(6) 1. Sacittavaggo

1-4. Sacittasuttādivaṇṇanā

51-54. Dutiyassa paṭhame sacittapariyāyakusaloti attano cittavārakusalo. Rajanti āgantukaupakkilesaṃ. Aṅgaṇanti tatthajātakaaṅgakāḷatilakādiṃ. Āsavānaṃ khayāyāti arahattatthāya. Tatiye paṭibhānenāti vacanasaṇṭhānena. Catutthe adhipaññādhammavipassanāyāti saṅkhārapariggāhakavipassanāya.

8. Mūlakasuttavaṇṇanā

58. Aṭṭhame amatogadhāti ettha saupādisesā nibbānadhātu kathitā, nibbānapariyosānāti ettha anupādisesā. Anupādisesaṃ pattassa hi sabbe dhammā pariyosānappattā nāma honti. Sesapadāni heṭṭhā vuttatthāneva.

9. Pabbajjāsuttavaṇṇanā

59. Navame tasmāti yasmā evaṃ aparicitacittassa sāmaññattho na sampajjati, tasmā. Yathāpabbajjāparicitañca no cittaṃ bhavissatīti yathā pabbajjānurūpena paricitaṃ. Ye hi keci pabbajanti nāma, sabbe te arahattaṃ patthetvā. Tasmā yaṃ cittaṃ arahattādhigamatthāya paricitaṃ vaḍḍhitaṃ, taṃ yathāpabbajjāparicitaṃ nāmāti veditabbaṃ. Evarūpaṃ pana cittaṃ bhavissatīti sikkhitabbaṃ. Lokassa samañca visamañcāti sattalokassa sucaritaduccaritāni. Lokassa bhavañca vibhavañcāti tassa vaḍḍhiñca vināsañca, tathā sampattiñca vipattiñca. Lokassasamudayañca atthaṅgamañcāti pana saṅkhāralokaṃ sandhāya vuttaṃ, khandhānaṃ nibbattiñca bhedañcāti attho.

10. Girimānandasuttavaṇṇanā

60. Dasame anukampaṃ upādāyāti girimānandatthere anukampaṃ paṭicca. Cakkhurogotiādayo vatthuvasena veditabbā. Nibbattitappasādānañhi rogo nāma natthi. Kaṇṇarogoti bahikaṇṇe rogo. Pināsoti bahināsikāya rogo. Nakhasāti nakhehi vilekhitaṭṭhāne rogo. Pittasamuṭṭhānāti pittasamuṭṭhitā. Te kira dvattiṃsa honti. Semhasamuṭṭhānādīsupi eseva nayo. Utupariṇāmajāti utupariṇāmena accuṇhātisītena uppajjanakarogā. Visamaparihārajāti aticiraṭṭhānanisajjādinā visamaparihārena jātā. Opakkamikāti vadhabandhanādinā upakkamena jātā. Kammavipākajāti balavakammavipākasambhūtā. Santanti rāgādisantatāya santaṃ. Atappakaṭṭhena paṇītaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sacittavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app