30. Citakapūjakavaggo

1-10. Citakapūjakattheraapadānādivaṇṇanā

1-2. Tiṃsatime vagge paṭhamāpadāne āhutiṃ yiṭṭhukāmohanti pūjāsakkāraṃ kāretukāmo ahaṃ. Nānāpupphaṃ samānayinti nānā anekavidhaṃ campakasalalādipupphaṃ saṃ suṭṭhu ānayiṃ, rāsiṃ akāsinti attho. Sikhino lokabandhunoti sakalalokattayabandhussa ñātakassa sikhissa bhagavato parinibbutassa citakaṃ āḷāhanacitakaṃ dārurāsiṃ jalantaṃ ādittaṃ disvā tañca mayā rāsīkataṃ pupphaṃ okiriṃ pūjesinti attho.

6-7. Dutiyāpadāne ajinuttaravāsanoti ajinamigacammaṃ uttarāsaṅgaṃ katvā nivāsino acchādanoti attho. Abhiññā pañca nibbattāti iddhividhādayo pañca abhiññāyo pañca ñāṇāni nibbattā uppāditā nipphāditā. Candassa parimajjakoti candamaṇḍalassa samantato majjako, phuṭṭho ahosinti attho. Vipassiṃ lokapajjotanti sakalalokattaye padīpasadisaṃ vipassiṃ bhagavantaṃ mama santikaṃ abhigataṃ visesena sampattaṃ āgataṃ. Disvā pāricchattakapupphānīti devalokato pāricchattakapupphāni āharitvā vipassissa satthuno matthake chattākārena ahaṃ dhāresinti attho.

11-13. Tatiyāpadāne putto mama pabbajitoti mayhaṃ putto saddhāya pabbajito. Kāsāyavasano tadāti tasmiṃ pabbajitakāle kāsāyanivattho , na bāhirakapabbajjāya pabbajitoti attho. Soca buddhattaṃ sampattoti so mayhaṃ putto catūsu buddhesu sāvakabuddhabhāvaṃ saṃ suṭṭhu patto, arahattaṃ pattoti attho. Nibbuto lokapūjitoti sakalalokehi katasakkāro khandhaparinibbānena parinibbutoti attho. Vicinanto sakaṃ puttanti ahaṃ tassa gatadesaṃ pucchitvā sakaṃ puttaṃ vicinanto pacchato agamaṃ, anugato asmīti attho. Nibbutassa mahantassāti mahantehi sīlakkhandhādīhi yuttattā mahantassa tassa mama puttassa arahato ādahanaṭṭhāne citakaṃ citakaṭṭhānaṃ ahaṃ agamāsinti attho. Paggayha añjaliṃ tatthāti tasmiṃ ādahanaṭṭhāne añjaliṃ dasaṅgulisamodhānaṃ paggahetvā sirasi katvā ahaṃ citakaṃ dahanadārurāsiṃ vanditvā paṇāmaṃ katvā setacchattañca paggayhāti na kevalameva vanditvā dhavalacchattañca paggayha ukkhipitvā ahaṃ āropesiṃ patiṭṭhapesinti attho.

17-18. Catutthāpadāne anuggatamhi ādicceti sūriye anuggate anuṭṭhite paccūsakāleti attho. Pasādo vipulo ahūti rogapīḷitassa mayhaṃ cittappasādo vipulo atireko buddhānussaraṇena ahu ahosi. Mahesino buddhaseṭṭhassa lokamhi pātubhāvo pākaṭabhāvo ahosīti sambandho. Ghosamassosahaṃ tatthāti tasmiṃ pātubhāve sati ‘‘ahaṃ gilāno buddho uppanno’’ti ghosaṃ assosiṃ. Na ca passāmi taṃ jinanti taṃ jitapañcamāraṃ sammāsambuddhaṃ na passāmi, bāḷhagilānattā gantvā passituṃ na sakkomīti attho. Maraṇañca anuppattoti maraṇāsannakālaṃ anuppatto, āsannamaraṇo hutvāti attho. Buddhasaññamanussarinti buddhotināmaṃ anussariṃ, buddhārammaṇaṃ manasi akāsinti attho.

21-23. Pañcamāpadāne ārāmadvārā nikkhammāti ārāmadvārato saṅghassa nikkhamanadvāramaggehi attho. Gosīsaṃ santhataṃ mayāti tasmiṃ nikkhamanadvāramagge ‘‘bhagavato bhikkhusaṅghassa ca pādā mā kaddamaṃ akkamantū’’ti akkamanatthāya gosīsaṭṭhiṃ mayā santharitanti attho. Anubhomi sakaṃ kammanti attano gosīsaattharaṇakammassa balena ājānīyā vātajavā sindhavā sīghavāhanādīni vipākaphalāni anubhomīti attho. Ahokāraṃ paramakāranti sukhette saṅghe mayā suṭṭhu kataṃ kāraṃ appakampi kiccaṃ mahapphaladānato paramakāraṃ uttamakiccaṃ aho vimhayanti attho. Yathā tiṇadosādivirahitesu khettesu vappitaṃ sālibījaṃ mahapphalaṃ deti, evameva rāgadosādidosarahite parisuddhakāyavacīsamācāre saṅghakhette gosīsaattharaṇakammaṃ mayā kataṃ, idaṃ mahapphalaṃ detīti vuttaṃ hoti. Na aññaṃ kalamagghatīti aññaṃ bāhirasāsane kataṃ kammaṃ saṅghe katassa kārassa pūjāsakkārassa kalaṃ soḷasiṃ kalaṃ koṭṭhāsaṃ na agghatīti sambandho.

Chaṭṭhasattamaṭṭhamanavamadasamāpadānāni uttānānevāti.

Tiṃsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app