55. Bhaddiyavaggo

1. Lakuṇḍakabhaddiyattheraapadānavaṇṇanā

Pañcapaññāsamavagge paṭhamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato lakuṇḍakabhaddiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbattitvā viññutaṃ patto satthu dhammaṃ suṇanto nisinno satthāraṃ ekaṃ bhikkhuṃ mañjussarānaṃ aggaṭṭhāne ṭhapentaṃ disvā sayampi taṃ ṭhānantaraṃ patthento buddhappamukhassa bhikkhusaṅghassa sappisakkharādimadhurarasasammissaṃ mahādānaṃ datvā ‘‘ahampi, bhante, anāgate ayaṃ bhikkhu viya ekassa buddhassa sāsane mañjussarānaṃ aggo bhaveyya’’nti paṇidhānaṃ akāsi. Bhagavā tassa anantarāyaṃ disvā byākaritvā pakkāmi.

So yāvatāyukaṃ puññāni katvā devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā phussabhagavato kāle citrakokilo hutvā nibbatto rājuyyānato madhuraṃ ambaphalaṃ tuṇḍenādāya gacchanto satthāraṃ disvā pasannamānaso ‘‘dassāmi buddhassā’’ti cittaṃ uppādesi. Satthā tassa cittācāraṃ ñatvā pattaṃ gahetvā nisīdi. Kokilo dasabalassa patte ambapakkaṃ ṭhapesi. Satthā tassa somanassuppādanatthaṃ tassa passantasseva taṃ paribhuñji. Atha so kokilo pasannamānaso teneva pītisukhena sattāhaṃ vītināmesi. Teneva puññakammena uppannuppannabhave mañjussaro ahosi. Kassapasammāsambuddhakāle vaḍḍhakikule nibbattetvā jeṭṭhakavaḍḍhakī hutvā pākaṭo ahosi. Parinibbute bhagavati tassa sarīradhātuyo nidahituṃ sattayojanappamāṇe thūpe āraddhe so āha – ‘‘yojanāvaṭṭaṃ yojanubbedhaṃ karomā’’ti. Te sabbe tassa vacane aṭṭhaṃsu. Iti appamāṇassa buddhassa orappamāṇaṃ cetiyaṃ kāresi, tena kammena nibbattaṭṭhāne aññehi hīnappamāṇo ahosi. So amhākaṃ bhagavato kāle kulagehe nibbattitvā atirassatāya ca suvaṇṇapaṭimā viya sundarasarīratāya ca lakuṇḍakabhaddiyoti paññāyittha. So aparabhāge satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā bahussuto dhammakathiko hutvā madhurena sarena paresaṃ dhammaṃ kathesi.

Athekasmiṃ ussavadivase ekena brāhmaṇena saddhiṃ rathena gacchantī ekā gaṇikā theraṃ disvā dantavidaṃsakaṃ hasi. Thero tassā dantaṭṭhike nimittaṃ gahetvā jhānaṃ uppādetvā taṃ pādakaṃ katvā vipassanaṃ vaḍḍhetvā anāgāmī ahosi, so abhiṇhaṃ kāyagatāya satiyā viharanto ekadivasaṃ āyasmatā dhammasenāpatinā ovadiyamāno anusāsiyamāno arahatte patiṭṭhahi. Ekacce bhikkhū ca sāmaṇerā ca tassa arahattappattabhāvaṃ ajānanto kaṇṇesu gahetvā kaḍḍhanti, sīse bāhāya hatthapādādīsu vā gahetvā cāletvā kīḷantā viheṭhesuṃ. Atha bhagavā sutvā – ‘‘mā, bhikkhave, mama puttaṃ viheṭhethā’’ti āha. Tato paṭṭhāya taṃ ‘‘arahā’’ti jānitvā na viheṭhesuṃ.

12. So arahā hutvā sañjātasomanasso attano pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Mañjunābhinikūjahanti madhurena pemaniyena sarena abhinikūjiṃ saddaṃ nicchāresiṃ ahanti attho. Sesamettha suviññeyyamevāti.

Lakuṇḍakabhaddiyattheraapadānavaṇṇanā samattā.

2. Kaṅkhārevatattheraapadānavaṇṇanā

34. Dutiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kaṅkhārevatattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle brāhmaṇakule nibbatto, taṃ sabbaṃ pāṭhānusārena suviññeyyamevāti.

Kaṅkhārevatattheraapadānavaṇṇanā samattā.

3. Sīvalittheraapadānavaṇṇanā

Tatiyāpadāne padumuttaro nāma jinotiādikaṃ āyasmato sīvalittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto heṭṭhā vuttanayena vihāraṃ gantvā parisāya pariyante ṭhito dhammaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ lābhīnaṃ aggaṭṭhāne ṭhapentaṃ disvā ‘‘mayāpi anāgate evarūpena bhavituṃ vaṭṭatī’’ti dasabalaṃ nimantetvā sattāhaṃ buddhappamukhassa bhikkhasaṅghassa mahādānaṃ datvā, ‘‘bhante, iminā adhikārakammena na aññaṃ sampattiṃ patthemi, anāgate pana ekassa buddhassa sāsane ahampi tumhehi so etadagge ṭhapitabhikkhu viya lābhīnaṃ aggo bhaveyya’’nti patthanaṃ akāsi. Satthā tassa anantarāyataṃ disvā ‘‘ayaṃ te patthanā anāgate gotamassa buddhassa santike samijjhissatī’’ti byākaritvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā vipassissa bhagavato kāle bandhumatīnagarato avidūre ekasmiṃ gāmake nibbatti, tasmiṃ samaye bandhumatīnagaravāsino raññā saddhiṃ sākacchitvā dasabalassa dānaṃ adaṃsu.

Ekadivasaṃ sabbe ekato hutvā dānaṃ dentā ‘‘kiṃ nu kho amhākaṃ dānagge natthī’’ti (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) olokentā madhuñca guḷadadhiñca nāddasaṃsu. Te ‘‘yato kutoci āharissāmā’’ti janapadato nagarapavisanamaggesu purise ṭhapesuṃ. Tadā esa kulaputto attano gāmato guḷadadhivārakaṃ gahetvā ‘‘kiñcideva āharissāmī’’ti nagaraṃ gacchanto ‘‘mukhaṃ dhovitvā dhotahatthapādo pavisissāmī’’ti phāsukaṭṭhānaṃ olokento naṅgalasīsappamāṇaṃ nimmakkhikadaṇḍakamadhuṃ disvā ‘‘puññena me idaṃ uppanna’’nti gahetvā nagaraṃ pāvisi. Nāgarehi ṭhapitapuriso taṃ disvā, ‘‘mārisa, kassa imaṃ harasī’’ti pucchi. ‘‘Na kassaci, sāmi, vikkāyikaṃ me ida’’nti. ‘‘Tena hi imaṃ kahāpaṇaṃ gahetvā etaṃ madhuñca guḷadadhiñca dehī’’ti.

So cintesi – ‘‘idaṃ me na bahuṃ agghati, ayañca ekappahāreneva bahuṃ deti, vīmaṃsissāmī’’ti. Tato naṃ āha – ‘‘nāhaṃ ekakahāpaṇena demī’’ti. ‘‘Yadi evaṃ dve kahāpaṇe gahetvā dehī’’ti. ‘‘Dvīhipi na demī’’ti. Etenupāyena vaḍḍhetvā yāva sahassaṃ pāpuṇi, so cintesi – ‘‘atiañchituṃ na vaṭṭati, hotu tāva iminā kattabbakammaṃ pucchissāmī’’ti . Atha naṃ āha – ‘‘na idaṃ bahuagghanakaṃ, tvaṃ pana bahuṃ desi, kena kammena idaṃ gaṇhasī’’ti. ‘‘Idha, bho, nagaravāsino raññā saddhiṃ paṭivirujjhitvā vipassisammāsambuddhassa dānaṃ dentā idaṃ dvayaṃ dānagge apassantā maṃ pariyesāpenti. Sace idaṃ dvayaṃ na labhissanti, nāgarānaṃ parājayo bhavissati. Tasmā sahassaṃ datvā gaṇhāmī’’ti. ‘‘Kiṃ panetaṃ nāgarānaṃ eva vaṭṭati, udāhu aññesampi dātuṃ vaṭṭatī’’ti? ‘‘Yassa kassaci dātuṃ avāritameta’’nti. ‘‘Atthi pana koci nāgarānaṃ dāne ekadivasaṃ sahassaṃ dātā’’ti? ‘‘Natthi, sammā’’ti. ‘‘Imesaṃ me dvinnaṃ sahassagghanakabhāvaṃ jānāsī’’ti? ‘‘Āma, jānāmī’’ti. ‘‘Tena hi gaccha, nāgarānaṃ ārocehi – ‘eko puriso imāni dve mūlena na deti, tumhehi saddhiṃ sahattheneva dātukāmo, tumhe imesaṃ dvinnaṃ kāraṇā nibbitakkā hothā’’ti. ‘‘Tvaṃ imasmiṃ dāne jeṭṭhakabhāgassa kāyasakkhī hohī’’ti vatvā gato. So pana kulaputto gāmato paribbayatthaṃ gahitakahāpaṇena pañcakaṭukaṃ gahetvā cuṇṇaṃ katvā dadhito kañciyaṃ vāhetvā tattha madhupaṭalaṃ pīḷetvā pañcakaṭukacuṇṇena yojetvā paduminipatte pakkhipitvā taṃ saṃvidahitvā ādāya dasabalassa avidūre nisīdi. Mahājanehi āhariyamānassa sakkārassa antare attano pattavāraṃ olokento okāsaṃ ñatvā satthu santikaṃ gantvā, ‘‘bhante, ayaṃ me duggatasakkāro, imaṃ me anukampaṃ paṭicca paṭiggaṇhathā’’ti. Satthā tassānukampaṃ paṭicca catumahārājehi dattiyena selamayapattena taṃ paṭiggahetvā yathā aṭṭhasaṭṭhiyā bhikkhusatasahassassa diyyamānaṃ na khīyati, evaṃ adhiṭṭhāsi.

