39. Avaṭaphalavaggo

9. Soṇakoṭivīsattheraapadānavaṇṇanā

Navamāpadāne pana vipassino pāvacanetiādikaṃ āyasmato soṇassa koṭivīsattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle mahāvibhave seṭṭhikule nibbatto vuddhippatto seṭṭhi hutvā upāsakehi saddhiṃ vihāraṃ gantvā satthu dhammadesanaṃ sutvā pasannamānaso bhagavato caṅkamanaṭṭhāne sudhāya parikammaṃ kāretvā ekañca leṇaṃ kāretvā nānāvirāgavatthehi leṇabhūmiyā santharitvā upari vitānañca katvā cātuddisassa saṅghassa niyyādetvā sattāhaṃ mahādānaṃ datvā paṇidhānaṃ akāsi. Satthā anumodanaṃ akāsi. So tena kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ kappe parinibbute kassapadasabale anuppanne amhākaṃ bhagavati bārāṇasiyaṃ kulagehe nibbattitvā viññutaṃ patto gaṅgātīre paṇṇasālaṃ karitvā vasantaṃ ekaṃ paccekabuddhaṃ temāsaṃ catūhi paccayehi sakkaccaṃ upaṭṭhahi. Paccekabuddho vuṭṭhavasso paripuṇṇaparikkhāro gandhamādanameva agamāsi. Sopi kulaputto yāvajīvaṃ tattha puññāni katvā tato cavitvā devamanussesu saṃsaranto amhākaṃ bhagavato kāle campānagare aggaseṭṭhissa gehe paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya seṭṭhissa mahābhogakkhandho abhivaḍḍhi. Tassa mātukucchito nikkhamanadivase sakalanagare mahālābhasakkārasammāno ahosi, tassa pubbe paccekabuddhassa satasahassagghanikarattakambalapariccāgena suvaṇṇavaṇṇo sukhumālataro ca attabhāvo ahosi, tenassa soṇoti nāmaṃ akaṃsu. So mahatā parivārena abhivaḍḍhi. Tassa hatthapādatalāni bandhujīvakapupphavaṇṇāni ahesuṃ, tesaṃ satavāraṃ vihatakappāsaṃ viya mudusamphasso ahosi. Pādatalesu maṇikuṇḍalāvaṭṭavaṇṇalomāni jāyiṃsu. Vayappattassa tassa tiṇṇaṃ utūnaṃ anucchavike tayo pāsāde kārāpetvā nāṭakitthiyo upaṭṭhāpesuṃ. So tattha mahatiṃ sampattiṃ anubhavanto devakumāro viya paṭivasati.

Atha amhākaṃ bhagavati sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya viharante bimbisāraraññā pakkosāpito tehi asītiyā gāmikasahassehi saddhiṃ rājagahaṃ āgato satthu santikaṃ gantvā dhammaṃ sutvā paṭiladdhasaddho mātāpitaro anujānāpetvā bhagavato santike pabbajitvā laddhūpasampado satthu santike kammaṭṭhānaṃ gahetvā janasaṃsaggapariharaṇatthaṃ sītavane vihāsi. So tattha vasanto ‘‘mama sarīraṃ sukhumālaṃ, na ca sakkā sukheneva sukhaṃ adhigantuṃ, kāyaṃ kilametvāpi samaṇadhammaṃ kātuṃ vaṭṭatī’’ti cintetvā ṭhānacaṅkamameva adhiṭṭhāya padhānamanuyuñjanto pādatalesu phoṭesu uṭṭhitesupi vedanaṃ ajjhupekkhitvā daḷhaṃ vīriyaṃ karonto accāraddhavīriyatāya visesaṃ nibbattetuṃ asakkonto ‘‘evaṃ ahaṃ vāyamantopi maggaphalāni nibbattetuṃ na sakkomi, kiṃ me pabbajjāya, hīnāyāvattitvā bhoge ca bhuñjāmi, puññāni ca karissāmī’’ti cintesi. Atha satthā tassa cittācāraṃ ñatvā tattha gantvā vīṇopamovādena (mahāva. 243) ovaditvā vīriyasamatāyojanavidhiṃ dassento kammaṭṭhānaṃ sodhetvā gijjhakūṭaṃ gato. Soṇopi kho satthu santikā ovādaṃ labhitvā vīriyasamataṃ yojetvā vipassanaṃ ussukkāpetvā arahatte patiṭṭhāsi.

49. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino pāvacanetiādimāha. Tattha vipassīti visesena, vividhaṃ vā passatīti vipassī. Pāvacaneti pakārena vuccatīti pāvacanaṃ, piṭakattayaṃ. Tassa vipassino tasmiṃ pāvacaneti attho. Leṇanti linante nilīyante etthāti leṇaṃ vihāraṃ. Bandhumārājadhāniyāti bandhanti kulaparamparāya vasena aññamaññaṃ sambajjhantīti bandhū, ñātakā. Te ettha paṭivasantīti bandhumā, bandhu assa atthīti vā bandhumā. Rājūnaṃ vasanaṭṭhānanti rājadhānī, bandhumā ca sā rājadhānī ceti bandhumārājadhānī, tassā bandhumārājadhāniyā, leṇaṃ mayā katanti sambandho. Sesamettha uttānatthamevāti.

Soṇakoṭivīsattheraapadānavaṇṇanā samattā.

10. Pubbakammapilotikabuddhaapadānavaṇṇanā

64. Dasamāpadāne anotattasarāsanneti pabbatakūṭehi paṭicchannattā candimasūriyānaṃ santāpehi otattaṃ uṇhaṃ udakaṃ ettha natthīti anotatto. Saranti gacchanti pabhavanti sandanti etasmā mahānadiyoti saro. Sīhamukhādīhi nikkhantā mahānadiyo tikkhattuṃ tikkhattuṃ padakkhiṇaṃ katvā nikkhantanikkhantadisābhāgena saranti gacchantīti attho. Anotatto ca so saro cāti anotattasaro . Tassa āsannaṃ samīpaṭṭhānanti anotattasarāsannaṃ, tasmiṃ anotattasarāsanne, samīpeti attho. Ramaṇīyeti devadānavagandhabbakinnaroragabuddhapaccekabuddhādīhi ramitabbaṃ allīyitabbanti ramaṇīyaṃ, tasmiṃ ramaṇīye. Silātaleti ekagghanapabbatasilātaleti attho. Nānāratanapajjoteti padumarāgaveḷuriyādinānāanekehi ratanehi pajjote pakārena jotamāne. Nānāgandhavanantareti nānappakārehi candanāgarukappūratamālatilakāsokanāgapunnāgaketakādīhi anekehi sugandhapupphehi gahanībhūtavanantare silātaleti sambandho.

65. Guṇamahantatāya saṅkhyāmahantatāya ca mahatā bhikkhusaṅghena, pareto parivuto lokanāyako lokattayasāmisammāsambuddho tattha silāsane nisinno attano pubbāni kammāni byākarī visesena pākaṭamakāsīti attho. Sesamettha heṭṭhā buddhāpadāne (apa. thera 1.1.1 ādayo) vuttattā uttānatthattā ca suviññeyyameva. Buddhāpadāne antogadhampi idhāpadāne kusalākusalaṃ kammasaṃsūcakattā vaggasaṅgahavasena dhammasaṅgāhakattherā saṅgāyiṃsūti.

Pubbakammapilotikabuddhaapadānavaṇṇanā samattā.

Ekūnacattālīsamavaggavaṇṇanā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app