29. Paṇṇadāyakavaggo

1-10. Paṇṇadāyakattheraapadānādivaṇṇanā

1-2. Ekūnatiṃsatime vagge paṭhamāpadāne paṇṇabhojanabhojanoti khīrapaṇṇādibhojanassa bhuñjanatthāya paṇṇasālāya nisinno amhi bhavāmīti attho. Upaviṭṭhañca maṃ santanti paṇṇasālāyaṃ upaviṭṭhaṃ santaṃ vijjamānaṃ maṃ. Upāgacchi mahāisīti mahante sīlādikhandhe esanato mahāisi. Lokapajjoto lokapadīpo siddhattho bhagavā upagacchi, mama samīpaṃ agamāsīti attho. Nisinnassa paṇṇasanthareti upagantvā paṇṇasanthare nisinnassa khādanatthāya seditaṃ paṇṇaṃ mayā dinnanti sambandho.

5-7. Dutiyāpadāne sinerusamasantoso dharaṇīsamasādiso siddhattho bhagavāti sambandho. Vuṭṭhahitvā samādhimhāti nirodhasamāpattito vuṭṭhahitvā visuṃ hutvāti attho. Bhikkhāya mamupaṭṭhitoti bhikkhācāravelāya ‘‘ajja mama yo koci kiñci dānaṃ dadāti, tassa mahapphala’’nti cintetvā nisinnassa mama santikaṃ samīpaṃ upaṭṭhito samīpamāgatoti attho. Harītakaṃ…pe… phārusakaphalāni cāti evaṃ sabbaṃ taṃ phalaṃ sabbalokānukampino tassa siddhatthassa mahesissa mayā vippasannena cetasā dinnanti attho.

11-12. Tatiyāpadāne sīhaṃ yathā vanacaranti vane caramānaṃ sīharājaṃ iva caramānaṃ siddhatthaṃ bhagavantanti sambandho. Nisabhājāniyaṃ yathāti vasabho, nisabho, visabho, āsabhoti cattāro gavajeṭṭhakā. Tesu gavasatassa jeṭṭhako vasabho, gavasahassassa jeṭṭhako nisabho, gavasatasahassassa jeṭṭhako visabho, gavakoṭisatasahassassa jeṭṭhako āsabho. Idha pana āsabho ‘‘nisabho’’ti vutto, ājānīyaṃ abhītaṃ niccalaṃ usabharājaṃ ivāti attho. Kakudhaṃ vilasantaṃvāti pupphapallavehi sobhamānaṃ kakudharukkhaṃ iva narāsabhaṃ narānaṃ āsabhaṃ uttamaṃ āgacchantaṃ siddhatthaṃ bhagavantaṃ disvā saddhāya sampayuttattā vippasannena cetasā paccuggamanaṃ akāsinti attho.

Catutthāpadānādīni dasamāvasānāni suviññeyyānevāti.

Ekūnatiṃsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app