4. Dānavaggo

1. Paṭhamadānasuttavaṇṇanā

31. Catutthassa paṭhame āsajja dānaṃ detīti patvā dānaṃ deti. Āgataṃ disvā taṃ muhuttaṃyeva nisīdāpetvā sakkāraṃ katvā dānaṃ deti, dassāmīti na kilameti. Bhayāti ‘‘ayaṃ adāyako akārako’’ti garahabhayā, apāyabhayā vā. Adāsimeti mayhaṃ pubbe esa idaṃ nāma adāsīti deti. Dassati meti anāgate idaṃ nāma dassatīti deti. Sāhu dānanti dānaṃ nāma sādhu sundaraṃ buddhādīhi paṇḍitehi pasatthanti deti. Cittālaṅkāracittaparikkhāratthaṃ dānaṃ detīti samathavipassanācittassa alaṅkāratthañceva parikkhāratthañca deti. Dānañhi cittaṃ muduṃ karoti. Yena laddho, so ‘‘laddhaṃ me’’ti muducitto hoti. Yena dinnaṃ, sopi ‘‘dinnaṃ mayā’’ti muducitto hoti. Iti ubhinnaṃ cittaṃ muduṃ karoti. Teneva ‘‘adantadamana’’nti vuccati. Yathāha –

‘‘Adantadamanaṃ dānaṃ, adānaṃ dantadūsakaṃ;

Dānena piyavācāya, unnamanti namanti cā’’ti.

Imesu pana aṭṭhasu dānesu cittālaṅkāradānameva uttamanti.

2. Dutiyadānasuttavaṇṇanā

32. Dutiye saddhāti yāya saddhāya dānaṃ deti, sā saddhā. Hiriyanti yāya hiriyā dānaṃ deti, sāva adhippetā. Kusalañca dānanti anavajjañca dānaṃ. Diviyanti divaṅgamaṃ.

3. Dānavatthusuttavaṇṇanā

33. Tatiye dānavatthūnīti dānakāraṇāni. Chandā dānaṃ detīti pemena dānaṃ deti. Dosāti dosena kuddho hutvā yaṃ atthi, taṃ vegena gaṇhitvā deti. Mohāti mohena mūḷho deti. Bhayāti garahabhayena vā apāyabhayena vā, tassa tasseva vā pana bhayena deti. Kulavaṃsanti kulapaveṇiṃ.

4. Khettasuttavaṇṇanā

34. Catutthe na mahapphalaṃ hotīti dhaññaphalena mahapphalaṃ na hoti. Na mahassādanti yampissa phalaṃ hoti, tassa assādo na mahā hoti mandassādaṃ na madhuraṃ. Na phātiseyyanti seyyāpissa na hoti vuḍḍhi, tassa mahantaṃ vīhithambhasannivesaṃ na hotīti attho. Unnāmaninnāmīti thalaninnavasena visamatalaṃ. Tattha thale udakaṃ na saṇṭhāti, ninne atibahu tiṭṭhati. Pāsāṇasakkharikanti pattharitvā ṭhitapiṭṭhipāsāṇehi ca khuddakapāsāṇehi ca sakkharāhi ca samannāgataṃ. Ūsaranti ubbhinnaloṇaṃ. Na ca gambhīrasitanti thaddhabhūmitāya gambhīrānugataṃ, naṅgalamaggaṃ katvā kasituṃ na sakkā hoti, uttānanaṅgalamaggameva hoti. Na āyasampannanti na udakāgamanasampannaṃ. Na apāyasampannanti pacchābhāge udakaniggamanamaggasampannaṃ na hoti. Na mātikāsampannanti na khuddakamahantīhi udakamātikāhi sampannaṃ hoti . Na mariyādasampannanti na kedāramariyādāhi sampannaṃ. Na mahapphalantiādīni sabbāni vipākaphalavaseneva veditabbāni.