So kulaputto niṭṭhitabhattakiccaṃ bhagavantaṃ vanditvā ekamantaṃ nisinno āha – ‘‘diṭṭho me, bhante bhagavā, ajja bandhumatīnagaravāsīhi tumhākaṃ sakkāro āhariyamāno, ahampi imassa nissandena nibbattanibbattabhave lābhaggayasaggappatto bhaveyya’’nti. Satthā ‘‘evaṃ hotu kulaputtā’’ti vatvā tassa ca nagaravāsīnañca bhattānumodanaṃ katvā pakkāmi. So kulaputto yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto imasmiṃ buddhuppāde suppavāsāya rājadhītuyā kucchimhi paṭisandhiṃ gaṇhi. Tassa paṭisandhiggahaṇakālato paṭṭhāya sāyaṃ pātañca pañcapaṇṇākārasatāni suppavāsāya upanīyanti. Athassa sā puññavīmaṃsanatthaṃ hatthena bījapacchiṃ phusāpentī aṭṭhāsi. Ekekabījato salākasataṃ salākasahassampi niggacchati, ekekakarīsakhettato paṇṇāsampi saṭṭhipi sakaṭapamāṇāni uppajjanti. Koṭṭhapūraṇakālepissā koṭṭhadvāraṃ hatthena phusantiyā rājadhītāya puññena gaṇhantānaṃ gahitagahitaṃ puna pūrati. Paripuṇṇabhattakumbhitopi ‘‘rājadhītāya puñña’’nti vatvā yassa kassaci dentā naṃ yāva na ukkaḍḍhanti, na tāva bhattaṃ khīyati. Dārake kucchigateyeva satta vassāni atikkamiṃsu.

Gabbhe pana paripakke sattāhaṃ mahādukkhaṃ anubhosi. Sā sāmikaṃ āmantetvā – ‘‘pure maraṇā jīvamānā dānaṃ dassāmī’’ti satthu santikaṃ pesesi – ‘‘gaccha, sāmi, imaṃ pavattiṃ satthu ārocetvā satthāraṃ nimantehi, yañca satthā vadati, taṃ sādhukaṃ upalakkhetvā āgantvā mayhaṃ kathehī’’ti. So gantvā tassā sāsanaṃ satthu ārocesi – ‘‘satthu bhante, koḷiyadhītā pāde vandatī’’ti. Satthā tassā anukampaṃ paṭicca – ‘‘sukhinī hotu suppavāsā koḷiyadhītā arogā, arogaṃ puttaṃ vijāyatū’’ti āha. So taṃ sutvā bhagavantaṃ vanditvā attano gāmābhimukho pāyāsi. Tassa pure āgamanāyeva suppavāsāya kucchito dhammakaraṇato udakaṃ viya gabbho nikkhami, parivāretvā nisinnajano assumukho rodituṃ āraddho haṭṭhatuṭṭhova tassā sāmikassa tuṭṭhisāsanaṃ ārocetuṃ agamāsi. So tesaṃ iṅgitaṃ disvā – ‘‘dasabalena kathitakathā nipphannā bhavissati maññe’’ti cintesi. So āgantvā satthu kathaṃ rājadhītāya kathesi. Rājadhītā tayā nimantitaṃ jīvabhattameva maṅgalabhattaṃ bhavissati, gaccha sattāhaṃ dasabalaṃ nimantehīti. So tathā akāsi. Sattāhaṃ buddhappamukhassa bhikkhusaṅghassa mahādānaṃ pavattayiṃsu. So dārako ñātīnaṃ santattacittaṃ nibbāpento sītalabhāvaṃ kurumāno jātoti, sīvalitveva nāmaṃ kariṃsu. So satta vassāni gabbhe vasitattā jātakālato paṭṭhāya sabbakammakkhamo ahosi. Dhammasenāpati sāriputtatthero sattame divase tena saddhiṃ kathāsallāpamakāsi. Satthāpi imaṃ gāthaṃ abhāsi –

‘‘Yomaṃ palipathaṃ duggaṃ, saṃsāraṃ mohamaccagā;

Tiṇṇo pāraṅgato jhāyī, anejo akathaṃkathī;

Anupādāya nibbuto, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 414; su. ni. 643);

Atha naṃ thero evamāha – ‘‘kiṃ pana tayā evarūpaṃ dukkhaṃ anubhavitvā pabbajituṃ na vaṭṭatī’’ti? ‘‘Labhanto pabbajeyyaṃ, bhante’’ti. Suppavāsā taṃ therena saddhiṃ kathentaṃ disvā – ‘‘kiṃ nu kho me putto dhammasenāpatinā kathetī’’ti theraṃ upasaṅkamitvā pucchi – ‘‘mayhaṃ putto tumhehi saddhiṃ kiṃ katheti, bhante’’ti? Attanā anubhuttagabbhavāsadukkhaṃ kathetvā – ‘‘tumhehi anuññāto pabbajissāmī’’ti vadatīti. ‘‘Sādhu bhante, pabbājetha na’’nti. Thero taṃ vihāraṃ netvā tacapañcakakammaṭṭhānaṃ datvā pabbājento, ‘‘sīvali , tuyhaṃ aññena ovādena kammaṃ natthi, tayā satta vassāni anubhuttadukkhameva paccavekkhāhī’’ti. ‘‘Bhante, pabbajjāyeva tumhākaṃ bhāro, yaṃ pana mayā sakkā kātuṃ, tamahaṃ jānissāmī’’ti. So pana paṭhamakesavaṭṭiyā oropitakkhaṇeyeva sotāpattiphale patiṭṭhāsi, dutiyāya oropitakkhaṇe sakadāgāmiphale, tatiyāya anāgāmiphale patiṭṭhāsi. Sabbesaṃyeva kesānaṃ oropanañca arahattaphalasacchikiriyā ca apure apacchā ahosi.

Atha bhikkhusaṅghe kathā udapādi – ‘‘aho evaṃ puññavāpi thero sattamāsādhikāni satta saṃvaccharāni mātugabbhe vasitvā satta divasāni mūḷhagabbhe vasī’’ti. Satthā āgantvā – ‘‘kāya nuttha, bhikkhave, etarahi kathāya sannisinnā’’ti pucchitvā – ‘‘imāya nāmā’’ti vutte – ‘‘na, bhikkhave, iminā kulaputtena imāya jātiyā katakamma’’nti vatvā atītaṃ āharitvā atīte, bhikkhave, buddhuppādato puretarameva esa kulaputto bārāṇasiyaṃ rājakule nibbatto, pitu accayena rajje patiṭṭhāya vibhavasampanno pākaṭo ahosi. Tadā eko paccantarājā ‘‘rajjaṃ gaṇhissāmī’’ti āgantvā nagaraṃ uparundhitvā khandhāvāraṃ kāretvā vihāsi. Atha rājā mātuyā saddhiṃ samānacchando hutvā sattāhaṃ khandhāvāranagare catūsu disāsu dvāraṃ pidhāpesi, nikkhamantānaṃ pavisantānañca dvāramūḷhaṃ ahosi. Atha migadāyavihāre paccekabuddhā ugghosesuṃ. Rājā sutvā dvāraṃ vivarāpesīti. Paccantarājāpi palāyi. So tena kammavipākena narakādīsu dukkhamanubhavitvā imasmiṃ buddhuppāde rājakule nibbattopi mātuyā saddhiṃ imaṃ evarūpaṃ dukkhamanubhavi. Tassa pana pabbajitakālato paṭṭhāya bhikkhusaṅghassa cattāro paccayā yadicchakaṃ uppajjanti. Evaṃ ettha vatthu samuṭṭhitaṃ.

