28. Suvaṇṇabibbohanavaggo

1-10. Suvaṇṇabibbohaniyattheraapadānādivaṇṇanā

Aṭṭhavīsatime vagge paṭhamāpadānaṃ uttānameva.

5. Dutiyāpadāne manomayena kāyenāti yathā cittavasena pavattakāyenāti attho.

10. Tatiyāpadāne mahāsamuddaṃ nissāyāti mahāsāgarāsanne ṭhitassa pabbatassa antare pabbataleṇeti attho. Siddhattho bhagavā vivekakāmatāya vasati paṭivasatīti attho. Paccuggantvānakāsahanti ahaṃ tassa bhagavato paṭiuggantvā samīpaṃ gantvā vandanādipuññaṃ akāsinti attho. Caṅkoṭakamadāsahanti siddhatthassa bhagavato ahaṃ pupphabharitaṃ caṅkoṭakaṃ kadambaṃ adāsiṃ pūjesinti attho.

14. Catutthāpadāne akakkasacittassāthāti apharusacittassa, atha-saddo padapūraṇe.

19. Pañcamāpadāne udumbare vasantassāti udumbararukkhamūle rukkhacchāyāya vasantassa tissassa bhagavato. Niyate paṇṇasanthareti niyāmite paṭibaddhe paṇṇasanthare sākhābhaṅgāsane nisinnassa. Vutthokāso mayā dinnoti vivittokāse maṇḍapadvārādīhi pihitokāso mayā dinno sampāditoti attho.

24. Chaṭṭhāpadāne potthadānaṃ mayā dinnanti potthavaṭṭiṃ potthachalliṃ tāḷetvā kataṃ sāṭakaṃ visamaṃ gophāsukena ghaṃsitvā nimmitaṃ suttaṃ gahetvā kantitvā tena suttena nisīdanatthāya vā bhūmattharaṇatthāya vā sāṭakaṃ vāyāpetvā taṃ sāṭakaṃ mayā ratanattayassa dinnanti attho.

27. Sattamāpadāne candabhāgānadītīreti candabhāgāya nāma nadiyā tīrato, nissakke bhummavacanaṃ . Anusotanti sotassa anu heṭṭhāgaṅgaṃ vajāmi gacchāmi ahanti attho. Satta māluvapupphāni, citamāropayiṃ ahanti ahaṃ māluvapupphāni satta pattāni gahetvā citake vālukarāsimhi vālukāhi thūpaṃ katvā pūjesinti attho.

31-32. Aṭṭhamāpadāne mahāsindhu sudassanāti sundaradassanasundarodakadhavalapulinopasobhitattā suṭṭhu manoharā mahāsindhu nāma vārinadī ahosi. Tattha tissaṃ sindhuvārinadiyaṃ sappabhāsaṃ pabhāya sahitaṃ sudassanaṃ sundararūpaṃ paramopasame yuttaṃ uttame upasame yuttaṃ samaṅgībhūtaṃ vītarāgaṃ ahaṃ addasanti attho. Disvāhaṃ vimhitāsayoti ‘‘evarūpaṃ bhayānakaṃ himavantaṃ kathaṃ sampatto’’ti vimhitaajjhāsayo acchariyabbhutacittoti attho. Āluvaṃ tassa pādāsinti tassa arahato ahaṃ pasannamānaso āluvakandaṃ pādāsiṃ ādarena adāsinti attho.

Navamadasamāpadānāni uttānānevāti.

Aṭṭhavīsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app