Sampanneti paripuṇṇe sampattiyutte. Pavuttā bījasampadāti sampannaṃ bījaṃ ropitaṃ. Devesampādayantamhīti deve sammā vassante. Anītisampadā hotīti kīṭakimiādipāṇakaītiyā abhāvo ekā sampadā hoti. Virūḷhīti vaḍḍhi dutiyā sampadā hoti. Vepullanti vipulabhāvo tatiyā sampadā hoti. Phalanti paripuṇṇaphalaṃ catutthī sampadā hoti. Sampannasīlesūti paripuṇṇasīlesu. Bhojanasampadāti sampannaṃ vividhabhojanaṃ. Sampadānanti tividhaṃ kusalasampadaṃ. Upanetīti sā bhojanasampadā upanayati. Kasmā? Sampannañhissa taṃ kataṃ, yasmāssa taṃ katakammaṃ sampannaṃ paripuṇṇanti attho. Sampannatthūdhāti sampanno atthu idha. Vijjācaraṇasampannoti tīhi vijjāhi ca pañcadasahi caraṇadhammehi ca samannāgato. Laddhāti evarūpo puggalo cittassa sampadaṃ avekallaparipuṇṇabhāvaṃ labhitvā. Karoti kammasampadanti paripuṇṇakammaṃ karoti. Labhati catthasampadanti atthañca paripuṇṇaṃ labhati. Diṭṭhisampadanti vipassanādiṭṭhiṃ. Maggasampadanti sotāpattimaggaṃ. Yāti sampannamānasoti paripuṇṇacitto hutvā arahattaṃ yāti. Sā hoti sabbasampadāti sā sabbadukkhehi vimutti sabbasampadā nāma hotīti.

5. Dānūpapattisuttavaṇṇanā

35. Pañcame dānūpapattiyoti dānapaccayā upapattiyo. Dahatīti ṭhapeti. Adhiṭṭhātīti tasseva vevacanaṃ. Bhāvetīti vaḍḍheti. Hīne vimuttanti hīnesu pañcasu kāmaguṇesu vimuttaṃ. Uttari abhāvitanti tato uttarimaggaphalatthāya abhāvitaṃ. Tatrūpapattiyā saṃvattatīti yaṃ ṭhānaṃ patthetvā kusalaṃ kataṃ, tattha nibbattanatthāya saṃvattati. Vītarāgassāti maggena vā samucchinnarāgassa samāpattiyā vā vikkhambhitarāgassa. Dānamatteneva hi brahmaloke nibbattituṃ na sakkā, dānaṃ pana samādhivipassanācittassa alaṅkāraparivāraṃ hoti. Tato dānena muducitto brahmavihāre bhāvetvā brahmaloke nibbattati. Tena vuttaṃ – ‘‘vītarāgassa no sarāgassā’’ti.

6. Puññakiriyavatthusuttavaṇṇanā

36. Chaṭṭhe puññakiriyāni ca tāni tesaṃ tesaṃ ānisaṃsānaṃ vatthūni cāti puññakiriyavatthūni. Dānādīnañhi lakkhaṇe cittaṃ ṭhapetvā ‘‘evarūpaṃ nāma amhehi dānaṃ dātabbaṃ, sīlaṃ rakkhitabbaṃ, bhāvanā bhāvetabbā’’ti sattā puññāni karonti. Dānameva dānamayaṃ, dānacetanāsu vā purimacetanāto nipphannā sanniṭṭhāpakacetanā dānamayaṃ sīlādīhi sīlamayādīni viya. Sesadvayesupi eseva nayo. Parittaṃ kataṃ hotīti thokaṃ mandaṃ kataṃ hoti. Nābhisambhotīti na nipphajjati. Akataṃ hotīti bhāvanāyayogoyeva anāraddho hotīti attho. Manussadobhagyanti manussesu sampattirahitaṃ pañcavidhaṃ nīcakulaṃ. Upapajjatīti paṭisandhivasena upagacchati, tattha nibbattatīti attho. Mattaso katanti pamāṇena kataṃ, thokaṃ na bahu. Manussasobhagyanti manussesu subhagabhāvaṃ tividhakulasampattiṃ. Adhimattanti adhikappamāṇaṃ balavaṃ vā. Adhigaṇhantīti abhibhavitvā gaṇhanti, visiṭṭhatarā jeṭṭhakā hontīti attho.