Aparabhāge satthā sāvatthiṃ agamāsi. Thero bhagavantaṃ abhivādetvā, ‘‘bhante, mayhaṃ puññabalaṃ vīmaṃsissāmi, pañcabhikkhusatāni dethā’’ti. ‘‘Gaṇha, sīvalī’’ti. So pañcasate bhikkhū gahetvā himavantābhimukhaṃ gacchanto aṭavimaggaṃ gacchati. Tassa paṭhamaṃ diṭṭhanigrodhe adhivatthā devatā satta divasāni dānaṃ adāsi. Iti so –

‘‘Nigrodhaṃ paṭhamaṃ passi, dutiyaṃ paṇḍavapabbataṃ;

Tatiyaṃ aciravatiyaṃ, catutthaṃ varasāgaraṃ.

‘‘Pañcamaṃ himavantaṃ so, chaṭṭhaṃ chaddantupāgami;

Sattamaṃ gandhamādanaṃ, aṭṭhamaṃ atha revata’’nti. (a. ni. aṭṭha. 1.1.207; theragā. aṭṭha. 1.59 sīvalittheragāthāvaṇṇanā) –

Sabbaṭṭhānesu satta satta divasāneva dānaṃ adaṃsu. Gandhamādanapabbate pana nāgadattadevarājā sattasu divasesu ekadivasaṃ khīrapiṇḍapātaṃ adāsi, ekadivasaṃ sappipiṇḍapātaṃ adāsi. Atha naṃ bhikkhusaṅgho āha – ‘‘āvuso, imassa devarañño neva dhenuyo duyhamānā paññāyanti, na dadhinimmathanaṃ, kuto te, devarāja, idaṃ uppajjatī’’ti? ‘‘Bhante, kassapadasabalassa kāle khīrasalākabhattadānassetaṃ phala’’nti devarājā āha.

Aparabhāge satthā khadiravaniyarevatattherassa paccuggamanaṃ akāsi. Kathaṃ? Athāyasmā sāriputto satthāraṃ āha – ‘‘bhante, mayhaṃ kira kaniṭṭhabhātā revato pabbajito, so abhirameyya vā na vā, gantvā naṃ passissāmī’’ti. Bhagavā revatassa āraddhavipassakabhāvaṃ ñatvā dve vāre paṭikkhipitvā tatiyavāre yācito arahattappattabhāvaṃ ñatvā – sāriputta, ahampi gamissāmi bhikkhūnaṃ ārocehīti. Thero bhikkhū sannipātāpetvā – ‘‘āvuso, satthā cārikaṃ caritukāmo, gantukāmā āgacchantū’’ti sabbesaṃyeva ārocesi. Dasabalassa cārikatthāya gamanakāle ohiyyamānakabhikkhū nāma appakā honti, ‘‘satthu suvaṇṇavaṇṇaṃ sarīraṃ passissāma, madhuradhammakathaṃ vā suṇissāmā’’ti yebhuyyena gantukāmā bahutarāva honti. Iti satthā mahābhikkhusaṅghaparivāro ‘‘revataṃ passissāmā’’ti nikkhanto.

Athekasmiṃ padese ānandatthero dvedhāpathaṃ patvā bhagavantaṃ pucchi – ‘‘bhante, imasmiṃ ṭhāne dvedhāpatho, kataramaggena bhikkhusaṅgho gacchatū’’ti? ‘‘Kataramaggo, ānanda, ujuko’’ti? ‘‘Bhante, ujumaggo tiṃsayojaniko amanussapatho. Parihāramaggo pana saṭṭhiyojaniko khemo subhikkho’’ti. ‘‘Ānanda, sīvali, amhehi saddhiṃ āgato’’ti? ‘‘Āma, bhante, āgato’’ti. ‘‘Tena hi saṅgho ujumaggameva gacchatu, sīvalissa puññaṃ vīmaṃsissāmā’’ti. Satthā bhikkhusaṅghaparivāro sīvalittherassa puññavīmaṃsanatthaṃ tiṃsayojanamaggaṃ abhiruhi (a. ni. aṭṭha. 1.1.203).

Maggaṃ abhiruhanaṭṭhānato paṭṭhāya devasaṅgho yojane yojane ṭhāne nagaraṃ māpetvā buddhappamukhassa bhikkhusaṅghassa vasanatthāya vihāre paṭiyādesi. Devaputtā raññā pesitakammakārā viya hutvā yāgukhajjakādīni gahetvā – ‘‘kahaṃ, ayyo sīvalī’’ti pucchantā gacchanti. Thero sakkārasammānaṃ gāhāpetvā satthu santikaṃ gacchati. Satthā bhikkhusaṅghena saddhiṃ paribhuñji. Imināva niyāmena satthā sakkāraṃ anubhavanto devasikaṃ yojanaparamaṃ gantvā tiṃsayojanikaṃ kantāraṃ atikkamma khadiravaniyarevatattherassa vasanaṭṭhānaṃ patto, thero satthu āgamanaṃ ñatvā attano vasanaṭṭhāne buddhappamukhassa bhikkhusaṅghassa pahonakavihāre dasabalassa gandhakuṭiṃ rattiṭṭhānadivāṭṭhānāni ca iddhiyā māpetvā tathāgatassa paccuggamanaṃ gato. Satthā alaṅkatapaṭiyattena maggena vihāraṃ pāvisi. Atha tathāgate gandhakuṭiṃ paviṭṭhe bhikkhū vassaggena pattasenāsanāni pavisiṃsu. Devatā ‘‘akālo āhārassā’’ti aṭṭhavidhaṃ pānakaṃ āhariṃsu. Satthā saṅghena saddhiṃ pānakaṃ pivi. Iminā niyāmeneva tathāgatassa sakkārasammānaṃ anubhavantasseva addhamāso atikkanto.

Athekacce ukkaṇṭhitabhikkhū ekasmiṃ ṭhāne nisīditvā kathaṃ uppādayiṃsu – ‘‘dasabalo ‘mayhaṃ aggasāvakassa kaniṭṭhabhātā’ti vatvā evarūpaṃ navakammikaṃ bhikkhuṃ passituṃ āgato, imassa vihārassa santike jetavanavihāro vā veḷuvanavihārādayo vā kiṃ karissanti? Ayampi bhikkhu evarūpassa navakammassa kārako, kiṃ nāma samaṇadhammaṃ karissatī’’ti? Atha satthā cintesi – ‘‘mayi idha ciraṃ vasante idaṃ ṭhānaṃ ākiṇṇaṃ bhavissati, āraññakā nāma bhikkhū pavivekatthikā honti, revatassa phāsuvihāro na bhavissatī’’ti. Tato therassa divāṭṭhānaṃ gato. Theropi ekakova caṅkamanakoṭiyaṃ ālambanaphalakaṃ nissāya pāsāṇaphalake nisinno satthāraṃ dūratova āgacchantaṃ disvā paccuggantvā vandi.

Atha naṃ satthā pucchi – ‘‘revata, idaṃ vāḷamigaṭṭhānaṃ, caṇḍānaṃ hatthiassādīnaṃ saddaṃ sutvā kiṃ karosī’’ti? ‘‘Tesaṃ me, bhante, saddaṃ suṇato araññapīti nāma uppannā’’ti. Satthā imasmiṃ ṭhāne revatattherassa pañcahi gāthāsatehi araññānisaṃsaṃ nāma kathetvā punadivase avidūraṭṭhāne piṇḍāya caritvā revatattheraṃ āmantetvā yehi bhikkhūhi therassa avaṇṇo kathito, tesaṃ kattarayaṭṭhiupāhanatelanāḷichattānaṃ pamussanabhāvamakāsi. Te attano parikkhāratthāya nivattā āgatamaggeneva gacchantāpi taṃ ṭhānaṃ sallakkhetuṃ na sakkonti. Paṭhamañhi te alaṅkatapaṭiyattena maggena gantvā, taṃdivasaṃ pana visamamaggena gacchantā tasmiṃ tasmiṃ ṭhāne ukkuṭikaṃ nisīdantā jaṇṇukehi gacchanti. Te gumbe ca gacche ca kaṇḍake ca maddantā attanā vasitasabhāgaṭṭhānaṃ gantvā tasmiṃ tasmiṃ khadirakhāṇuke laggitaṃ attano chattaṃ sañjānanti, upāhanaṃ kattarayaṭṭhiṃ telanāḷiñca sañjānanti. Te tasmiṃ samaye ‘‘iddhimā ayaṃ bhikkhū’’ti ñatvā attano parikkhāramādāya ‘‘dasabalassa paṭiyattasakkāro nāma evarūpo hotī’’ti vadantā agamaṃsu.

