(7) 2. Bhūmicālavaggo

1. Icchāsuttavaṇṇanā

61. Sattamassa paṭhame pavivittassāti kāyavivekena vivittassa. Nirāyattavuttinoti katthaci anāyattavuttino vipassanākammikassa. Lābhāyāti catupaccayalābhāya. Socī ca paridevī cāti sokī ca paridevī ca. Socicca parideviccātipi pāṭho. Cuto ca saddhammāti taṃkhaṇaṃyeva vipassanāsaddhammā cuto. Imasmiṃ sutte vaṭṭavivaṭṭaṃ kathitaṃ.

2. Alaṃsuttavaṇṇanā

62. Dutiye alaṃ attano alaṃ paresanti attano ca paresañca hitapaṭipattiyaṃ samattho pariyatto anucchaviko. Khippanisantīti khippaṃ upadhāreti, khandhadhātuāyatanādīsu kathiyamānesu te dhamme khippaṃ jānātīti attho. Imasmiṃ sutte samathavipassanā kathitā. Puggalajjhāsayena pana desanāvilāsena cetaṃ matthakato paṭṭhāya heṭṭhā otarantaṃ kathitanti.

3. Saṃkhittasuttavaṇṇanā

63. Tatiye evamevāti nikkāraṇeneva. Yathā vā ayaṃ yācati, evameva. Moghapurisāti mūḷhapurisā tucchapurisā. Ajjhesantīti yācanti. Anubandhitabbanti iriyāpathānugamanena anubandhitabbaṃ maṃ na vijahitabbaṃ maññanti. Ājānanatthaṃ apasādento evamāha. Esa kira bhikkhu ovāde dinnepi pamādameva anuyuñjati, dhammaṃ sutvā tattheva vasati, samaṇadhammaṃ kātuṃ na icchati. Tasmā bhagavā evaṃ apasādetvā puna yasmā so arahattassa upanissayasampanno , tasmā taṃ ovadanto tasmātiha te bhikkhu evaṃ sikkhitabbantiādimāha. Tattha ajjhattaṃ me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantīti iminā tāvassa ovādena niyakajjhattavasena cittekaggatāmatto mūlasamādhi vutto.

Tato ‘‘ettakeneva santuṭṭhiṃ anāpajjitvā evaṃ so samādhi vaḍḍhetabbo’’ti dassetuṃ yato kho te bhikkhu ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ, na ca uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti, tato te bhikkhu evaṃ sikkhitabbaṃ‘‘mettā me cetovimutti bhāvitā bhavissati…pe… susamāraddhā’’ti evamassa mettāvasena bhāvanaṃ vaḍḍhetvā puna yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti bahulīkato, tato tvaṃ bhikkhu imaṃ samādhiṃ savitakkasavicārampi bhāveyyāsītiādi vuttaṃ. Tassattho – yadā te bhikkhu ayaṃ mūlasamādhi evaṃ mettāvasena bhāvito hoti, tadā tvaṃ tāvatakenapi tuṭṭhiṃ anāpajjitvāva imaṃ mūlasamādhiṃ aññesupi ārammaṇesu catukkapañcakajjhānāni pāpayamāno ‘‘savitakkasavicārampī’’tiādinā nayena bhāveyyāsīti.

Evaṃ vatvā ca pana avasesabrahmavihārapubbaṅgamampissa aññesu ārammaṇesu catukkapañcakajjhānabhāvanaṃ kareyyāsīti dassento yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ ‘‘karuṇā me cetovimuttī’’tiādimāha. Evaṃ mettāpubbaṅgamaṃ catukkapañcakajjhānabhāvanaṃ dassetvā puna kāyānupassanādipubbaṅgamaṃ dassetuṃ yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato te bhikkhu evaṃ sikkhitabbaṃ ‘‘kāye kāyānupassī’’tiādiṃ vatvā yato kho te bhikkhu ayaṃ samādhi evaṃ bhāvito hoti subhāvito, tato tvaṃ bhikkhu yena yeneva gagghasītiādimāha. Tattha gagghasīti gamissasi. Phāsuṃyevāti iminā arahattaṃ dasseti. Arahattappatto hi sabbiriyāpathesu phāsu viharati nāma.