7. Sappurisadānasuttavaṇṇanā

37. Sattame sucinti parisuddhaṃ vaṇṇasampannaṃ deti. Paṇītanti rasūpapannaṃ. Kālenāti yuttapattakālena. Kappiyanti yaṃ kappiyaṃ, taṃ deti. Viceyya detīti ‘‘imassa dinnaṃ mahapphalaṃ bhavissati, imassa na mahapphala’’nti evaṃ paṭiggāhakapariyesanavasena dānaṃ vā paṇidhāyavasena dānaṃ vā vicinitvā deti.

8. Sappurisasuttavaṇṇanā

38. Aṭṭhame atthāyāti atthatthāya. Hitāya sukhāyāti hitatthāya sukhatthāya. Pubbapetānanti paralokagatānaṃ ñātīnaṃ. Imasmiṃ sutte anuppanne buddhe cakkavattirājāno bodhisattā paccekabuddhā labbhanti, buddhakāle buddhā ceva buddhasāvakā ca. Yathāvuttānañhi etesaṃ atthāya hitāya sukhāya saṃvattanti. Bahunnaṃvata atthāya, sappañño gharamāvasanti sappañño ghare vasanto bahūnaṃ vata atthāya hoti. Pubbeti paṭhameva. Pubbekatamanussaranti mātāpitūnaṃ pubbakāraguṇe anussaranto. Sahadhammenāti sakāraṇena paccayapūjanena pūjeti. Apace brahmacārayoti brahmacārino apacayati, nīcavuttitaṃ nesaṃ āpajjati. Pesaloti piyasīlo.

9. Abhisandasuttavaṇṇanā

39. Navame dānānīti cetanādānāni. Aggaññānītiādīnaṃ attho heṭṭhā vuttoyeva.

10. Duccaritavipākasuttavaṇṇanā

40. Dasame pāṇātipātoti pāṇātipātacetanā. Sabbalahusoti sabbalahuko. Appāyukasaṃvattanikoti tena parittakena kammavipākena appāyuko hoti, dinnamattāya vā paṭisandhiyā vilīyati mātukucchito nikkhantamatte vā. Evarūpo hi na aññassa kassaci nissando, pāṇātipātasseva gatamaggo esoti. Bhogabyasanasaṃvattanikoti yathā kākaṇikāmattampi hatthe na tiṭṭhati, evaṃ bhogabyasanaṃ saṃvatteti. Sapattaverasaṃvattaniko hotīti saha sapattehi veraṃ saṃvatteti. Tassa hi sapattā ca bahukā honti. Yo ca naṃ passati, tasmiṃ verameva uppādeti na nibbāyati. Evarūpo hi parassa rakkhitagopitabhaṇḍe aparādhassa nissando.

Abhūtabbhakkhānasaṃvattaniko hotīti abhūtena abbhakkhānaṃ saṃvatteti, yena kenaci kataṃ tasseva upari patati. Mittehibhedanasaṃvattanikoti mittehi bhedaṃ saṃvatteti. Yaṃ yaṃ mittaṃ karoti, so so bhijjatiyeva. Amanāpasaddasaṃvattanikoti amanāpasaddaṃ saṃvatteti. Yā sā vācā kaṇṭakā kakkasā kaṭukā abhisajjanī mammacchedikā, gatagataṭṭhāne tameva suṇāti, manāpasaddasavanaṃ nāma na labhati. Evarūpo pharusavācāya gatamaggo nāma. Anādeyyavācāsaṃvattanikoti aggahetabbavacanataṃ saṃvatteti, ‘‘tvaṃ kasmā kathesi, ko hi tava vacanaṃ gahessatī’’ti vattabbataṃ āpajjati. Ayaṃ samphappalāpassa gatamaggo. Ummattakasaṃvattaniko hotīti ummattakabhāvaṃ saṃvatteti. Tena hi manusso ummatto vā khittacitto vā eḷamūgo vā hoti. Ayaṃ surāpānassa nissando. Imasmiṃ sutte vaṭṭameva kathitanti.

Dānavaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app