Purato āgate bhikkhū, visākhā upāsikā, attano gehe nisinnakāle pucchi – ‘‘manāpaṃ nu kho, bhante, revatassa vasanaṭṭhāna’’nti? ‘‘Manāpaṃ, upāsike, nandavanacittalatāvanapaṭibhāgaṃ taṃ senāsana’’nti. Atha tesaṃ pacchato āgate bhikkhū pucchi – ‘‘manāpaṃ, ayyā, revatassa vasanaṭṭhāna’’nti? ‘‘Mā puccha, upāsike, kathetuṃ ayuttaṭṭhānaṃ, etaṃ ujjaṅgalasakkharapāsāṇavisamakhadiravanaṃ eva, tattha so bhikkhu vasatī’’ti.

Visākhā purimānaṃ pacchimānañca bhikkhūnaṃ kathaṃ sutvā, ‘‘kesaṃ nu kho kathā saccā’’ti pacchābhattaṃ gandhamālaṃ ādāya dasabalassa upaṭṭhānaṃ gantvā vanditvā ekamantaṃ nisinnā satthāraṃ pucchi – ‘‘bhante, revatattherassa vasanaṭṭhānaṃ ekacce ayyā vaṇṇenti, ekacce nindanti, kimetaṃ, bhante’’ti? ‘‘Visākhe, ramaṇiyaṃ vā hotu mā vā, yasmiṃ ṭhāne ariyānaṃ cittaṃ ramati, tadeva ṭhānaṃ ramaṇiyaṃ nāmā’’ti vatvā imaṃ gāthamāha –

‘‘Gāme vā yadi vāraññe, ninne vā yadi vā thale;

Yattha arahanto viharanti, taṃ bhūmirāmaṇeyyaka’’nti. (dha. pa. 98; theragā. 991; saṃ. ni. 1.261);

Aparabhāge bhagavā ariyagaṇamajjhe nisinno theraṃ ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ lābhīnaṃ yadidaṃ, sīvalī’’ti (a. ni. 1.198, 207) etadagge ṭhapesi.

54. Athāyasmā sīvalitthero arahattaṃ patvā pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthapadavaṇṇanameva karissāma.

55.Sīlaṃ tassa asaṅkheyyanti tassa padumuttarassa bhagavato sīlaṃ asaṅkheyyaṃ.

‘‘Nava koṭisahassāni, asītisatakoṭiyo;

Paññāsasatasahassāni, chattiṃsā ca punāpare.

‘‘Ete saṃvaravinayā, sambuddhena pakāsitā;

Peyyālamukhena niddiṭṭhā, sikkhāvinayasaṃvare’’ti. (visuddhi. 1.20; paṭi. ma. aṭṭha. 1.1.37) –

Evaṃ vuttasikkhāpadāni bhikkhūnaṃ sāvakapaññattivasena vuttāni. Bhagavato pana sīlaṃ asaṅkheyyameva saṃkhātuṃ gaṇetuṃ asakkuṇeyyanti attho. Samādhivajirūpamo yathā vajiraṃ indanīlamaṇiveḷuriyamaṇiphalikamasāragallādīni ratanāni vijjhati chiddāvachiddaṃ karoti, evameva padumuttarassa bhagavato lokuttaramaggasamādhi paṭipakkhapaccanīkadhamme vijjhati bhindati samucchindatīti attho. Asaṅkheyyaṃ ñāṇavaraṃ tassa buddhassa cattāri saccāni sattatiṃsabodhipakkhiyadhamme saṅkhatāsaṅkhatadhamme ca jānituṃ paṭivijjhituṃ samatthaṃ sayambhūñāṇasabbaññutaññāṇādiñāṇasamūhaṃ asaṅkheyyaṃ, atītānāgatapaccuppannādibhedena saṃkhāvirahitanti attho. Vimutti ca anopamāti saṃkilesehi vimuttattā sotāpattiphalādikā catasso vimuttiyo anupamā upamārahitā ‘‘imā viya bhūtā’’ti upametuṃ na sakkāti attho. Sesaṃ uttānatthamevāti.

Sīvalittheraapadānavaṇṇanā samattā.

4. Vaṅgīsattheraapadānavaṇṇanā

Catutthāpadāne padumuttaro nāma jinotiādikaṃ āyasmato vaṅgīsattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare mahābhogakule nibbatto vuddhippatto dhammaṃ sotuṃ gacchantehi nagaravāsīhi saddhiṃ vihāraṃ gantvā dhammaṃ suṇanto satthāraṃ ekabhikkhuṃ paṭibhānavantānaṃ aggaṭṭhāne ṭhapentaṃ disvā satthu adhikārakammaṃ katvā – ‘‘ahampi anāgate paṭibhānavantānaṃ aggo bhaveyya’’nti patthanaṃ katvā satthārā byākato yāvajīvaṃ kusalaṃ katvā devamanussesu ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ brāhmaṇakule nibbattitvā mātu paribbājikābhāvena aparabhāge paribbājakoti pākaṭo vaṅgīsoti ca laddhanāmo tayo vede uggaṇhitvā tato ācariyaṃ ārādhetvā chavasīsajānanamantaṃ nāma sikkhitvā chavasīsaṃ nakhena ākoṭetvā – ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti jānāti.

Brāhmaṇā ‘‘ayaṃ amhākaṃ jivikāya maggo’’ti vaṅgīsaṃ gahetvā gāmanigamarājadhāniyo vicariṃsu. Vaṅgīso tivassamatthake matānampi sīsaṃ āharāpetvā nakhena ākoṭetvā – ‘‘ayaṃ satto asukayoniyaṃ nibbatto’’ti vatvā mahājanassa kaṅkhācchedanatthaṃ te te jane āvāhetvā attano attano gatiṃ kathāpeti. Tena tasmiṃ mahājano abhippasīdati. So taṃ nissāya mahājanassa hatthato satampi sahassampi labhati. Brāhmaṇā vaṅgīsaṃ ādāya yathāruci vicariṃsu. Vaṅgīso satthu guṇe sutvā satthāraṃ upasaṅkamitukāmo ahosi. Brāhmaṇā ‘‘samaṇo gotamo māyāya taṃ āvaṭṭessatī’’ti paṭikkhipiṃsu.

Vaṅgīso tesaṃ vacanaṃ anādiyitvā, satthu santikaṃ gantvā, paṭisanthāraṃ katvā, ekamantaṃ nisīdi. Satthā taṃ pucchi – ‘‘vaṅgīsa, kiñci sippaṃ jānātī’’ti? ‘‘Āma, bho gotama, chavasīsamantaṃ nāmekaṃ jānāmi, tena tivassamatthake matānampi sīsaṃ nakhena ākoṭetvā nibbattaṭṭhānaṃ jānāmī’’ti. Atha satthā tassa ekaṃ niraye nibbattassa sīsaṃ, ekaṃ manussesu, ekaṃ devesu, ekaṃ parinibbutassa sīsaṃ āharāpetvā dassesi. So paṭhamasīsaṃ ākoṭetvā, ‘‘bho gotama, ayaṃ satto niraye nibbatto’’ti āha. Sādhu vaṅgīsa, suṭṭhu tayā diṭṭhaṃ, ‘‘ayaṃ satto kuhiṃ nibbatto’’ti pucchi. ‘‘Manussaloke’’ti. ‘‘Ayaṃ kuhi’’nti? ‘‘Devaloke’’ti. Tiṇṇannampi nibbattaṭṭhānaṃ kathesi. Parinibbutassa pana sīsaṃ nakhena ākoṭento neva antaṃ na koṭiṃ passi. Atha naṃ satthā ‘‘na sakkosi, vaṅgīsā’’ti pucchi. ‘‘Passatha, bho gotama, upaparikkhāmi tāvāti punappunaṃ parivattetvāpi bāhirakamantena khīṇāsavassa sīsaṃ jānituṃ na sakkoti. Athassa matthakato sedo mucci. So lajjitvā tuṇhī ahosi’’. Atha naṃ satthā ‘‘kilamasi, vaṅgīsā’’ti āha. ‘‘Āma, bho gotama, imassa nibbattaṭṭhānaṃ jānituṃ na sakkomi. Sace tumhe jānātha, kathethā’’ti. ‘‘Vaṅgīsa, ahaṃ etampi jānāmi, ito uttaripi jānāmī’’ti vatvā –

‘‘Cutiṃ yo vedi sattānaṃ, upapattiñca sabbaso;

Asattaṃ sugataṃ buddhaṃ, tamahaṃ brūmi brāhmaṇaṃ.