4. Gayāsīsasuttavaṇṇanā

64. Catutthe etadavocāti attano padhānabhūmiyaṃ uppannaṃ vitakkaṃ bhikkhusaṅghassa ārocetuṃ – ‘‘pubbāhaṃ, bhikkhave’’tiādivacanaṃ avoca. Obhāsanti dibbacakkhuñāṇobhāsaṃ. Ñāṇadassananti dibbacakkhubhūtaṃ ñāṇasaṅkhātaṃ dassanaṃ. Sannivutthapubbanti ekato vasitapubbaṃ. Imasmiṃ pana sutte dibbacakkhuñāṇaṃ, iddhividhañāṇaṃ, cetopariyañāṇaṃ, yathākammupagañāṇaṃ, anāgataṃsañāṇaṃ, paccuppannaṃsañāṇaṃ, atītaṃsañāṇaṃ, pubbenivāsañāṇanti imāni tāva aṭṭha ñāṇāni pāḷiyaṃyeva āgatāni, tehi pana saddhiṃ vipassanāñāṇāni cattāri maggañāṇāni, cattāri phalañāṇāni, cattāri paccavekkhaṇañāṇāni, cattāri paṭisambhidāñāṇāni cha asādhāraṇañāṇānīti etāni ñāṇāni samodhānetvā kathentena evaṃ idaṃ suttaṃ kathitaṃ nāma hoti.

5. Abhibhāyatanasuttavaṇṇanā

65. Pañcame abhibhāyatanānīti abhibhavanakāraṇāni. Kiṃ abhibhavanti? Paccanīkadhammepi ārammaṇānipi. Tāni hi paṭipakkhabhāvena paccanīkadhamme abhibhavanti, puggalassa ñāṇuttariyatāya ārammaṇāni. Ajjhattaṃ rūpasaññītiādīsu pana ajjhattarūpe parikammavasena ajjhattaṃ rūpasaññī nāma hoti. Ajjhattañhi nīlaparikammaṃ karonto kese vā pitte vā akkhitārakāya vā karoti. Pītaparikammaṃ karonto mede vā chaviyā vā hatthatalapādatalesu vā akkhīnaṃ pītaṭṭhāne vā karoti. Lohitaparikammaṃ karonto maṃse vā lohite vā jivhāya vā akkhīnaṃ rattaṭṭhāne vā karoti. Odātaparikammaṃ karonto aṭṭhimhi vā dante vā nakhe vā akkhīnaṃ setaṭṭhāne vā karoti. Taṃ pana sunīlakaṃ supītakaṃ sulohitakaṃ suodātaṃ na hoti, avisuddhameva hoti.

Eko bahiddhā rūpāni passatīti yassevaṃ parikammaṃ ajjhattaṃ uppannaṃ hoti, nimittaṃ pana bahiddhā, so evaṃ ajjhattaṃ parikammassa bahiddhā ca appanāya vasena ‘‘ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Parittānīti avaḍḍhitāni. Suvaṇṇadubbaṇṇānīti suvaṇṇāni vā hontu dubbaṇṇāni vā, parittavaseneva idaṃ abhibhāyatanaṃ vuttanti veditabbaṃ. Tāni abhibhuyyāti yathā nāma sampannaggahaṇiko kaṭacchumattaṃ bhattaṃ labhitvā ‘‘kiṃ ettha bhuñjitabbaṃ atthī’’ti saṃkaḍḍhitvā ekakabaḷameva karoti, evameva ñāṇuttariko puggalo visadañāṇo ‘‘kimettha parittake ārammaṇe samāpajjitabbaṃ atthi, nāyaṃ mama bhāro’’ti tāni rūpāni abhibhavitvā samāpajjati, saha nimittuppādenevettha appanaṃ pāpetīti attho. Jānāmi passāmīti iminā panassa ābhogo kathito. So ca kho samāpattito vuṭṭhitassa, na antosamāpattiyaṃ. Evaṃsaññī hotīti ābhogasaññāyapi jhānasaññāyapi evaṃsaññī hoti. Abhibhavanasaññā hissa antosamāpattiyampi atthi, ābhogasaññā pana samāpattito vuṭṭhitasseva.

Appamāṇānīti vaḍḍhitappamāṇāni, mahantānīti attho. Abhibhuyyāti ettha ca pana yathā mahagghaso puriso ekaṃ bhattavaḍḍhitakaṃ labhitvā ‘‘aññāpi hotu, aññāpi hotu, kiṃ esā mayhaṃ karissatī’’ti na taṃ mahantato passati, evameva ñāṇuttaro puggalo visadañāṇo ‘‘kiṃ ettha samāpajjitabbaṃ, nayidaṃ appamāṇaṃ, na mayhaṃ cittekaggatākaraṇe bhāro atthī’’ti abhibhavitvā samāpajjati, saha nimittuppādanevettha appanaṃ pāpetīti attho.

