1. Ānisaṃsavaggo

1. Kimatthiyasuttavaṇṇanā

1. Dasakanipātassa paṭhame kusalāni sīlānīti anavajjasīlāni. Amaṅkubhāvassa avippaṭisārassa atthāya saṃvattantīti avippaṭisāratthāni. So nesaṃ ānisaṃsoti avippaṭisārānisaṃsāni. Yathābhūtañāṇadassanatthotiādīsu yathābhūtañāṇadassanaṃ nāma taruṇavipassanā, nibbidā nāma balavavipassanā, virāgo nāma maggo, vimutti nāma arahattaphalaṃ, ñāṇadassanaṃ nāma paccavekkhaṇañāṇaṃ. Aggāya parentīti arahattatthāya gacchanti.

2. Cetanākaraṇīyasuttavaṇṇanā

2. Dutiye na cetanāya karaṇīyanti na cetetvā kappetvā pakappetvā kātabbaṃ. Dhammatā esāti dhammasabhāvo eso kāraṇaniyamo ayaṃ. Abhisandentīti pavattenti. Paripūrentīti paripuṇṇaṃ karonti. Apārā pāraṃ gamanāyāti orimatīrabhūtā tebhūmakavaṭṭā nibbānapāraṃ gamanatthāya.

3-5. Upanisasuttattayavaṇṇanā

3-5. Tatiye hatūpanisoti hatakāraṇo. Catutthapañcamesu dvīhi therehi kathitabhāvova viseso.

6. Samādhisuttavaṇṇanā

6. Chaṭṭhe neva pathaviyaṃ pathavīsaññī assāti pathaviṃ ārammaṇaṃ katvā pathavīti evaṃ uppannāya saññāya saññī na bhaveyya. Āpādīsupi eseva nayo. Na idhaloketi idhaloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Na paraloketi paraloke uppajjanakacatukkapañcakajjhānasaññāya na saññī bhaveyya. Saññī ca pana assāti atha ca panassa samāpatti savitakkasamāpattiyeva assāti vuccati. Etaṃ santaṃ etaṃ paṇītanti santaṃ santanti appetvā nisinnassa divasampi cittuppādo ‘‘santaṃ santa’’nteva pavattati, paṇītaṃ paṇītanti appetvā nisinnassa divasampi cittuppādo ‘‘paṇītaṃ paṇīta’’nteva pavattati. Yadidaṃ sabbasaṅkhārasamathoti nibbānaṃ nibbānanti appetvā nisinnassa divasampi cittuppādo ‘‘nibbānaṃ nibbāna’’nteva pavattatīti sabbampetaṃ phalasamāpattisamādhiṃ sandhāya vuttaṃ.

7. Sāriputtasuttavaṇṇanā

7. Sattame saññī ca panāhaṃ, āvuso, tasmiṃ samaye ahosinti, āvuso, tasmiṃ samaye ahaṃ ‘‘bhavanirodho nibbāna’’nti imāya phalasamāpattisaññāya saññī ahosiṃ. Sacittakā me sā samāpatti ahosīti paccavekkhaṇā kathitā.

8. Jhānasuttavaṇṇanā

8. Aṭṭhame samantapāsādikoti pasādāvahānaṃyeva kāyakammādīnaṃ sabbhāvato samanto pāsādiko. Sabbākāraparipūroti sabbehi kāraṇehi paripuṇṇo.

9. Santavimokkhasuttavaṇṇanā

9. Navame santāti ārammaṇasantatāyapi aṅgasantatāyapi santā. Vimokkhāti paccanīkadhammehi vimuttattā ārammaṇe ca nirāsaṅkabhāvena suṭṭhu muttattā evaṃladdhanāmā. Atikkamma rūpeti rūpajjhānāni atikkamitvā pavattā. Sesaṃ sabbattha uttānatthamevāti.

Ānisaṃsavaggo paṭhamo.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app