(9) 4. Theravaggo

1-3. Vāhanasuttādivaṇṇanā

81-83. Catutthassa paṭhame vimariyādīkatenāti kilesamariyādaṃ bhinditvā vimariyādaṃ katena. Dutiyaṃ uttānatthameva. Tatiye no ca payirupāsitāti na upaṭṭhāti.

4. Byākaraṇasuttavaṇṇanā

84. Catutthe jhāyī samāpattikusaloti jhānehi ca sampanno samāpattiyañca cheko. Irīṇanti tucchabhāvaṃ. Vicinanti guṇavicinataṃ nigguṇabhāvaṃ. Atha vā irīṇasaṅkhātaṃ araññaṃ vicinasaṅkhātaṃ mahāgahanañca āpanno viya hoti. Anayanti avaḍḍhiṃ. Byasananti vināsaṃ. Anayabyasananti avaḍḍhivināsaṃ. Kiṃ nu khoti kena kāraṇena.

5-6. Katthīsuttādivaṇṇanā

85-86. Pañcame katthī hoti vikatthīti katthanasīlo hoti vikatthanasīlo, vivaṭaṃ katvā katheti. Na santatakārīti na satatakārī. Chaṭṭhe adhimānikoti anadhigate adhigatamānena samannāgato. Adhimānasaccoti adhigatamānameva saccato vadati.

7. Nappiyasuttavaṇṇanā

87. Sattame adhikaraṇiko hotīti adhikaraṇakārako hoti. Na piyatāyāti na piyabhāvāya. Na garutāyāti na garubhāvāya. Nasāmaññāyāti na samaṇadhammabhāvāya. Na ekībhāvāyāti na nirantarabhāvāya. Dhammānaṃ na nisāmakajātikoti navannaṃ lokuttaradhammānaṃ na nisāmanasabhāvo na upadhāraṇasabhāvo. Na paṭisallānoti na paṭisallīno. Sāṭheyyānīti saṭhabhāvo. Kūṭeyyānīti kūṭabhāvo. Jimheyyānīti na ujubhāvā. Vaṅkeyyānīti vaṅkabhāvā.

8. Akkosakasuttavaṇṇanā

88. Aṭṭhame akkosakaparibhāsako ariyūpavādī sabrahmacārinanti ettha sabrahmacāripadaṃ akkosakaparibhāsakapadehi yojetabbaṃ ‘‘akkosako sabrahmacārīnaṃ, paribhāsako sabrahmacārīna’’nti. Ariyānaṃ pana guṇe chindissāmīti antimavatthunā upavadanto ariyūpavādī nāma hoti. Saddhammassa na vodāyantīti sikkhāttayasaṅkhātā sāsanasaddhammā assa vodānaṃ na gacchanti. Rogātaṅkanti ettha rogova kicchājīvitabhāvakaraṇena ātaṅkoti veditabbo.

9. Kokālikasuttavaṇṇanā

89. Navame kokāliko bhikkhu yena bhagavā tenupasaṅkamīti koyaṃ kokāliko, kasmā ca upasaṅkami? Ayaṃ kira kokālikaraṭṭhe kokālikanagare kokālikaseṭṭhissa putto pabbajitvā pitarā kārite vihāre vasati cūḷakokālikoti nāmena, na pana devadattassa sisso. So hi brāhmaṇaputto mahākokāliko nāma. Bhagavati pana sāvatthiyaṃ viharante dve aggasāvakā pañcamattehi bhikkhusatehi saddhiṃ janapadacārikaṃ caramānā upakaṭṭhāya vassūpanāyikāya vivekavāsaṃ vasitukāmā te bhikkhū uyyojetvā attano pattacīvaramādāya tasmiṃ janapade taṃ nagaraṃ patvā vihāraṃ agamiṃsu. Tattha nesaṃ kokāliko vattaṃ akāsi. Tepi tena saddhiṃ sammoditvā, ‘‘āvuso, mayaṃ idha temāsaṃ vasissāma, mā no kassaci ārocesī’’ti paṭiññaṃ gahetvā vasiṃsu. Vasitvā pavāraṇādivase pavāretvā ‘‘gacchāma mayaṃ, āvuso’’ti kokālikaṃ āpucchiṃsu. Kokāliko ‘‘ajja, āvuso, ekadivasaṃ vasitvā sve gamissathā’’ti vatvā dutiyadivase nagaraṃ pavisitvā manusse āmantesi – ‘‘āvuso, tumhe dve aggasāvake idha āgantvā vasamānepi na jānātha, na te koci paccayenapi nimantetī’’ti. Nagaravāsino ‘‘kahaṃ, bhante, therā, kasmā no nārocayitthā’’ti? Kiṃ, āvuso, ārocitena, kiṃ na passatha dve bhikkhū therāsane nisīdante, ete aggasāvakāti. Te khippaṃ sannipatitvā sappiphāṇitādīni ceva cīvaradussāni ca saṃhariṃsu.