Ajjhattaṃ arūpasaññīti alābhitāya vā anatthikatāya vā ajjhattarūpe parikammasaññāvirahito.

Eko bahiddhā rūpāni passatīti yassa parikammampi nimittampi bahiddhā uppannaṃ, so evaṃ bahiddhā parikammassa ceva appanāya ca vasena ‘‘ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passatī’’ti vuccati. Sesamettha catutthābhibhāyatane ca vuttanayameva. Imesu pana catūsu parittaṃ vitakkacaritavasena āgataṃ, appamāṇaṃ mohacaritavasena, suvaṇṇaṃ dosacaritavasena, dubbaṇṇaṃ rāgacaritavasena. Etesañhi etāni sappāyāni. Sā ca nesaṃ sappāyatā visuddhimagge (visuddhi. 1.43) cariyaniddese vuttā.

Pañcamaabhibhāyatanādīsu nīlānīti sabbasaṅgāhikavasena vuttaṃ. Nīlavaṇṇānīti vaṇṇavasena. Nīlanidassanānīti nidassanavasena. Apaññāyamānavivarāni asambhinnavaṇṇāni ekanīlāneva hutvā dissantīti vuttaṃ hoti. Nīlanibhāsānīti idaṃ pana obhāsavasena vuttaṃ, nīlobhāsāni nīlappabhāyuttānīti attho. Etena nesaṃ suvisuddhataṃ dasseti. Visuddhavaṇṇavaseneva hi imāni abhibhāyatanāni vuttāni. ‘‘Nīlakasiṇaṃ uggaṇhanto nīlasmiṃ nimittaṃ gaṇhāti pupphasmiṃ vā vatthasmiṃ vā vaṇṇadhātuyā vā’’tiādikaṃ panettha kasiṇakaraṇañca parikammañca appanāvidhānañca sabbaṃ visuddhimagge (visuddhi. 1.55) vitthārato vuttamevāti.

6. Vimokkhasuttavaṇṇanā

66.Vimokkhāti kenaṭṭhena vimokkhā? Adhimuccanaṭṭhena. Ko panāyaṃ adhimuccanaṭṭho nāma? Paccanīkadhammehi ca suṭṭhu muccanaṭṭho, ārammaṇe ca abhirativasena suṭṭhu muccanaṭṭho, pituaṅke vissaṭṭhaṅgapaccaṅgassa dārakassa sayanaṃ viya aniggahitabhāvena nirāsaṅkatāya ārammaṇe pavattīti vuttaṃ hoti. Ayaṃ panattho pacchime vimokkhe natthi, purimesu vimokkhesu atthi.

Rūpī rūpāni passatīti ettha ajjhattaṃ kesādīsu nīlakasiṇādivasena uppāditaṃ rūpajjhānaṃ rūpaṃ, tadassatthīti rūpī. Bahiddhāpi nīlakasiṇādīni rūpāni jhānacakkhunā passati. Iminā ajjhattabahiddhavatthukesu kasiṇesu uppāditajjhānassa puggalassa cattāri rūpāvacarajjhānāni dassitāni. Ajjhattaṃ arūpasaññīti ajjhattaṃ na rūpasaññī, attano kesādīsu anuppāditarūpāvacarajjhānoti attho. Iminā bahiddhā parikammaṃ katvā bahiddhāva uppāditajjhānassa rūpāvacarajjhānāni dassitāni.

Subhanteva adhimutto hotīti iminā suvisuddhesu nīlādīsu vaṇṇakasiṇesu jhānāni dassitāni. Tattha kiñcāpi antoappanāya ‘‘subha’’nti ābhogo natthi, yo pana suvisuddhaṃ subhaṃ kasiṇaṃ ārammaṇaṃ katvā viharati, so yasmā ‘‘subhanti adhimutto hotī’’ti vattabbataṃ āpajjati, tasmā evaṃ desanā katā. Paṭisambhidāmagge pana –

‘‘Kathaṃ subhanteva adhimutto hotīti vimokkho? Idha bhikkhu mettāsahagatena cetasā ekaṃ disaṃ …pe… viharati. Mettāya bhāvitattā sattā appaṭikūlā honti. Karuṇāsahagatena…pe… muditāsahagatena …pe… upekkhāsahagatena cetasā ekaṃ disaṃ…pe… viharati. Upekkhāya bhāvitattā sattā appaṭikūlā honti. Evaṃ subhanteva adhimutto hotīti vimokkho’’ti (paṭi. ma. 1.212) vuttaṃ.

