti varadāyīti sārassa ca varassa ca ādāyako hoti. Yo kāyassa sāro, yañcassa varaṃ, taṃ gaṇhātīti attho.

5. Migasālāsuttavaṇṇanā

75. Pañcamassa ādimhi tāva yaṃ vattabbaṃ, taṃ chakkanipāte vuttameva. Dussīlo hotītiādīsu pana dussīloti nissīlo. Cetovimuttinti phalasamādhiṃ. Paññāvimuttinti phalañāṇaṃ. Nappajānātīti uggahaparipucchāvasena na jānāti. Dussīlyaṃ aparisesaṃ nirujjhatīti ettha pañca dussīlyāni tāva sotāpattimaggena pahīyanti, dasa arahattamaggena. Phalakkhaṇe tāni pahīnāni nāma honti. Phalakkhaṇaṃ sandhāya idha ‘‘nirujjhatī’’ti vuttaṃ. Puthujjanassa sīlaṃ pañcahi kāraṇehi bhijjati pārājikāpajjanena sikkhāpaccakkhānena titthiyapakkhandanena arahattena maraṇenāti. Tattha purimā tayo bhāvanāparihānāya saṃvattanti, catuttho vaḍḍhiyā, pañcamo neva hānāya na vaḍḍhiyā. Kathaṃ panetaṃ arahattena sīlaṃ bhijjatīti? Puthujjanassa hi sīlaṃ accantakusalameva hoti, arahattamaggo ca kusalākusalakammakkhayāya saṃvattatīti evaṃ tena taṃ bhijjati. Savanenapiakataṃ hotīti sotabbayuttakaṃ assutaṃ hoti. Bāhusaccenapi akataṃ hotīti ettha bāhusaccanti vīriyaṃ. Vīriyena kattabbayuttakaṃ akataṃ hoti, tassa akatattā saggatopi maggatopi parihāyati. Diṭṭhiyāpi appaṭividdhaṃ hotīti diṭṭhiyā paṭivijjhitabbaṃ appaṭividdhaṃ hoti apaccakkhakataṃ. Sāmayikampi vimuttiṃ na labhatīti kālānukālaṃ dhammassavanaṃ nissāya pītipāmojjaṃ na labhati. Hānāya paretīti hānāya pavattati.

Yathābhūtaṃ pajānātīti ‘‘sotāpattiphalaṃ patvā pañcavidhaṃ dussīlyaṃ aparisesaṃ nirujjhatī’’ti uggahaparipucchāvasena jānāti. Tassa savanenapi kataṃ hotīti sotabbayuttakaṃ sutaṃ hoti. Bāhusaccenapi kataṃ hotīti vīriyena kattabbayuttakaṃ antamaso dubbalavipassanāmattakampi kataṃ hoti. Diṭṭhiyāpi suppaṭividdhaṃ hotīti antamaso lokiyapaññāyapi paccayapaṭivedho kato hoti. Imassa hi puggalassa paññā sīlaṃ paridhovati, so paññāparidhotena visesaṃ pāpuṇāti.

Pamāṇikāti puggalesu pamāṇaggāhakā. Pamiṇantīti pametuṃ tuletuṃ arahanti. Eko hīnoti eko guṇehi hīno. Paṇītoti eko guṇehi paṇīto uttamo. Taṃ hīti taṃ pamāṇakaraṇaṃ. Abhikkantataroti sundarataro. Paṇītataroti uttamataro. Dhammasoto nibbahatīti sūraṃ hutvā pavattamānaṃ vipassanāñāṇaṃ nibbahati, ariyabhūmiṃ pāpeti. Tadantaraṃko jāneyyāti taṃ evaṃ kāraṇaṃ ko jāneyya. Sīlavā hotīti lokiyasīlena sīlavā hoti. Yatthassa taṃ sīlanti arahattavimuttiṃ patvā sīlaṃ aparisesampi nirujjhati nāma, tattha yutti vuttāyeva. Ito paresu dvīsu aṅgesu anāgāmiphalaṃ vimutti nāma, pañcame arahattameva. Sesamettha vuttanayānusāreneva veditabbaṃ. Chaṭṭhaṃ uttānatthameva.

7. Kākasuttavaṇṇanā

77. Sattame dhaṃsīti guṇadhaṃsako. Kassaci guṇaṃ anādiyitvā hatthenapi gahito tassa sīsepi vaccaṃ karoti. Pagabbhoti pāgabbhiyena samannāgato. Tintiṇoti tintiṇaṃ vuccati taṇhā, tāya samannāgato, āsaṅkābahulo vā. Luddoti dāruṇo. Akāruṇikoti nikkāruṇiko. Dubbaloti abalo appathāmo. Oravitāti oravayutto oravanto carati. Necayikoti nicayakaro.

9. Āghātavatthusuttavaṇṇanā

79. Navame aṭṭhāneti akāraṇe. Sacittakapavattiyañhi ‘‘anatthaṃ me acarī’’tiādi kāraṇaṃ bhaveyya, khāṇupahaṭādīsu taṃ natthi. Tasmā tattha āghāto aṭṭhāne āghāto nāma. Sesaṃ sabbattha uttānatthamevāti.

Ākaṅkhavaggo tatiyo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app