Kokāliko cintesi – ‘‘paramappicchā aggasāvakā payuttavācāya uppannalābhaṃ na sādiyissanti, asādiyantā ‘āvāsikassa dethā’ti vakkhantī’’ti taṃ lābhaṃ gāhāpetvā therānaṃ santikaṃ agamāsi. Therā disvāva ‘‘ime paccayā neva amhākaṃ, na kokālikassa kappantī’’ti paṭikkhipitvā pakkamiṃsu. Kokāliko ‘‘kathañhi nāma sayaṃ aggaṇhantā mayhampi adāpetvā pakkamissantī’’ti āghātaṃ uppādesi . Tepi bhagavato santikaṃ gantvā bhagavantaṃ vanditvā puna attano parisaṃ ādāya janapadacārikaṃ carantā anupubbena tasmiṃ raṭṭhe tameva nagaraṃ paccāgamiṃsu. Nāgarā there sañjānitvā saha parikkhārehi dānaṃ sajjetvā nagaramajjhe maṇḍapaṃ katvā dānaṃ adaṃsu, therānañca parikkhāre upanāmesuṃ. Therā bhikkhusaṅghassa niyyādayiṃsu. Taṃ disvā kokāliko cintesi – ‘‘ime pubbe appicchā ahesuṃ, idāni pāpicchā jātā, pubbepi appicchasantuṭṭhapavivittasadisāva maññe’’ti there upasaṅkamitvā, ‘‘āvuso, tumhe pubbe appicchā viya, idāni pana pāpabhikkhū jātatthā’’ti vatvā ‘‘mūlaṭṭhāneyeva nesaṃ patiṭṭhaṃ bhindissāmī’’ti taramānarūpo nikkhamitvā yena bhagavā tenupasaṅkami. Ayamesa kokāliko, iminā ca kāraṇena upasaṅkamīti veditabbo.

Bhagavā taṃ turitaturitaṃ āgacchantaṃ disvāva āvajjento aññāsi ‘‘ayaṃ aggasāvake akkositukāmo āgato, sakkā nu kho paṭisedhetu’’nti. Tato ‘‘na sakkā paṭisedhetuṃ, theresu aparajjhitvā āgato, ekaṃsena pana padumaniraye nibbattissatī’’ti disvā ‘‘sāriputtamoggallānepi nāma garahantaṃ sutvā na nisedhetī’’ti vādamocanatthaṃ ariyūpavādassa ca mahāsāvajjabhāvadassanatthaṃ mā hevanti tikkhattuṃ paṭisedhesi. Tattha mā hevanti mā evaṃ abhaṇi. Saddhāyikoti saddhāya āgamakaro pasādāvaho, saddhātabbavacano vā. Paccayikoti pattiyāyitabbavacano.

Pakkāmīti kammānubhāvena codiyamāno pakkāmi. Okāsakatañhi kammaṃ na sakkā paṭibāhituṃ. Acirapakkantassāti pakkantassa sato nacireneva. Sabbo kāyo phuṭo ahosīti kesaggamattampi okāsaṃ avajjetvā sakalasarīraṃ aṭṭhīni bhinditvā uggatāhi pīḷakāhi ajjhotthaṭaṃ ahosi. Yasmā pana buddhānubhāvena tathārūpaṃ kammaṃ buddhānaṃ sammukhībhāve vipākaṃ dātuṃ na sakkoti, dassanūpacāre vijahitamatte deti, tasmā tassa acirapakkantassa pīḷakā uṭṭhahiṃsu. Kalāyamattiyoti caṇakamattiyo. Beluvasalāṭukamattiyoti taruṇabeluvamattiyo. Pabhijjiṃsūti bhijjiṃsu. Tāsu bhinnāsu sakalasarīraṃ panasapakkaṃ viya ahosi. So pakkena gattena jetavanadvārakoṭṭhake visagilito maccho viya kadalipattesu nipajji. Atha dhammassavanatthaṃ āgatāgatā manussā ‘‘dhi kokālika, dhi kokālika, ayuttamakāsi, attanoyeva mukhaṃ nissāya anayabyasanaṃ pattosī’’ti āhaṃsu. Tesaṃ saddaṃ sutvā ārakkhadevatā dhikkāramakaṃsu, ārakkhadevatānaṃ ākāsadevatāti iminā upāyena yāva akaniṭṭhabhavanā ekadhikkāro udapādi.

