4. Upālivaggo

1. Upālisuttavaṇṇanā

31. Catutthassa paṭhame saṅghasuṭṭhutāyātiādīsu saṅghasuṭṭhutā nāma saṅghassa suṭṭhubhāvo, ‘‘suṭṭhu devā’’ti āgataṭṭhāne viya ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanabhāvo. Yo ca tathāgatassa vacanaṃ sampaṭicchati, tassa taṃ dīgharattaṃ hitāya sukhāya saṃvattati. Tasmā saṅghassa ‘‘suṭṭhu, bhante’’ti vacanasampaṭicchanatthaṃ paññattaṃ, asampaṭicchane ādīnavaṃ, sampaṭicchane ānisaṃsaṃ dassetvā, na balakkārena abhibhavitvāti etamatthaṃ āvikaronto āha – saṅghasuṭṭhutāyāti. Saṅghaphāsutāyāti saṅghassa phāsubhāvāya, sahajīvitāya sukhavihāratthāyāti attho.

Dummaṅkūnaṃpuggalānaṃ niggahāyāti dummaṅkūnāma dussīlapuggalā, ye maṅkutaṃ āpādiyamānāpi dukkhena āpajjanti, vītikkamaṃ karontā vā katvā vā na lajjanti, tesaṃ niggahatthāya. Te hi sikkhāpade asati ‘‘kiṃ tumhehi diṭṭhaṃ, kiṃ sutaṃ, kiṃ amhehi kataṃ, katamasmiṃ vatthusmiṃ katamaṃ āpattiṃ ropetvā amhe niggaṇhathā’’ti saṅghaṃ viheṭheyyuṃ. Sikkhāpade pana sati te saṅgho sikkhāpadaṃ dassetvā saha dhammena niggahessati. Tena vuttaṃ – ‘‘dummaṅkūnaṃ puggalānaṃ niggahāyā’’ti.

Pesalānanti piyasīlānaṃ bhikkhūnaṃ phāsuvihāratthāya. Piyasīlā hi bhikkhū kattabbākattabbaṃ sāvajjānavajjaṃ velaṃ mariyādañca ajānantā sikkhāttayapāripūriyā ghaṭamānā kilamanti, te pana sāvajjānavajjaṃ velaṃ mariyādañca ñatvā sikkhāpāripūriyā ghaṭamānā na kilamanti. Tena tesaṃ sikkhāpadapaññāpanaṃ phāsuvihārāya saṃvattatiyeva. Yo vā dummaṅkūnaṃ puggalānaṃ niggaho, sveva tesaṃ phāsuvihāro. Dussīlapuggale nissāya hi uposathappavāraṇā na tiṭṭhanti, saṅghakammāni nappavattanti, sāmaggī na hoti, bhikkhū anekaggā uddesādīsu anuyuñjituṃ na sakkonti. Dussīlesu pana niggahitesu sabbopi ayaṃ upaddavo na hoti, tato pesalā bhikkhū phāsu viharanti. Evaṃ ‘‘pesalānaṃ bhikkhūnaṃ phāsuvihārāyā’’ti ettha dvidhā attho veditabbo.

Diṭṭhadhammikānaṃ āsavānaṃ saṃvarāyāti diṭṭhadhammikā āsavā nāma asaṃvare ṭhitena tasmiṃyeva attabhāve pattabbā pāṇippahāradaṇḍappahārasatthappahārahatthacchedapādacchedaakittiayasavippaṭisārādayo dukkhaviseso, tesaṃ saṃvarāya pidahanāya āgamanamaggathakanāyāti attho. Samparāyikānanti samparāyikā āsavā nāma asaṃvare ṭhitena katapāpakammamūlakā samparāye narakādīsu pattabbā dukkhavisesā, tesaṃ paṭighātatthāya vūpasamatthāya.

Appasannānanti sikkhāpadapaññattiyā hi sati sikkhāpadapaññattiṃ ñatvā vā, yathāpaññattaṃ paṭipajjamāne bhikkhū disvā vā, yepi appasannā paṇḍitamanussā, te ‘‘yāni vata loke mahājanassa rajjanadussanamuyhanaṭṭhānāni, tehi ime samaṇā ārakā viratā viharanti, dukkaraṃ vata karontī’’ti pasādaṃ āpajjanti vinayapiṭakapotthakaṃ disvā micchādiṭṭhikatavedibrāhmaṇā viya. Tena vuttaṃ – ‘‘appasannānaṃ pasādāyā’’ti.