‘‘Yassa gatiṃ na jānanti, devā gandhabbamānusā;

Khīṇāsavaṃ arahantaṃ, tamahaṃ brūmi brāhmaṇa’’nti. (dha. pa. 419-420; su. ni. 648-649) –

Imā dve gāthāyo abhāsi. So tena hi, bho gotama, taṃ vijjaṃ me dethāti apacitiṃ dassetvā satthu santike nisīdi. Satthā ‘‘amhehi samānaliṅgassa demā’’ti āha. Vaṅgīso ‘‘yaṃ kiñci katvā mayā imaṃ mantaṃ gahetuṃ vaṭṭatī’’ti brāhmaṇe upagantvā āha – ‘‘tumhe mayi pabbajante mā cintayittha, ahaṃ mantaṃ uggaṇhitvā sakalajambudīpe jeṭṭhako bhavissāmi, tumhākampi tena bhaddameva bhavissatī’’ti so mantatthāya satthu santikaṃ upasaṅkamitvā pabbajjaṃ yāci. Tadā ca thero nigrodhakappo bhagavato santike ṭhito hoti, taṃ bhagavā āṇāpesi – ‘‘nigrodhakappa, imaṃ pabbājehī’’ti. Thero satthu āṇāya taṃ pabbājetvā ‘‘mantaparivāraṃ tāva uggaṇhāhī’’ti dvattiṃsākārakammaṭṭhānaṃ vipassanākammaṭṭhānañca ācikkhi. So dvattiṃsākārakammaṭṭhānaṃ sajjhāyantova vipassanāya kammaṭṭhānaṃ paṭṭhapesi. Brāhmaṇā taṃ upasaṅkamitvā – ‘‘kiṃ, bho vaṅgīsa, samaṇassa gotamassa santike sippaṃ uggahita’’nti pucchiṃsu. ‘‘Āma sikkhitaṃ’’. ‘‘Tena hi ehi gamissāmā’’ti. ‘‘Kiṃ sippasikkhanena, gacchatha tumhe na mayhaṃ tumhehi kattabbakicca’’nti. Brāhmaṇā ‘‘tvampi dāni samaṇassa gotamassa vasaṃ āpanno, māyāya āvaṭṭito, kiṃ mayaṃ tava santike karissāmā’’ti āgatamaggeneva pakkamiṃsu. Vaṅgīso vipassanaṃ vaḍḍhetvā arahattaṃ sacchākāsi.

96. Evaṃ thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Anuttānatthameva vaṇṇayissāma.

99.Pabhāhi anurañjantoti so padumuttaro bhagavā nīlapītādichabbaṇṇapabhāhi raṃsīhi anurañjanto jalanto sobhayamāno vijjotamānoti attho. Veneyyapadumāni soti padumuttarasūriyo attano vacanasaṅkhātena sūriyaraṃsiyā veneyyajanasaṅkhātapadumāni visesena bodhento pabodhento arahattamaggādhigamena phullitāni karotīti attho.

100.Vesārajjehi sampannoti –

‘‘Antarāye ca niyyāne, buddhatte āsavakkhaye;

Etesu catuṭṭhānesu, buddho suṭṭhu visārado’’ti. –

Evaṃ vuttacatuvesārajjañāṇehi sampanno samaṅgībhūto samannāgatoti attho.

105.Vāgīso vādisūdanoti vādīnaṃ paṇḍitajanānaṃ īso padhāno ‘‘vādīso’’ti vattabbe da-kārassa ga-kāraṃ katvā evaṃ vuttanti daṭṭhabbaṃ. Sakatthaparatthavādaṃ sūdati paggharāpeti pākaṭaṃ karotīti vādisūdano.

110.Māramasanāti khandhamārādayo pañcamāre masati parāmasati viddhaṃsetīti māramasano. Diṭṭhisūdanāti vohāraparamatthasaṅkhātaṃ diṭṭhidassanaṃ sūdati paggharaṃ dīpetīti diṭṭhisūdano.

111.Vissāmabhūmi santānanti sakalasaṃsārasāgare santānaṃ kilamantānaṃ sotāpattimaggādiadhigamāpanena vissamabhūmi vissamaṭṭhānaṃ vūpasamanaṭṭhānanti attho.

132.Tatohaṃ vihatārambhoti tato paccekabuddhassa sarīradassanena ahaṃ vihatārambho vinaṭṭhasārambho, vinaṭṭhamāno nimmado hutvā pabbajjaṃ saṃ suṭṭhu yāciṃ saṃyāciṃ ārocesinti attho. Sesaṃ suviññeyyamevāti.

Vaṅgīsattheraapadānavaṇṇanā samattā.

5. Nandakattheraapadānavaṇṇanā

Pañcamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikārotiādi sabbaṃ pāṭhānusārena suviññeyyamevāti.

Nandakattheraapadānavaṇṇanā samattā.

6. Kāḷudāyittheraapadānavaṇṇanā

Chaṭṭhāpadāne padumuttaro nāma jinotiādikaṃ āyasmato kāḷudāyittherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare kulagehe nibbatto viññutaṃ patto satthu dhammadesanaṃ suṇanto satthāraṃ ekaṃ bhikkhuṃ kulappasādakānaṃ aggaṭṭhāne ṭhapentaṃ disvā tajjaṃ abhinīhārakammaṃ katvā taṃ ṭhānantaraṃ patthesi. Satthāpi byākāsi. So yāvajīvaṃ kusalaṃ katvā devamanussesu saṃsaranto amhākaṃ bodhisattassa mātukucchiyaṃ paṭisandhiggahaṇadivase devalokato cavitvā kapilavatthusmiṃyeva amaccakule paṭisandhiṃ gaṇhi. Bodhisattena saha ekadivaseyeva jāto, taṃdivasaṃyeva naṃ dukūlacumbaṭakena nipajjāpetvā bodhisattassa upaṭṭhānaṃ nayiṃsu. Bodhisattena hi saddhiṃ bodhirukkho, rāhulamātā, cattāro nidhī , ārohaniyahatthī, kaṇḍako, channo, kāḷudāyīti ime satta ekadivase jātattā sahajātā nāma ahesuṃ. Athassa nāmaggahaṇadivase sakalanagarassa udaggacittadivase jātattā udāyītveva nāmaṃ kariṃsu. Thokaṃ kāḷadhātukattā pana kāḷudāyīti paññāyittha. So bodhisattena saddhiṃ kumārakīḷaṃ kīḷanto vuddhiṃ agamāsi.

Aparabhāge lokanāthe mahābhinikkhamanaṃ nikkhamitvā anukkamena sabbaññutaṃ patvā pavattitavaradhammacakke rājagahaṃ upanissāya veḷuvane viharante suddhodanamahārājā taṃ pavattiṃ sutvā purisasahassaparivāraṃ ekaṃ amaccaṃ ‘‘puttaṃ me idhānehī’’ti pesesi. So satthu dhammadesanāvelāyaṃ satthu santikaṃ gantvā parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ pāpuṇi. Atha ne satthā ‘‘etha, bhikkhavo’’ti hatthaṃ pasāresi. Sabbe taṃkhaṇaṃyeva iddhimayapattacīvaradharā vassasaṭṭhikattherā viya ahesuṃ. Arahattappattato paṭṭhāya ariyā nāma majjhattāva honti, tasmā raññā pesitasāsanaṃ dasabalassa nārocesi. Rājā neva gato āgacchati, na sāsanaṃ suyyatīti aparampi amaccaṃ purisasahassaparivāraṃ pesesi. Tasmimpi tathā paṭipanne aparampīti etena nayena navapurisasahassaparivāre nava amacce pesesi. Sabbe gantvā arahattaṃ patvā tuṇhībhūtā ahesuṃ.

Atha rājā cintesi – ‘‘ettakā janā mayi sinehābhāvena dasabalassa idhāgamanatthāya na kiñci kathayiṃsu, ayaṃ kho pana udāyī dasabalena samavayo sahapaṃsukīḷiko, mayi ca sinehavā, imaṃ pesessāmī’’ti. Atha taṃ pakkosāpetvā, ‘‘tāta, tvaṃ purisasahassaparivāro gantvā dasabalaṃ idhānehī’’ti vatvā pesesi. So pana gacchanto ‘‘sacāhaṃ, deva, pabbajituṃ labhissāmi, evāhaṃ bhagavantaṃ idhānessāmī’’ti vatvā raññā ‘‘pabbajitopi mama puttaṃ dassehī’’ti vutto rājagahaṃ gantvā satthu dhammadesanāvelāya parisapariyante ṭhito dhammaṃ sutvā saparivāro arahattaṃ patvā ehibhikkhubhāve patiṭṭhāsi. So arahattaṃ patvā – ‘‘na tāvāyaṃ dasabalassa kulanagaraṃ gantuṃ kālo, vassante pana upagate pabbatesu vanasaṇḍesu haritatiṇasañchannāya bhūmiyā gamanakālo bhavissatī’’ti gamanakālaṃ āgamento vassante sampatte satthu kulanagaraṃ gantuṃ gamanavaṇṇaṃ saṃvaṇṇesi. Vuttañcetaṃ theragāthāya (theragā. 527-530) –

‘‘Aṅgārino dāni dumā bhadante, phalesino chadanaṃ vippahāya;

Te accimantova pabhāsayanti, samayo mahāvīra bhāgī rasānaṃ.

