5. Uposathavaggo

4. Vāseṭṭhasuttavaṇṇanā

44. Pañcamassa catutthe ime cepi, vāseṭṭha, mahāsālāti purato ṭhite dve sālarukkhe dassento parikappopamaṃ āha. Idaṃ vuttaṃ hoti – ime tāva mahāsālā acetanā. Sace etepi sacetanā hutvā aṭṭhaṅgasamannāgataṃ uposathaṃ upavaseyyuṃ, etesampi so uposathavāso dīgharattaṃ hitāya sukhāya assa. Bhūte pana vattabbameva natthīti.

6. Anuruddhasuttavaṇṇanā

46. Chaṭṭhe yenāyasmā anuruddhoti tā kira devatā attano sampattiṃ oloketvā ‘‘kiṃ nu kho nissāya ayaṃ sampatti amhehi laddhā’’ti āvajjamānā theraṃ disvā ‘‘mayaṃ amhākaṃ ayyassa pubbe cakkavattirajjaṃ karontassa pādaparicārikā hutvā tena dinnovāde ṭhatvā imaṃ sampattiṃ labhimha, gacchāma theraṃ ānetvā imaṃ sampattiṃ anubhavissāmā’’ti divā yenāyasmā anuruddho tenupasaṅkamiṃsu. Tīsu ṭhānesūti tīsu kāraṇesu. Ṭhānaso paṭilabhāmāti khaṇeneva labhāma. Saranti vacanasaddaṃ vā gītasaddaṃ vā ābharaṇasaddaṃ vā. Pītā assūtiādīni nīlā tāva jātā, pītā bhavituṃ na sakkhissantītiādinā nayena cintetvā vitakketi. Tāpi ‘‘idāni ayyo amhākaṃ pītabhāvaṃ icchati, idāni lohitabhāva’’nti tādisāva ahesuṃ.

Accharaṃ vādesīti pāṇitalaṃ vādesi. Pañcaṅgikassāti ātataṃ, vitataṃ, ātatavitataṃ, ghanaṃ, susiranti imehi pañcahi aṅgehi samannāgatassa. Tattha ātataṃ nāma cammapariyonaddhesu bheriādīsu ekatalatūriyaṃ, vitataṃ nāma ubhayatalaṃ, ātatavitataṃ nāma sabbaso pariyonaddhaṃ, susiraṃ vaṃsādi, ghanaṃ sammādi. Suvinītassāti ākaḍḍhanasithilakaraṇādīhi samucchitassa. Suppaṭipatāḷitassāti pamāṇe ṭhitabhāvajānanatthaṃ suṭṭhu paṭipatāḷitassa. Kusalehi susamannāhatassāti ye vādetuṃ kusalā chekā, tehi vāditassa. Vaggūti cheko sundaro. Rajanīyoti rañjetuṃ samattho. Kamanīyoti kāmetabbayutto. Khamanīyoti vā pāṭho, divasampi suyyamāno khamateva, na nibbindatīti attho. Madanīyoti mānamadapurisamadajanano. Indriyāni okkhipīti ‘‘asāruppaṃ imā devatā karontī’’ti indriyāni heṭṭhā khipi, na akkhīni ummīletvā olokesi. Na khvayyo anuruddho sādiyatīti ‘‘mayaṃ naccāma gāyāma, ayyo pana anuruddho na kho sādiyati, akkhīni ummīletvā na oloketi, kiṃ mayaṃ naccitvā vā gāyitvā vā karissāmā’’ti tattheva antaradhāyiṃsu. Yena bhagavā tenupasaṅkamīti tāsaṃ devatānaṃ ānubhāvaṃ disvā ‘‘katihi nu kho dhammehi samannāgato mātugāmo manāpakāyike devaloke nibbattatī’’ti imamatthaṃ pucchituṃ upasaṅkami.

9-10. Idhalokikasuttadvayavaṇṇanā

49-50. Navame ayaṃ’sa loko āraddho hotīti ayamassa loko idhaloke karaṇamattāya āraddhattā paripuṇṇattā āraddho hoti paripuṇṇo. Soḷasākārasampannāti sutte vuttehi aṭṭhahi, gāthāsu aṭṭhahīti soḷasahi ākārehi samannāgatā, yāni vā aṭṭhaṅgāni parampi tesu samādapetīti evampi soḷasākārasampannāti eke. Saddhāsīlapaññā panettha missikā kathitā. Dasamaṃ bhikkhusaṅghassa kathitaṃ. Sabbasuttesu pana yaṃ na vuttaṃ, taṃ heṭṭhā āgatanayattā uttānatthamevāti.

Uposathavaggo pañcamo.

Paṭhamapaṇṇāsakaṃ niṭṭhitaṃ.

2. Dutiyapaṇṇāsakaṃ

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app