Pasannānanti yepi sāsane pasannā kulaputtā, tepi sikkhāpadapaññattiṃ vā ñatvā, yathāpaññattaṃ paṭipajjamāne bhikkhū vā disvā ‘‘aho ayyā dukkaraṃ karonti, ye yāvajīvaṃ ekabhattā vinayasaṃvaraṃ pālentī’’ti bhiyyo bhiyyo pasīdanti. Tena vuttaṃ – ‘‘pasannānaṃ bhiyyobhāvāyā’’ti.

Saddhammaṭṭhitiyāti tividho saddhammo pariyattisaddhammo paṭipattisaddhammo adhigamasaddhammoti. Tattha sakalampi buddhavacanaṃ pariyattisaddhammo nāma. Terasa dhutaguṇā cārittavārittasīlasamādhivipassanāti ayaṃ paṭipattisaddhammo nāma. Navalokuttaradhammo adhigamasaddhammo nāma. So sabbopi yasmā sikkhāpadapaññattiyā sati bhikkhū sikkhāpadañca tassa vibhaṅgañca tadatthajotanatthaṃ aññañca buddhavacanaṃ pariyāpuṇanti, yathāpaññattañca paṭipajjamānā paṭipattiṃ pūretvā paṭipattiyā adhigantabbaṃ lokuttaradhammaṃ adhigacchanti, tasmā sikkhāpadapaññattiyā saddhammo ciraṭṭhitiko hoti. Tena vuttaṃ – ‘‘saddhammaṭṭhitiyā’’ti.

Vinayānuggahāyāti sikkhāpadapaññattiyā sati saṃvaravinayo, pahānavinayo, samathavinayo, paññattivinayoti catubbidho vinayo anuggahito hoti sūpatthambhito. Tena vuttaṃ – ‘‘vinayānuggahāyā’’ti.

2. Pātimokkhaṭṭhapanāsuttavaṇṇanā

32. Dutiye pārājikoti pārājikāpattiṃ āpanno. Pārājikakathāvippakatā hotīti ‘‘asukapuggalo pārājikaṃ āpanno nu kho no’’ti evaṃ kathā ārabhitvā aniṭṭhāpitā hoti. Esa nayo sabbattha.

3. Ubbāhikāsuttavaṇṇanā

33. Tatiye ubbāhikāyāti sampattaadhikaraṇaṃ vūpasametuṃ saṅghato ubbāhitvā uddharitvā gahaṇatthāya. Vinaye kho pana ṭhito hotīti vinayalakkhaṇe patiṭṭhito hoti. Asaṃhīroti na aññassa vacanamatteneva attano laddhiṃ vissajjeti. Paṭibaloti kāyabalenapi ñāṇabalenapi samannāgato. Saññāpetunti jānāpetuṃ. Paññāpetunti sampajānāpetuṃ. Nijjhāpetunti olokāpetuṃ. Pekkhatunti passāpetuṃ. Pasādetunti sañjātapasādaṃ kātuṃ. Adhikaraṇanti vivādādhikaraṇādicatubbidhaṃ. Adhikaraṇasamudayanti vivādamūlādikaṃ adhikaraṇakārakaṃ. Adhikaraṇanirodhanti adhikaraṇānaṃ vūpasamaṃ. Adhikaraṇanirodhagāminiṃ paṭipadanti sattavidhaadhikaraṇasamathaṃ.

4. Upasampadāsuttavaṇṇanā

34. Catutthe anabhiratinti ukkaṇṭhitabhāvaṃ. Vūpakāsetunti vinetuṃ. Adhisīleti uttamasīle. Cittapaññāsupi eseva nayo.

7. Saṅghabhedasuttavaṇṇanā

37. Sattame vatthūhīti kāraṇehi. Avakassantīti parisaṃ ākaḍḍhanti vijaṭenti ekamantaṃ ussārenti. Apakassantīti ativiya ākaḍḍhanti, yathā visaṃsaṭṭhā honti, evaṃ karonti. Āveni kammāni karontīti visuṃ saṅghakammāni karonti.

9-10. Ānandasuttadvayavaṇṇanā

39-40. Navame kappaṭṭhikanti āyukappaṃ nirayamhi ṭhitikāraṇaṃ. Kibbisaṃ pasavatīti pāpaṃ paṭilabhati. Āpāyikoti apāyagamanīyo. Nerayikoti niraye nibbattanako. Vaggaratoti bhedarato. Yogakkhemā padhaṃsatīti yogehi khemato arahattato dhaṃsati vigacchati. Dasame anuggahoti aññamaññassa saṅgahānuggaho. Sesaṃ sabbattha uttānatthamevāti.

Upālivaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app