‘‘Dumāni phullāni manoramāni, samantato sabbadisā pavanti;

Pattaṃ pahāya phalamāsasānā, kālo ito pakkamanāya vīra.

‘‘Nevātisītaṃ na panātiuṇhaṃ, sukhā utu addhaniyā bhadante;

Passantu taṃ sākiyā koḷiyā ca, pacchāmukhaṃ rohiniyaṃ tarantaṃ.

‘‘Āsāya kasate khettaṃ, bījaṃ āsāya vappati;

Āsāya vāṇijā yanti, samuddaṃ dhanahārakā;

Yāya āsāya tiṭṭhāmi, sā me āsā samijjhatu.

‘‘Nātisītaṃ nātiuṇhaṃ, nātidubbhikkhachātakaṃ;

Saddalā haritā bhūmi, esa kālo mahāmuni. (a. ni. aṭṭha. 1.1.225);

‘‘Punappunañceva vapanti bījaṃ, punappunaṃ vassati devarājā;

Punappunaṃ khettaṃ kasanti kassakā, punappunaṃ dhaññamupeti raṭṭhaṃ.

‘‘Punappunaṃ yācanakā caranti, punappunaṃ dānapatī dadanti;

Punappunaṃ dānapatī daditvā, punappunaṃ saggamupenti ṭhānaṃ.

‘‘Vīro have sattayugaṃ puneti; Yasmiṃ kule jāyati bhūripañño;

Maññāmahaṃ sakkati devadevo, tayā hi jāto muni saccanāmo.

‘‘Suddhodano nāma pitā mahesino, buddhassa mātā pana māyanāmā;

Yā bodhisattaṃ parihariya kucchinā, kāyassa bhedā tidivamhi modati.

‘‘Sā gotamī kālakatā ito cutā, dibbehi kāmehi samaṅgibhūtā;

Sā modati kāmaguṇehi pañcahi, parivāritā devagaṇehi tehi.

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti. (theragā. 531-536);

‘‘Ambā panasā kapiṭṭhā ca, pupphapallavalaṅkatā;

Dhuvapphalāni savanti, khuddāmadhukakūpamā;

Sevamāno ubho passe, gantukālo mahāyassa.

‘‘Jambū sumadhurā nīpā, madhugaṇḍidivapphalā;

Tā ubhosu pajjotanti, gantukālo mahāyasa.

‘‘Tiṇḍukāni piyālāni, soṇṇavaṇṇā manoramā;

Khuddakappaphalā niccaṃ, gantukālo mahāyasa.

‘‘Kadalī pañcamocci ca, supakkaphalabhūsitā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Madhupphaladharā niccaṃ, morarukkhā manoramā;

Khuddakappaphalā niccaṃ, gantukālo mahāyasa.

‘‘Hintālatālapantī ca, rajatakkhandhova jotare;

Supakkaphalasañchannā, khuddakappā madhussavā;

Phalāni tāni khādante, gantukālo mahāyasa.

‘‘Udumbarāruṇāvaṇṇā , sadāsumadhurapphalā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Itthambhūtā anekā te, nānāphaladharā dumā;

Ubhopassesu lambanti, gantukālo mahāyasa.

‘‘Campakā salaḷā nāgā, sugandhā māluteritā;

Supupphitaggā jotanti, sugandhenābhipūjayuṃ;

Sādarā vinatāneva, gantukālo mahāyasa.

‘‘Punnāgā giripunnāgā, pupphitā dharaṇīruhā;

Supupphitaggā jotanti, sugandhenābhipūjayuṃ;

Sādarā vinatuggaggā, gantukālo mahāyasa.

‘‘Asokā koviḷārā ca, somanassakarā varā;

Sugandhā kaṇṇikā bandhā, rattavaṇṇehi bhūsitā;

Sādarā vinatuggaggā, samayo te mahāyasa.

‘‘Kaṇṇikārā phullitā niccaṃ, sovaṇṇaraṃsijotakā;

Dibbagandhā pavāyanti, disā sabbāni sobhayaṃ;

Sādarā vinatāneva, samayo te mahāyasa.

‘‘Supattā gandhasampannā, ketakī dhanuketakī;

Sugandhā sampavāyanti, disā sabbābhigandhino;

Sādarā pūjayantāva, samayo te mahāyasa.

‘‘Mallikā jātisumanā, sugandhā khuddamallikā;

Disā sabbā pavāyanti, ubho magge pasobhayaṃ;

Sādarā te palambanti, samayo te mahāyasa.

‘‘Sindhuvārā sītagandhā, sugandhā māluteritā;

Disā sabbābhipūjentā, ubho magge pasobhayaṃ;

Sādarā vinatuggaggā, samayo te mahāyasa.

‘‘Sīhā kesarasīhā ca, catuppadanisevitā;

Acchambhītā surāpāne, migarājā patāpino.

‘‘Sīhanādena pūjenti, sādarā te migābhibhū;

Maggamhi ubhato vūḷhā, samayo te mahāyasa.

‘‘Byagghā sindhavā nakulā, sādhurūpā bhayānakā;

Ākāse sampatantāva, nibbhītā yena kenaci;

Tehi te sādarā natā, samayo te mahāyasa.

‘‘Tidhā pabhinnā chaddantā, surūpā sussarā subhā;

Sattappatiṭṭhitaṅgā te, ubho maggesu kūjino;

Sādarā hāsamānāva, samayo te mahāyasa.

‘‘Migā varāhā pasadā, citrāsāvayavā subhā;

Ārohapariṇāhena, surūpā aṅgasaṃyutā;

Ubho magge gāyamānāva, samayo te mahāyasa.

‘‘Gokaṇṇā sarabhā rurū, ārohapariṇāhino;

Surūpā aṅgasampannā, sevamānāva accharuṃ;

Sevamānā tehi tadā, samayo te mahāyasa.

‘‘Dīpī acchā taracchā ca, tudarā varuṇā sadā;

Te dāni sikkhitā sabbe, mettāya tava tādino;

Te paccasevakā addhā, samayo te mahāyasa.

‘‘Sasā siṅgālā nakulā, kalandakāḷakā bahū;

Kasturā sūrā gandhā te, kevalā gāyamānāva.

Samayo te mahāyasa;

‘‘Mayūrā nīlagīvā te, susikhā subhapakkhikā;

Supiñchā te sunādā ca, veḷuriyamaṇisannibhā;

Nādaṃ karontā pūjenti, kālo te pitudassane.

‘‘Suvaṇṇacitrahaṃsā ca, javahaṃsā vihācarā;

Te sabbe āsayā chuddhā, jinadassanabyāvaṭā;

Madhurassarena kūjanti, kālo te pitudassane.

‘‘Haṃsā koñcā sunadā te, cakkavākā nadīcarā;

Bakā balākā rucirā, jalakākā sarakukkuṭā;

Sādarābhinādino ete, kālo te pitudassane.

‘‘Citrā surūpā sussarā, sāḷikā suvataṇḍikā;

Rukkhaggā sampatantā te, ubho maggesu kūjino;

Tesu tesu nikūjanti, kālo te pitudassane.

‘‘Kokilā sakalā citrā, sadā mañjussarā varā;

Vimhāpitā te janataṃ, saddhimittādike surā;

Sarehi pūjayantāva, kālo te pitudassane.

‘‘Bhiṅkā kurarā sārā, pūritā kānane sadā;

Ninnādayantā pavanaṃ, aññamaññasamaṅgino;

Gāyamānā sareneva, kālo te pitudassane.

‘‘Tittirā susarā sārā, susarā vanakukkuṭā;

Mañjussarā rāmaṇeyyā, kālo te pitudassane.

‘‘Setavālukasañchannā, supatitthā manoramā;

Madhurodakasampuṇṇā, sarā jotanti te sadā;

Tattha nhatvā pivitvā ca, samayo te ñātidassane.

‘‘Kumbhīrāmakarākiṇṇā , valayā muñjarohitā;

Macchakacchapabyāviddhā, sarā sītodakā subhā;

Tattha nhatvā pivitvā ca, samayo te ñātidassane.