Sabbaso rūpasaññānantiādīsu yaṃ vattabbaṃ, taṃ visuddhimagge (visuddhi. 1.276-277) vuttameva. Ayaṃ aṭṭhamo vimokkhoti ayaṃ catunnaṃ khandhānaṃ sabbaso vissaṭṭhattā vimuttattā aṭṭhamo uttamo vimokkho nāma.

7-8. Anariyavohārasuttavaṇṇanā

67-68. Sattame anariyavohārāti na ariyakathā sadosakathā. Yāhi cetanāhi te vohāre voharanti, tāsaṃ etaṃ nāmaṃ. Aṭṭhame vuttapaṭipakkhanayena attho veditabbo.

9. Parisāsuttavaṇṇanā

69. Navame khattiyaparisāti khattiyānaṃ parisānaṃ sannipāto samāgamo. Esa nayo sabbattha. Anekasataṃ khattiyaparisanti bimbisārasamāgama-ñātisamāgama-licchavisamāgamādisadisaṃ, aññesu cakkavāḷesupi labbhateva. Sallapitapubbanti ālāpasallāpo katapubbo. Sākacchāti dhammasākacchāpi samāpajjitapubbā. Yādisako tesaṃ vaṇṇoti te odātāpi honti kāḷāpi maṅguracchavīpi, satthā suvaṇṇavaṇṇo. Idaṃ pana saṇṭhānaṃ paṭicca kathitaṃ. Saṇṭhānampi ca kevalaṃ tesaṃ paññāyatiyeva. Na pana bhagavā milakkhasadiso hoti, nāpi āmuttamaṇikuṇḍalo, buddhaveseneva nisīdati. Tepi attano samānasaṇṭhānameva passanti. Yādisako tesaṃ saroti te chinnassarāpi honti gaggassarāpi kākassarāpi, satthā brahmassarova. Idaṃ pana bhāsantaraṃ sandhāya kathitaṃ. Sacepi hi satthā rājāsane nisinno katheti, ‘‘ajja rājā madhurena kathetī’’ti nesaṃ hoti. Kathetvā pakkante pana bhagavati puna rājānaṃ āgataṃ disvā ‘‘ko nu kho aya’’nti vīmaṃsā uppajjati. Tattha ko nu kho ayanti ‘‘imasmiṃ ṭhāne idāneva māgadhabhāsāya sīhaḷabhāsāya madhurena ākārena kathento ko nu kho ayaṃ antarahito, kiṃ devo udāhu manusso’’ti evaṃ vīmaṃsantāpi na jānantīti attho. Kimatthaṃ panevaṃ ajānantānaṃ dhammaṃ desetīti? Vāsanatthāya. Evaṃ sutopi hi dhammo anāgate paccayo hotīti anāgataṃ paṭicca deseti. Anekasataṃ brāhmaṇaparisantiādinaṃ soṇadaṇḍasamāgamādivasena ceva aññacakkavāḷavasena ca sambhavo veditabbo.

10. Bhūmicālasuttavaṇṇanā

70. Dasame nisīdananti idha cammakhaṇḍaṃ adhippetaṃ. Udenaṃ cetiyanti udenayakkhassa vasanaṭṭhāne katavihāro vuccati. Gotamakādīsupi eseva nayo. Bhāvitāti vaḍḍhitā. Bahulīkatāti punappunaṃ katā. Yānīkatāti yuttayānaṃ viya katā. Vatthukatāti patiṭṭhānaṭṭhena vatthu viya katā. Anuṭṭhitāti adhiṭṭhitā. Paricitāti samantato citā suvaḍḍhitā. Susamāraddhāti suṭṭhu samāraddhā.

