31. Padumakesaravaggo

1-10. Padumakesariyattheraapadānādivaṇṇanā

1-2. Ekatiṃsatime vagge paṭhamāpadāne isisaṅghe ahaṃ pubbeti ahaṃ pubbe bodhisambhārapūraṇakāle isisaṅghe paccekabuddhaisisamūhe tesaṃ samīpe himavantapabbate mātaṅgahatthikule vāraṇo caṇḍahatthī ahosinti sambandho. Manussādayo vāretīti vāraṇo, atha vā vācāya ravati koñcanādaṃ nadatīti vāraṇo. Mahesīnaṃ pasādenāti paccekabuddhamahesīnaṃ pasādena. Paccekajinaseṭṭhesu, dhutarāgesu tādisūti lokadhammehi niccalesu paccekabuddhesu padmakesaraṃ padumareṇuṃ okiriṃ avasiñcinti sambandho.

Dutiyatatiyāpadānāni uttānāni.

13-16. Catutthāpadāne mahābodhimaho ahūti vipassissa bhagavato catumaggañāṇādhārabhāvato ‘‘bodhī’’ti laddhanāmassa rukkhassa pūjā ahosīti attho. Rukkhaṭṭhasseva sambuddhoti assa bodhipūjāsamaye sannipatitassa mahājanassa sambuddho lokajeṭṭho narāsabho rukkhaṭṭho iva rukkhe ṭhito viya paññāyatīti attho. Bhagavā tamhi samayeti tasmiṃ bodhipūjākaraṇakāle bhagavā bhikkhusaṅghapurakkhato bhikkhusaṅghena parivuto. Vācāsabhimudīrayanti mudusiliṭṭhamadhurauttamaghosaṃ udīrayaṃ kathayanto nicchārento catusaccaṃ pakāsesi, desesīti attho. Saṃkhittenaca desentoti veneyyapuggalajjhāsayānurūpena desento saṃkhittena ca vitthārena ca desayīti attho. Vivaṭṭacchadoti rāgo chadanaṃ, doso chadanaṃ, moho chadanaṃ, sabbakilesā chadanā’’ti evaṃ vuttā chadanā vivaṭā ugghāṭitā viddhaṃsitā anenāti vivaṭṭacchado, sambuddho. Taṃ mahājanaṃ desanāvasena nibbāpesi pariḷāhaṃ vūpasamesīti attho. Tassāhaṃ dhammaṃ sutvānāti tassa bhagavato desentassa dhammaṃ sutvā.

20. Pañcamāpadāne phalahattho apekkhavāti vipassiṃ bhagavantaṃ disvā madhurāni phalāni gahetvā apekkhavā aturito saṇikaṃ assamaṃ gañchinti attho.

Chaṭṭhasattamāpadānāni uttānāneva.

40. Aṭṭhamāpadāne niṭṭhite navakamme cāti sīmāya navakamme niṭṭhaṃ gate sati. Anulepamadāsahanti anupacchā sudhālepaṃ adāsiṃ, sudhāya lepāpesinti attho.

Navamadasamāpadānāni uttānāniyevāti.

Ekatiṃsamavaggavaṇṇanā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app