41. Metteyyavaggo

1. Tissametteyyattheraapadānavaṇṇanā

1. Ekacattālīsame vagge paṭhamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ tissametteyyattherassa apadānaṃ. Tattha tāpasapabbajjaṃ pabbajitvā padumuttarassa bhagavato ajinacammaṃ nisīdanatthāya dinnameva nānaṃ. Sesaṃ apadānapāḷiyā suviññeyyamevāti.

2. Puṇṇakattheraapadānavaṇṇanā

29. Dutiyāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato puṇṇakattherassa apadānaṃ. Tattha himavante yakkhasenāpati hutvā parinibbutassa paccekabuddhassa āḷahanakaraṇameva nānattaṃ. Sesaṃ pāṭhānusārena suviññeyyameva.

45. Tatiyāpadāne himavantassāvidūretiādikaṃ āyasmato mettaguttherassa apadānaṃ. Tattha himavantasamīpe asokapabbate so tāpaso hutvā paṇṇasālāyaṃ vasanto sumedhasambuddhaṃ disvā pattaṃ gahetvā sappipūraṇaṃ viseso. Sesaṃ puññaphalāni ca suviññeyyāneva. Apadānagāthānaṃ attho ca pākaṭoyeva.

72. Catutthāpadāne gaṅgā bhāgīrathī nāmātiādikaṃ āyasmato dhotakattherassa apadānaṃ. Tatrāpi brāhmaṇo hutvā bhāgīrathīgaṅgāya taramāne bhikkhū disvā pasannamānaso setuṃ kārāpetvā buddhappamukhassa bhikkhusaṅghassa niyyāditabhāvoyeva viseso. Puññaphalaparidīpanagāthānaṃ attho nayānusārena suviññeyyova.

100. Pañcamāpadāne himavantassāvidūretiādikaṃ āyasmato upasivattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharāvāsaṃ pahāya isipabbajjaṃ pabbajitvā himavante padumuttaraṃ bhagavantaṃ disvā tiṇasantharaṃ santharitvā tattha nisinnassa bhagavato sālapupphapūjaṃ akāsīti ayaṃ viseso, sesamuttānameva.

161. Chaṭṭhāpadāne migaluddo pure āsintiādikaṃ āyasmato nandakattherassa apadānaṃ. Ayaṃ kira padumuttarassa bhagavato kāle karavikasakuṇo hutvā madhurakūjitaṃ karonto satthāraṃ padakkhiṇaṃ akāsi. Aparabhāge mayūro hutvā aññatarassa paccekabuddhassa vasanaguhādvāre pasannamānaso divasassa tikkhattuṃ madhurena vassitaṃ vassi. Evaṃ tattha tattha bhave puññāni katvā amhākaṃ bhagavato kāle sāvatthiyaṃ kulagehe nibbatto nandakoti laddhanāmo satthu santike dhammaṃ sutvā pabbajitvā vipassanaṃ vaḍḍhetvā arahattaṃ pāpuṇi. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha paccekabuddhassa maṇḍapaṃ katvā padumapupphehi chadanameva viseso.

183. Sattamāpadāne pabbhārakūṭaṃ nissāyātiādikaṃ āyasmato hemakattherassa apadānaṃ. Tatthāpi isipabbajjaṃ pabbajitvā himavante vasanto piyadassiṃ bhagavantaṃ upagataṃ disvā ratanamayaṃ pīṭhaṃ attharitvā aṭṭhāsi. Tattha nisinnassa kumbhamattaṃ jambuphalaṃ āharitvā adāsi. Bhagavā tassa cittappasādatthāya taṃ phalaṃ paribhuñji. Ettakameva viseso.

224. Aṭṭhamāpadāne rājāsi vijayo nāmātiādikaṃ āyasmato todeyyattherassa apadānaṃ. Tattha rājāsi vijayo nāmāti daharakālato paṭṭhāya sabbasaṅgāmesu jinato, catūhi saṅgahavatthūhi janaṃ rañjanato allīyanato vijayo nāma rājā ahosīti attho. Ketumatīpuruttameti ketu vuccanti dhajapaṭākā. Atha vā nagarasobhanatthāya nagaramajjhe ussāpitaratanatoraṇāni, te ketū niccaṃ ussāpitā sobhayamānā assā atthīti ketumatī. Pūreti dhanadhaññehi sabbajanānaṃ mananti puraṃ. Ketumatī ca sā purañca seṭṭhaṭṭhena uttamañceti ketumatīpuruttamaṃ, tasmiṃ ketumatīpuruttame. Sūro vikkamasampannoti abhīto vīriyasampanno vijayo nāma rājā ajjhāvasīti sambandho. Itthaṃ bhūtaṃ purañca sabbavatthuvāhanañca chaḍḍetvā himavantaṃ pavisitvā isipabbajjaṃ pabbajitvā vasanto sumedhabhagavantaṃ disvā somanassaṃ uppādetvā candanena pūjākaraṇameva viseso.

276. Navamāpadāne nagare haṃsavatiyātiādikaṃ āyasmato jatukaṇṇittherassa apadānaṃ . Tattha seṭṭhiputto hutvā suvaṇṇapāsāde vasanabhāvo ca pañcahi kāmaguṇehi samaṅgī hutvā vasanabhāvo ca sabbadesavāsīnaṃ sabbasippaviññūnañca āgantvā sevanabhāvo ca viseso.

330. Dasamāpadāne himavantassāvidūretiādikaṃ āyasmato udenattherassa apadānaṃ. Tattha himavantasamīpe padumapabbataṃ nissāya tāpasapabbajjaṃ pabbajitvā vasantena padumuttarassa bhagavato padumapupphaṃ gahetvā pūjitabhāvova viseso. Sesaṃ sabbattha uttānamevāti.

Ekacattālīsamavaggavaṇṇanā samattā.

 

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app