‘‘Nīluppalasamākiṇṇā, tathā rattuppalehi ca;

Kumuduppalasaṃkiṇṇā, sarā sobhantinekadhā;

Tattha sītalakā toyā, samayo te ñātidassane.

‘‘Puṇḍarīkehi sañchannā, padumehi samohatā;

Ubho maggesu sobhanti, pokkharañño tahiṃ tahiṃ;

Tatthodakāni nhāyanti, samayo te ñātidassane.

‘‘Setapulinasaṃkiṇṇā, supatitthā manoramā;

Sītodakamahoghehi, sampuṇṇā tā nadī subhā;

Ubho maggehi sandanti, samayo te ñātidassane.

‘‘Maggassa ubhatopasse, gāmanigamasamākulā;

Saddhā pasannā janatā, ratanattayamāmakā;

Tesaṃ sampuṇṇasaṅkappo, samayo te ñātidassane.

‘‘Tesu tesu padesesu, devā mānussakā ubho;

Gandhamālābhipūjenti, samayo te ñātidassane’’ti.

Evaṃ thero saṭṭhimattāhi gāthāhi satthu gamanavaṇṇaṃ saṃvaṇṇesi. Atha kho bhagavā ‘‘kāḷudāyī mama gamanaṃ pattheti, pūressāmissa saṅkappa’’nti tattha gamane bahūnaṃ visesādhigamaṃ disvā vīsatisahassakhīṇāsavaparivuto rājagahato aturitacārikāvasena vuttappakāraphalāphale anubhavanto dvipadacatuppadādisamūhānaṃ sevanapūjāya pūjiyamāno vuttappakārasugandhapupphagandhehi gandhiyamāno gāmanigamavāsīnaṃ saṅgahaṃ kurumāno kapilavatthugāmimaggaṃ paṭipajji. Thero iddhiyā kapilavatthuṃ gantvā rañño purato ākāse ṭhito adiṭṭhapubbaṃ vesaṃ disvā, raññā – ‘‘kosi tva’’nti pucchito ‘‘sace amaccaputtaṃ tayā bhagavato santike pesitaṃ na jānāsi, evaṃ jānāhī’’ti vadanto –

‘‘Buddhassa puttomhi asayhasāhino, aṅgīrasassappaṭimassa tādino;

Pitupitā mayhaṃ tuvaṃsi sakka, dhammena me gotama ayyakosī’’ti. (theragā. 536) – gāthamāha;

Tattha buddhassa puttomhīti sabbaññubuddhassa ure vāyāmajanitāhi dhammadesanāhi jātatāya orasaputto amhi. Asayhasāhinoti abhisambodhito pubbe ṭhapetvā mahābodhisattaṃ aññehi sahituṃ asakkuṇeyyattā asayhassa sakalabodhisambhārassa, mahākaruṇākarassa ca sahanato tato parampi aññehi sahituṃ abhibhavituṃ asakkuṇeyyattā asayhānaṃ pañcannaṃ mārānaṃ sahanato abhibhavanato āsayānusayacaritādhimuttiādivibhāgāvabodhena yathārahaṃ veneyyānaṃ diṭṭhadhammikasamparāyikaparamatthehi anusāsanīsaṅkhātassa aññehi asayhassa buddhakiccassa sahanato tattha vā sādhukārībhāvato asayhasāhino. Aṅgīrasassāti aṅgīkatasīlādisampattikassa. ‘‘Aṅgamaṅgehi niccharaṇakaobhāsassā’’ti apare. Keci pana ‘‘aṅgīraso siddhatthoti imāni dve nāmāni pitarāyeva gahitānī’’ti vadanti. Appaṭimassāti anupamassa iṭṭhādīsu tādilakhaṇasampattiyā tādino. Pitupitā mayhaṃ tuvaṃsīti ariyajātivasena mayhaṃ pitu sammāsambuddhassa lokavohāravasena tvaṃ pitā asi. Sakkāti vaṃsena rājānaṃ ālapati. Dhammenāti sabhāvena ariyajātilokiyajātīhi dvinnaṃ jātīnaṃ sabhāvasamodhānena. Gotamāti gottena rājānaṃ ālapati. Ayyakosīti pitāmaho ahosi. Ettha ca ‘‘buddhassa puttomhī’’tiādiṃ vadanto thero aññaṃ byākāsi.

Evaṃ pana attānaṃ jānāpetvā haṭṭhatuṭṭhena raññā mahārahe pallaṅke nisīdāpetvā attano paṭiyāditassa nānaggarasabhojanassa pattaṃ pūretvā patte dinne gamanākāraṃ dassesi. ‘‘Kasmā gantukāmattha, bhuñjathā’’ti vutte, satthu santikaṃ gantvā bhuñjissāmīti. Kahaṃ pana satthāti? Vīsatisahassabhikkhuparivāro tumhākaṃ dassanatthāya maggaṃ paṭipannoti. Tumhe imaṃ piṇḍapātaṃ bhuñjatha, aññaṃ bhagavato haratha. Yāva ca mama putto imaṃ nagaraṃ pāpuṇāti, tāvassa itoyeva piṇḍapātaṃ harathāti. Thero bhattakiccaṃ katvā rañño ca parisāya ca dhammaṃ desetvā satthu āgamanato puretarameva rājanivesanaṃ ratanattayaguṇesu abhippasannaṃ karonto sabbesaṃ passantānaṃyeva satthu āharitabbabhattapuṇṇaṃ pattaṃ ākāse vissajjetvā sayampi vehāsaṃ abbhuggantvā piṇḍapātaṃ upanetvā satthu hatthe ṭhapesi. Satthāpi taṃ piṇḍapātaṃ paribhuñji. Evaṃ saṭṭhiyojanaṃ maggaṃ divase divase yojanaṃ gacchantassa bhagavato rājagehato bhattaṃ āharitvā adāsi. Bhagavā kamena kapilavatthunagaraṃ patvā punadivase rājavīthiyaṃ piṇḍāya carati. Taṃ sutvā suddhodanamahārājā tattha gantvā, ‘‘mā evaṃ kattabbaṃ maññi, nayidaṃ rājavaṃsappaveṇī’’ti. ‘‘Ayaṃ tumhākaṃ, mahārāja, vaṃso, īdiso amhākaṃ pana buddhavaṃso’’ti vatvā –

‘‘Uttiṭṭhe nappamajjeyya, dhammaṃ sucaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi ca.

‘‘Dhammaṃ care sucaritaṃ, na naṃ duccaritaṃ care;

Dhammacārī sukhaṃ seti, asmiṃ loke paramhi cā’’ti. (dha. pa. 168-169) –

Dhammaṃ desesi. Rājā sotāpattiphale patiṭṭhahi. Tato rājā buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā sakamandire bhojetvā sampavāretvā bhojanāvasāne dhammapālajātakaṃ (jā. 1.10.92 ādayo) sutvā sapariso anāgāmiphale patiṭṭhahi. Aparabhāge setacchattassa heṭṭhā nipannova arahattaṃ patvā parinibbāyi.

Tato bhagavā rāhulamātuyā bimbādeviyā pāsādaṃ gantvā tassā dhammaṃ desetvā sokaṃ vinodetvā candakinnarījātakadesanāya (jā. 1.14.18 ādayo) pasādaṃ janetvā nigrodhārāmaṃ agamāsi. Atha bimbādevī puttaṃ rāhulakumāraṃ āha – ‘‘gaccha, tava pitu santakaṃ dhanaṃ yācāhī’’ti. Kumāro ‘‘dāyajjaṃ , me samaṇa, dehī’’ti vatvā bhagavantaṃ anubandhitvā, ‘‘sukhā, te samaṇa, chāyā’’ti vadanto gacchati. Taṃ bhagavā nigrodhārāmaṃ netvā ‘‘lokutaradāyajjaṃ gaṇhāhī’’ti vatvā pabbājesi. Atha bhagavā ariyagaṇamajjhe nisinno ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ kulappasādakānaṃ yadidaṃ kāḷudāyī’’ti (a. ni. 1.219, 225) theraṃ etadagge ṭhapesi.

165. Thero pattaetadaggaṭṭhāno attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādigāthāyo abhāsi. Tattha anuttānapadameva vaṇṇayissāma.

166.Guṇāguṇavidūti guṇañca aguṇañca guṇāguṇaṃ, vaṇṇāvaṇṇaṃ, kusalākusalaṃ vā taṃ jānātīti guṇāguṇavidū. Kataññūti aññehi kataguṇaṃ jānātīti kataññū, ekadivasampi bhattadānādinā katūpakārassa rajjampi dātuṃ samatthattā kataññū. Katavedīti kataṃ vindati anubhavati sampaṭicchatīti katavedī. Titthe yojeti pāṇineti sabbasatte nibbānapavesanupāye kusalapathe magge dhammadesanāya yojeti sampayojeti patiṭṭhāpetīti attho. Sesaṃ uttānatthameva. Gamanavaṇṇanagāthānamattho theragāthāyaṃ vuttoyevāti.