Iti aniyamena kathetvā puna niyametvā dassento tathāgatassa khotiādimāha. Ettha kappanti āyukappaṃ. Tasmiṃ tasmiṃ kāle yaṃ manussānaṃ āyuppamāṇaṃ, taṃ paripuṇṇaṃ karonto tiṭṭheyya. Kappāvasesaṃ vāti ‘‘appaṃ vā bhiyyo’’ti vuttavassasatato atirekaṃ vā. Mahāsīvatthero panāha – ‘‘buddhānaṃ aṭṭhāne gajjitaṃ nāma natthi, punappunaṃ samāpajjitvā maraṇantikavedanaṃ vikkhambhento bhaddakappameva tiṭṭheyya. Kasmā pana na ṭhitoti? Upādinnakasarīraṃ nāma khaṇḍiccādīhi abhibhuyyati, buddhā ca khaṇḍiccādibhāvaṃ appatvā pañcame āyukoṭṭhāse bahujanassa piyamanāpakāleyeva parinibbāyanti. Buddhānubuddhesu ca mahāsāvakesu parinibbutesu ekakeneva khāṇukena viya ṭhātabbaṃ hoti daharasāmaṇeraparivārena vā, tato ‘aho buddhānaṃ parisā’ti hīḷetabbataṃ āpajjeyya. Tasmā na ṭhito’’ti. Evaṃ vuttepi yo pana vuccati ‘‘āyukappo’’ti, idameva aṭṭhakathāya niyāmitaṃ.

Yathā taṃ mārena pariyuṭṭhitacittoti ettha tanti nipātamattaṃ, yathā mārena pariyuṭṭhitacitto ajjhotthaṭacitto aññopi koci puthujjano paṭivijjhituṃ na sakkuṇeyya, evameva nāsakkhi paṭivijjhitunti attho. Māro hi yassa sabbena sabbaṃ dvādasa vipallāsā appahīnā, tassa cittaṃ pariyuṭṭhāti. Therassa ca cattāro vipallāsā appahīnā, tenassa māro cittaṃ pariyuṭṭhāsi. So pana cittapariyuṭṭhānaṃ karonto kiṃ karotīti? Bheravaṃ rūpārammaṇaṃ vā dasseti, saddārammaṇaṃ vā sāveti. Tato sattā taṃ disvā vā sutvā vā satiṃ vissajjetvā vivaṭamukhā honti, tesaṃ mukhena hatthaṃ pavesetvā hadayaṃ maddati, tato visaññāva hutvā tiṭṭhanti. Therassa panesa mukhe hatthaṃ pavesetuṃ kiṃ sakkhissati, bheravārammaṇaṃ pana dassesi. Taṃ disvā thero nimittobhāsaṃ nappaṭivijjhi. Bhagavā jānantoyeva kimatthaṃ yāva tatiyaṃ āmantesīti? Parato ‘‘tiṭṭhatu, bhante bhagavā’’ti yācite ‘‘tuyhevetaṃ dukkaṭaṃ, tuyhevetaṃ aparaddha’’nti dosāropanena so katanukaraṇatthaṃ.

Māro pāpimāti ettha satte anatthe niyojento māretīti māro. Pāpimāti tasseva vevacanaṃ . So hi pāpadhammasamannāgatattā ‘‘pāpimā’’ti vuccati. Kaṇho, antako, namuci, pamattabandhūtipi tasseva nāmāni. Bhāsitā kho panesāti ayañhi bhagavato sambodhipattiyā aṭṭhame sattāhe bodhimaṇḍeyeva āgantvā ‘‘bhagavā yadatthaṃ tumhehi pāramiyo pūritā, so vo attho anuppatto, paṭividdhaṃ sabbaññutaññāṇaṃ, kiṃ te lokavicāraṇenā’’ti vatvā yathā ajja, evameva ‘‘parinibbātu dāni, bhante bhagavā’’ti yāci. Bhagavā cassa ‘‘na tāvāha’’ntiādīni vatvā paṭikkhipi. Taṃ sandhāya – ‘‘bhāsitā kho panesā, bhante’’tiādimāha.

Tattha viyattāti maggavasena byattā, tatheva vinītā, tathā visāradā. Bahussutāti tepiṭakavasena bahu sutaṃ etesanti bahussutā. Tameva dhammaṃ dhārentīti dhammadharā. Atha vā pariyattibahussutā ceva paṭivedhabahussutā ca. Pariyattipaṭivedhadhammānaṃyeva dhāraṇato dhammadharāti evamettha attho daṭṭhabbo. Dhammānudhammappaṭipannāti ariyadhammassa anudhammabhūtaṃ vipassanādhammaṃ paṭipannā. Sāmīcippaṭipannāti anucchavikapaṭipadaṃ paṭipannā. Anudhammacārinoti anudhammaṃ caraṇasīlā. Sakaṃ ācariyakanti attano ācariyavādaṃ. Ācikkhissantītiādīni sabbāni aññamaññavevacanāni. Sahadhammenāti sahetukena sakāraṇena vacanena. Sappāṭihāriyanti yāva niyyānikaṃ katvā dhammaṃ desessanti.

