5. Sāmaññavaggo

1. Sambādhasuttavaṇṇanā

42. Pañcamassa paṭhame udāyīti kāḷudāyitthero. Avidvāti aññāsi. Bhūrimedhasoti mahāpañño. Yo jhānamabujjhīti yo jhānaṃ abujjhi. Paṭilīnanisabhoti ekībhāvavasena paṭilīno ceva uttamaṭṭhena ca nisabho. Munīti buddhamuni. Pariyāyenāti ekena kāraṇena. Kāmasambādhassa hi abhāvamatteneva paṭhamajjhānaṃ okāsādhigamo nāma, na sabbathā sabbaṃ. Tatrāpatthi sambādhoti tasmimpi paṭhamajjhāne sambādho paṭipīḷanaṃ atthiyeva. Tatrāpitthītipi pāṭho. Kiñca tattha sambādhoti tasmiṃ pana jhāne kiṃ sambādho nāma. Ayamettha sambādhoti ayaṃ vitakkavicārānaṃ aniruddhabhāvo sambādho saṃpīḷā nāma. Iminā upāyena sabbavāresu attho veditabbo. Nippariyāyenāti na ekena kāraṇena, atha kho āsavakkhayo nāma sabbasambādhānaṃ pahīnattā sabbena sabbaṃ okāsādhigamo nāmāti.

2. Kāyasakkhisuttavaṇṇanā

43. Dutiye yathā yathā ca tadāyatananti yena yena kāraṇena yena yenākārena taṃ paṭhamajjhānasaṅkhātaṃ āyatanaṃ hoti. Tathā tathā naṃ kāyena phusitvā viharatīti tena tena kāraṇena tena tenākārena taṃ samāpattiṃ sahajātanāmakāyena phusitvā viharati, samāpajjatīti attho. Kāyasakkhi vutto bhagavatā pariyāyenāti yasmā tena nāmākāyena paṭhamajjhānaṃ sacchikataṃ, tasmā iminā pariyāyena kāyasakkhi vutto. Nippariyāyenāti yattakaṃ kāyena sacchikātabbaṃ, sabbassa katattā ayaṃ nippariyāyena kāyasakkhi nāma.

3. Paññāvimuttasuttavaṇṇanā

44. Tatiye paññāya ca naṃ pajānātīti taṃ paṭhamajjhānavipassanāpaññāya jānāti. Idhāpi pariyāyanippariyāyā purimanayeneva veditabbā. Yathā ca idha, evaṃ ito paresupi.

4. Ubhatobhāgavimuttasuttavaṇṇanā

45. Catutthaṃ ubhayena veditabbaṃ. Ettha ca ubhatobhāgavimuttoti ubhatobhāgehi samathavipassanānaṃ paccanīkakilesehi vimutto. Pariyosāne pana samāpattiyā rūpakāyato, ariyamaggena nāmakāyato vimuttoyeva ubhatobhāgavimuttoti veditabbo.

5-10. Sandiṭṭhikadhammasuttādivaṇṇanā

46-51. Pañcamādīsu sandiṭṭhikoti sayaṃ passitabbako. Nibbānanti kilesanibbānaṃ. Parinibbānanti tasseva vevacanaṃ. Tadaṅganibbānanti paṭhamajjhānādinā tena tena aṅgena nibbānaṃ. Diṭṭhadhammanibbānanti ismiṃyeva attabhāve nibbānaṃ. Sesaṃ sabbattha uttānatthamevāti.

Sāmaññavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakavaṇṇanā

52. Ito paresu khemanti nirupaddavaṃ. Khemappattoti khemabhāvaṃ patto. Sikkhādubbalyānīti sikkhāya dubbalabhāvakaraṇāni. Sesaṃ sabbattha uttānatthamevāti.

Manorathapūraṇiyā aṅguttaranikāya-aṭṭhakathāya

Navakanipātassa saṃvaṇṇanā niṭṭhitā.

Namo tassa bhagavato arahato sammāsambuddhassa

Aṅguttaranikāye

Dasakanipāta-aṭṭhakathā

1. Paṭhamapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app