Kāḷudāyittheraapadānavaṇṇanā samattā.

7. Abhayattheraapadānavaṇṇanā

Sattamāpadāne padumuttaro nāma jinotiādikaṃ āyasmato abhayattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro tattha tattha bhave vipaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle haṃsavatīnagare brāhmaṇakule nibbatto. So vuddhimanvāya vedaṅgapārago sakaparasamayakusalo ekadivasaṃ satthu dhammadesanaṃ sutvā pasannamānaso bhagavantaṃ gāthāhi thomesi. So tattha yāvatāyukaṃ ṭhatvā puññāni katvā tato cuto devaloke nibbatto aparāparaṃ sugatīsuyevaṃ saṃsaranto imasmiṃ buddhuppāde rājagahe bimbisārarañño putto hutvā nibbatti, abhayotvevassa nāmaṃ kariṃsu. So vayappatto nigaṇṭhehi saddhiṃ vissāsiko hutvā caranto ekadivasaṃ nigaṇṭhena nāṭaputtena satthu vādāropanatthāya pesito nipuṇapañhaṃ pucchitvā nipuṇabyākaraṇaṃ sutvā pasanno satthu santike pabbajitvā kammaṭṭhānānurūpaṃ ñāṇaṃ pesetvā nacirasseva arahattaṃ pāpuṇi.

195. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttaro nāma jinotiādimāha. Taṃ sabbaṃ suviññeyyamevāti.

Abhayattheraapadānavaṇṇanā samattā.

8. Lomasakaṅgiyattheraapadānavaṇṇanā

Aṭṭhamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato lomasakaṅgiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle brāhmaṇakule nibbatto saddho pasanno ahosi. Aparo candano nāma tassa sahāyo cāsi. Te dvepi satthu santike dhammaṃ sutvā pasannamānasā pabbajitvā yāvajīvaṃ sīlaṃ rakkhitvā suparisuddhasīlā tato cutā devaloke nibbattitvā ekaṃ buddhantaraṃ dibbasukhaṃ anubhaviṃsu. Tesu ayaṃ imasmiṃ buddhuppāde sākiyakule nibbattitvā aparo candano devaputto hutvā tāvatiṃsabhavane nibbatti. Atha so sakyakulappasādakena kāḷudāyinā ārādhitena bhagavatā sakyarājūnaṃ mānamaddanāya kataṃ vessantaradhammadesanāyaṃ (jā. 2.22.1655 ādayo) pokkharavassaiddhipāṭihāriyaṃ disvā pasannamānaso pabbajitvā majjhimanikāye vuttaṃ bhaddekarattasuttantadesanaṃ sutvā araññavāsaṃ vasanto bhaddekarattasuttantadesanānusāsanaṃ (ma. ni. 3.286 ādayo) saritvā tadanusārena ñāṇaṃ pesetvā kammaṭṭhānaṃ manasi karitvā arahattaṃ pāpuṇi.

225. Arahattaṃ patvā attano pubbakammaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha kappo tāva catubbidho – sārakappo, varakappo, maṇḍakappo, bhaddakappoti. Tesu yasmiṃ kappe eko buddho uppajjati, ayaṃ sārakappo nāma. Yasmiṃ dve vā tayo vā buddhā uppajjanti, ayaṃ varakappo nāma. Yasmiṃ cattāro buddhā uppajjanti, ayaṃ maṇḍakappo nāma. Yasmiṃ pañca buddhā uppajjanti, ayaṃ bhaddakappo nāma. Aññattha pana –

‘‘Sārakappo maṇḍakappo, sāramaṇḍakappo tathā;

Varakappo bhaddakappo, kappā pañcavidhā siyuṃ.

‘‘Eko dve tayo cattāro, pañca buddhā yathākkamaṃ;

Etesu pañcakappesu, uppajjanti vināyakā’’ti. –

Evaṃ pañca kappā vuttā. Tesu ayaṃ kappo ‘‘kakusandho koṇāgamano kassapo gotamo metteyyo’’ti pañcabuddhapaṭimaṇḍitattā bhaddakappo nāma jāto.

Tasmā imasmiṃ bhaddakappamhi kassapo nāyako uppajjīti sambandho. Sesaṃ uttānatthamevāti.

Lomasakaṅgiyattheraapadānavaṇṇanā samattā.

9. Vanavacchattheraapadānavaṇṇanā

Navamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato vanavacchattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapassa bhagavato kāle kulagehe nibbatto viññutaṃ patvā satthu dhammadesanaṃ sutvā saddhājāto pabbajitvā parisuddhaṃ brahmacariyaṃ caritvā tato cuto devaloke nibbatto, tato cuto araññāyatane bhikkhūnaṃ samīpe kapotayoniyaṃ nibbatto. Tesu mettacitto dhammaṃ sutvā tato cuto devamanussesu saṃsaranto imasmiṃ buddhuppāde kapilavatthusmiṃ brāhmaṇakule nibbatti. Tassa mātukucchigatakāleyeva mātu dohaḷo udapādi vane vasituṃ vane vijāyituṃ . Tato icchānurūpavasena vane vasantiyā gabbhavuṭṭhānaṃ ahosi. Gabbhato nikkhantañca naṃ kāsāvakhaṇḍena paṭiggahesuṃ. Tadā bodhisattassa uppannakālo, rājā taṃ kumāraṃ āharāpetvā saheva posesi. Atha bodhisatto mahābhinikkhamanaṃ nikkhamitvā pabbajitvā chabbasāni dukkarakārikaṃ katvā buddhe jāte so mahākassapassa santikaṃ gantvā tassovāde pasanno tassa santikā buddhuppādabhāvaṃ sutvā satthu santikaṃ gantvā dhammaṃ sutvā pabbajitvā nacirasseva chaḷabhiñño arahā ahosi.

251. So arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Tattha brahmabandhu mahāyasoti ettha brāhmaṇānaṃ bandhu ñātakoti brāhmaṇabandhūti vattabbe gāthābandhasukhatthaṃ ‘‘brahmabandhū’’ti vuttanti veditabbaṃ. Lokattayabyāpakayasattā mahāyaso. Sesaṃ sabbaṃ suviññeyyamevāti.

Vanavacchattheraapadānavaṇṇanā samattā.

10. Cūḷasugandhattheraapadānavaṇṇanā

Dasamāpadāne imamhi bhaddake kappetiādikaṃ āyasmato sugandhattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto kassapasammāsambuddhakāle bārāṇasiyaṃ vibhavasampanne kule nibbatto viññutaṃ patvā satthu santike dhammaṃ sutvā sabbadā namassamāno mahādānaṃ dadamāno māsassa sattakkhattuṃ bhagavato gandhakuṭiyā catujjātigandhena vilimpesi. ‘‘Mama nibbattanibbattaṭṭhāne sarīrato sugandhagandho nibbattatū’’ti patthanaṃ akāsi. Bhagavā taṃ byākāsi. So yāvatāyukaṃ ṭhatvā puññāni karonto tato cuto devaloke nibbatto kāmāvacaralokaṃ sarīragandhena sugandhaṃ kurumāno sugandhadevaputtoti pākaṭo ahosi. So devalokasampattiyo anubhavitvā tato cuto imasmiṃ buddhuppāde mahābhogakule nibbatti, tassa mātukucchigatasseva mātuyā sarīragandhena sakalagehaṃ sakalanagarañca sugandhena ekagandhaṃ ahosi, jātakkhaṇe sakalaṃ sāvatthinagaraṃ sugandhakaraṇḍako viya ahosi, tenassa sugandhoti nāmaṃ kariṃsu. So vuddhiṃ agamāsi. Tadā satthā sāvatthiyaṃ patvā jetavanamahāvihāraṃ paṭiggahesi, taṃ disvā pasannamānaso bhagavato santike pabbajitvā nacirasseva saha paṭisambhidāhi arahattaṃ pāpuṇi. Tassa uppannadivasato paṭṭhāya yāva parinibbānā etthantare nipannaṭṭhānādīsu sugandhameva vāyi. Devāpi dibbacuṇṇadibbagandhapupphāni okiranti.

272. Sopi thero arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento imamhi bhaddake kappetiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyameva, kevalaṃ puññanānattaṃ nāmanānattañca viseso.

Cūḷasugandhattheraapadānavaṇṇanā samattā.

Pañcapaññāsamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app