Brahmacariyanti sikkhāttayasaṅgahitaṃ sakalaṃ sāsanabrahmacariyaṃ. Iddhanti samiddhaṃ jhānassādavasena. Phītanti vuddhipattaṃ sabbapāliphullaṃ viya abhiññāsampattivasena. Vitthārikanti vitthataṃ tasmiṃ tasmiṃ disābhāge patiṭṭhitavasena. Bāhujaññanti bahūhi ñātaṃ paṭividdhaṃ mahājanābhisamayavasena. Puthubhūtanti sabbākārena puthulabhāvappattaṃ. Kathaṃ? Yāva devamanussehi suppakāsitanti, yattakā viññujātikā devā ceva manussā ca atthi, sabbehi suṭṭhu pakāsitanti attho. Appossukkoti nirālayo. Tvañhi pāpima aṭṭhamasattāhato paṭṭhāya ‘‘parinibbātu dāni, bhante bhagavā, parinibbātu sugato’’ti viravanto āhiṇḍittha. Ajja dāni paṭṭhāya vigatussāho hohi, mā mayhaṃ parinibbānatthaṃ vāyāmaṃ karohīti vadati.

Sato sampajāno āyusaṅkhāraṃ ossajjīti satiṃ sūpaṭṭhitaṃ katvā ñāṇena paricchinditvā āyusaṅkhāraṃ vissajji pajahi. Tattha na bhagavā hatthena leḍḍuṃ viya āyusaṅkhāraṃ ossaji, temāsamattameva pana phalasamāpattiṃ samāpajjitvā tato paraṃ na samāpajjissāmīti cittaṃ uppādesi. Taṃ sandhāya vuttaṃ ‘‘ossajī’’ti. Ussajītipi pāṭho. Mahābhūmicāloti mahanto pathavīkampo. Tadā kira dasasahassī lokadhātu kampittha. Bhiṃsanakoti bhayajanako. Devadundubhiyo ca phaliṃsūti devabheriyo phaliṃsu, devo sukkhagajjitaṃ gajji, akālavijjulatā nicchariṃsu, khaṇikavassaṃ vassīti vuttaṃ hoti.

Udānaṃ udānesīti kasmā udānesi? Koci nāma vadeyya ‘‘bhagavā pacchato pacchato anubandhitvā ‘parinibbātu, bhante’ti upadduto bhayena āyusaṅkhāraṃ vissajjesī’’ti, tassokāso mā hotu, bhītassa hi udānaṃ nāma natthīti pītivegavissaṭṭhaṃ udānaṃ udānesi.

Tattha sabbesaṃ soṇasiṅgālādīnampi paccakkhabhāvato tulitaṃ paricchinnanti tulaṃ. Kiṃ taṃ? Kāmāvacarakammaṃ. Na tulaṃ, na vā tulaṃ sadisamassa aññaṃ lokiyaṃ kammaṃ atthīti atulaṃ. Kiṃ taṃ? Mahaggatakammaṃ. Atha vā kāmāvacaraṃ rūpāvacaraṃ tulaṃ, arūpāvacaraṃ atulaṃ. Appavipākaṃ vā tulaṃ, bahuvipākaṃ atulaṃ. Sambhavanti sambhavahetubhūtaṃ, rāsikārakaṃ piṇḍakārakanti attho. Bhavasaṅkhāranti punabbhavasaṅkhāraṇakaṃ. Avassajīti vissajjesi. Munīti buddhamuni. Ajjhattaratoti niyakajjhattarato. Samāhitoti upacārappanāsamādhivasena samāhito. Abhindi kavacamivāti kavacaṃ viya abhindi. Attasambhavanti attani sañjātaṃ kilesaṃ. Idaṃ vuttaṃ hoti – savipākaṭṭhena sambhavaṃ, bhavābhisaṅkharaṇaṭṭhena bhavasaṅkhāranti ca laddhanāmaṃ tulātulasaṅkhātaṃ lokiyakammañca ossaji, saṅgāmasīse mahāyodho kavacaṃ viya attasambhavaṃ kilesañca ajjhattarato hutvā samāhito hutvā abhindīti.