Turūti kokālikassa upajjhāyo turutthero nāma anāgāmiphalaṃ vatvā brahmaloke nibbatto. So bhummaṭṭhadevatā ādiṃ katvā ‘‘ayuttaṃ kokālikena kataṃ aggasāvake antimavatthunā abbhācikkhantenā’’ti paramparāya brahmalokasampattaṃ taṃ saddaṃ sutvā ‘‘mā mayhaṃ passantasseva varāko nassi, ovadissāmi naṃ theresu cittappasādatthāyā’’ti āgantvā tassa purato aṭṭhāsi. Taṃ sandhāyetaṃ vuttaṃ – ‘‘turū paccekabrahmā’’ti. Pesalāti piyasīlā. Kosi tvaṃ, āvusoti nisinnakova kabarakkhīni ummīletvā evamāha. Passa yāvañca te idaṃ aparaddhati yattakaṃ tayā aparaddhaṃ, attano nalāṭe mahāgaṇḍaṃ apassanto sāsapamattāya pīḷakāya maṃ codetabbaṃ maññasīti āha.

Atha naṃ ‘‘adiṭṭhippatto ayaṃ kokāliko, gilitaviso viya na kassaci vacanaṃ na karissatī’’ti ñatvā purisassa hītiādimāha. Tattha kuṭhārīti kuṭhārisadisā pharusavācā. Chindatīti kusalamūlasaṅkhāte mūleyeva nikantati. Nindiyanti ninditabbaṃ dussīlapuggalaṃ. Pasaṃsatīti uttamatthe sambhāvetvā khīṇāsavoti vadati. Taṃ vā nindati yo pasaṃsiyoti yo vā pasaṃsitabbo khīṇāsavo, taṃ antimavatthunā codento ‘‘dussīlo aya’’nti vadati. Vicināti mukhena so kalinti so taṃ aparādhaṃ mukhena vicināti nāma. Kalinātenāti tena aparādhena sukhaṃ na vindati. Nindiyapasaṃsāya hi pasaṃsiyanindāya ca samakova vipāko.

Sabbassāpi sahāpi attanāti sabbena sakena dhanenapi attanāpi saddhiṃ yo akkhesu dhanaparājayo nāma, ayaṃ appamattako aparādho. Yo sugatesūti yo pana sammaggatesu puggalesu cittaṃ dūseyya, ayaṃ cittapadosova tato kalito mahantataro kali.

Idāni tassa mahantatarabhāvaṃ dassento sataṃ sahassānantiādimāha. Tattha sataṃ sahassānanti nirabbudagaṇanāya satasahassañca. Chattiṃsatīti aparāni chattiṃsati nirabbudāni. Pañca cāti abbudagaṇanāya pañca abbudāni. Yamariyagarahīti yaṃ ariye garahanto nirayaṃ upapajjati, tattha ettakaṃ āyuppamāṇanti attho.

Kālamakāsīti upajjhāye pakkante kālaṃ akāsi. Padumanirayanti pāṭiyekko padumanirayo nāma natthi, avīcimahānirayasmiṃyeva pana padumagaṇanāya paccitabbe ekasmiṃ ṭhāne nibbatti.

Vīsatikhārikoti māgadhakena patthena cattāro patthā, kosalaraṭṭhe eko pattho hoti. Tena patthena cattāro patthā āḷhakaṃ , cattāri āḷhakāni doṇaṃ, catudoṇā mānikā, catumānikā khārī, tāya khāriyā vīsatikhāriko. Tilavāhoti māgadhakānaṃ sukhumatilānaṃ tilasakaṭaṃ. Abbudo nirayoti abbudo nāma pāṭiyekko nirayo natthi, avīcimhiyeva pana abbudagaṇanāya paccitabbaṭṭhānassetaṃ nāmaṃ. Nirabbudādīsupi eseva nayo.

Vassagaṇanāpi panettha evaṃ veditabbā – yatheva hi sataṃ satasahassāni koṭi hoti, evaṃ sataṃ satasahassakoṭiyo pakoṭi nāma hoti, sataṃ satasahassapakoṭiyo koṭipakoṭi nāma, sataṃ satasahassakoṭipakoṭiyo nahutaṃ, sataṃ satasahassanahutāni ninnahutaṃ, sataṃ satasahassaninnahutāni ekaṃ abbudaṃ, tato vīsatiguṇaṃ nirabbudaṃ, esa nayo sabbatthāti. Dasamaṃ heṭṭhā vuttanayeneva veditabbaṃ. Sesaṃ sabbattha uttānatthamevāti.

Theravaggo catuttho.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Nanda

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app