Atha vā tulanti tulento tīrento. Atulañca sambhavanti nibbānañceva sambhavañca. Bhavasaṅkhāranti bhavagāmikammaṃ. Avassaji munīti ‘‘pañcakkhandhā aniccā, pañcannaṃ khandhānaṃ nirodho nibbānaṃ nicca’’ntiādinā (paṭi. ma. 3.37-38) nayena tulayanto buddhamuni bhave ādīnavaṃ, nibbāne ca ānisaṃsaṃ disvā taṃ khandhānaṃ mūlabhūtaṃ bhavasaṅkhāraṃ kammaṃ ‘‘kammakkhayāya saṃvattatī’’ti (ma. ni. 2.81; a. ni. 4.232-233) evaṃ vuttena kammakkhayakarena ariyamaggena avassaji. Kathaṃ? Ajjhattarato samāhito, abhindi kavacamivattasambhavaṃ. So hi vipassanāvasena ajjhattarato, samathavasena samāhitoti evaṃ pubbabhāgato paṭṭhāya samathavipassanābalena kavacamiva attabhāvaṃ pariyonandhitvā ṭhitaṃ, attani sambhavattā ‘‘attasambhava’’nti laddhanāmaṃ sabbakilesajālaṃ abhindi. Kilesābhāvena ca kataṃ kammaṃ appaṭisandhikattā avassaṭṭhaṃ nāma hotīti evaṃ kilesappahānena kammaṃ pajahi. Pahīnakilesassa ca bhayaṃ nāma natthi, tasmā abhītova āyusaṅkhāraṃ ossajji, abhītabhāvañāpanatthañca udānaṃ udānesīti veditabbo.

Yaṃ mahāvātāti yena samayena yasmiṃ vā samaye mahāvātā. Vāyantīti upakkhepakavātā nāma uṭṭhahanti, te vāyantā saṭṭhisahassādhikanavayojanasatasahassabahalaṃ udakasandhārakavātaṃ upacchindanti, tato ākāse udakaṃ bhassati, tasmiṃ bhassante pathavī bhassati, puna vāto attano balena antodhammakaraṇe viya udakaṃ ābandhitvā gaṇhāti, tato udakaṃ uggacchati, tasmiṃ uggacchante pathavī uggacchati. Evaṃ udakaṃ kampitaṃ pathaviṃ kampeti. Etañca kampanaṃ yāvajjakālāpi hotiyeva, bahubhāvena pana ogacchanuggacchanaṃ na paññāyati.

Mahiddhikā mahānubhāvāti ijjhanassa mahantatāya mahiddhikā, anubhavitabbassa mahantatāya mahānubhāvā. Parittāti dubbalā. Appamāṇāti balavā. So imaṃ pathaviṃ kampetīti so iddhiṃ nibbattetvā saṃvejento mahāmoggallāno viya, vīmaṃsanto vā mahānāgattherassa bhāgineyyo saṅgharakkhitasāmaṇero viya pathaviṃ kampeti. Saṅkampetīti samantato kampeti. Sampakampetīti tasseva vevacanaṃ. Iti imesu aṭṭhasu pathavikampesu paṭhamo dhātukopena, dutiyo iddhānubhāvena, tatiyacatutthā puññatejena, pañcamo ñāṇatejena, chaṭṭho sādhukāradānavasena, sattamo kāruññasabhāvena, aṭṭhamo ārodanena. Mātukucchiṃ okkamante ca tato nikkhamante ca mahāsatte tassa puññatejena pathavī akampittha, abhisambodhiyaṃ ñāṇatejābhihatā hutvā akampittha, dhammacakkappavattane sādhukārabhāvasaṇṭhitā sādhukāraṃ dadamānā akampittha, āyusaṅkhāraossajjane kāruññasabhāvasaṇṭhitā cittasaṅkhobhaṃ asahamānā akampittha, parinibbāne ārodanavegatunnā hutvā akampittha. Ayaṃ panattho pathavidevatāya vasena veditabbo. Mahābhūtapathaviyā panetaṃ natthi acetanattā. Sesaṃ sabbattha uttānatthamevāti.

Bhūmicālavaggo sattamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app