7. Sakacintaniyavaggo

1. Sakacintaniyattheraapadānavaṇṇanā

Pavanaṃkānanaṃ disvātiādikaṃ āyasmato sakacintaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vuddhimanvāya tassa bhagavato āyupariyosāne uppanno dharamānaṃ bhagavantaṃ apāpuṇitvā parinibbutakāle isipabbajjaṃ pabbajitvā himavante vasanto vivekaṃ ramaṇīyaṃ ekaṃ vanaṃ patvā tatthevekāya kandarāya pulinacetiyaṃ katvā bhagavati saññaṃ katvā sadhātukasaññañca katvā vanapupphehi pūjetvā namassamāno paricari. So tena puññakammena devamanussesu saṃsaranto dvīsu aggaṃ aggasampattiṃ aggañca cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vibhavasampanno saddhāsampanno satthari pasīditvā pabbajitvā arahā chaḷabhiñño ahosi.

1. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pavanaṃ kānanaṃ disvātiādimāha. Tattha pavananti pakārena vanaṃ patthaṭaṃ vitthiṇṇaṃ gahanabhūtanti pavanaṃ. Kānanaṃ avakucchitaṃ ānanaṃ avahanaṃ satataṃ sīhabyagghayakkharakkhasamaddahatthiassasupaṇṇauragehi vihaṅgagaṇasaddakukkuṭakokilehi vā bahalanti kānanaṃ, taṃ kānanasaṅkhātaṃ pavanaṃ manussasaddavirahitattā appasaddaṃ nissaddanti attho. Anāvilanti na āvilaṃ upaddavarahitanti attho. Isīnaṃ anuciṇṇanti buddhapaccekabuddhaarahantakhīṇāsavasaṅkhātānaṃ isīnaṃ anuciṇṇaṃ nisevitanti attho. Āhutīnaṃpaṭiggahanti āhunaṃ vuccati pūjāsakkāraṃ paṭiggahaṃ gehasadisanti attho.

2.Thūpaṃ katvāna veḷunāti veḷupesikāhi cetiyaṃ katvāti attho. Nānāpupphaṃ samokirinti campakādīhi anekehi pupphehi samokiriṃ pūjesinti attho. Sammukhā viya sambuddhanti sajīvamānassa sambuddhassa sammukhā iva nimmitaṃ uppāditaṃ cetiyaṃ ahaṃ abhi visesena vandiṃ paṇāmamakāsinti attho. Sesaṃ suviññeyyamevāti.

Sakacintaniyattheraapadānavaṇṇanā samattā.

2. Avopupphiyattheraapadānavaṇṇanā

Vihārā abhinikkhammātiādikaṃ āyasmato avopupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle kulagehe nibbatto viññutaṃ patto saddhāsampanno dhammaṃ sutvā somanassappatto nānāpupphāni ubhohi hatthehi gahetvā buddhassa upari abbhukkiri. So tena puññena devamanussesu saṃsaranto saggasampattiñca cakkavattisampattiñca anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbato vuddhippatto sāsane pasīditvā pabbajitvā nacirasseva arahā ahosi. Ā samantato kāsati dippatīti ākāso, tasmiṃ ākāse pupphānaṃ avakiritattā avopupphiyattheroti pākaṭo.

7. Evaṃ pattasantipado attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vihārā abhinikkhammātiādimāha. Tattha vihārāti visesena harati catūhi iriyāpathehi apatantaṃ attabhāvaṃ āharati pavatteti etthāti vihāro, tasmā vihārā abhi visesena nikkhamma nikkhamitvā. Abbhuṭṭhāsi ca caṅkameti caṅkamanatthāya saṭṭhiratane caṅkame abhivisesena uṭṭhāsi, abhiruhīti attho. Catusaccaṃpakāsentoti tasmiṃ caṅkame caṅkamanto dukkhasamudayanirodhamaggasaccasaṅkhātaṃ catusaccaṃ pakāsento pākaṭaṃ karonto amataṃ padaṃ nibbānaṃ desento vibhajanto uttānīkaronto tasmiṃ caṅkameti sambandho.

8.Sikhissa giramaññāya, buddhaseṭṭhassa tādinoti seṭṭhassa tādiguṇasamaṅgissa sikhissa buddhassa giraṃ saddaṃ ghosaṃ aññāya jānitvā. Nānāpupphaṃ gahetvānāti nāgapunnāgādianekāni pupphāni gahetvā āharitvā. Ākāsamhi samokirinti caṅkamantassa bhagavato muddhani ākāse okiriṃ pūjesiṃ.

9.Tena kammena dvipadindāti dvipadānaṃ devabrahmamanussānaṃ inda padhānabhūta. Narāsabha narānaṃ āsabhabhūta. Pattomhi acalaṃ ṭhānanti tumhākaṃ santike pabbajitvā acalaṃ ṭhānaṃ nibbānaṃ patto amhi bhavāmi. Hitvā jayaparājayanti dibbamanussasampattisaṅkhātaṃ jayañca caturāpāyadukkhasaṅkhātaṃ parājayañca hitvā chaḍḍetvā nibbānaṃ pattosmīti attho. Sesaṃ suviññeyyamevāti.

Avopupphiyattheraapadānavaṇṇanā samatto.

3. Paccāgamaniyattheraapadānavaṇṇanā

Sindhuyā nadiyā tīretiādikaṃ āyasmato paccāgamaniyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle sindhuyā gaṅgāya samīpe cakkavākayoniyaṃ nibbatto pubbasambhārayuttattā pāṇino akhādanto sevālameva bhakkhayanto carati. Tasmiṃ samaye vipassibhagavā sattānuggahaṃ karonto tattha agamāsi. Tasmiṃ khaṇe so cakkavāko vijjotamānaṃ bhagavantaṃ disvā pasannamānaso tuṇḍena sālarukkhato sālapupphaṃ chinditvā āgamma pūjesi. So teneva cittappasādena tato cuto devaloke uppanno aparāparaṃ chakāmāvacarasampattiṃ anubhavitvā tato cuto manussaloke uppajjitvā cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto pubbacaritavasena satthari pasanno pabbajitvā nacirasseva arahā ahosi, cakkavāko hutvā bhagavantaṃ disvā katthaci gantvā pupphamāharitvā pūjitattā pubbapuññanāmena paccāgamaniyattheroti pākaṭo.

13. Attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento sindhuyā nadiyā tīretiādimāha. Sīti saddaṃ kurumānā dhunāti kampatīti sindhu, nadati saddaṃ karonto gacchatīti nadi. Cakkavāko ahaṃ tadāti cakkaṃ sīghaṃ gacchantaṃ iva udake vā thale vā ākāse vā sīghaṃ vāti gacchatīti cakkavāko. Tadā vipassiṃ bhagavantaṃ dassanakāle ahaṃ cakkavāko ahosinti attho. Suddhasevālabhakkhohanti aññagocaraamissattā suddhasevālameva khādanto ahaṃ vasāmi. Pāpesu ca susaññatoti pubbavāsanāvasena pāpakaraṇe suṭṭhu saññato tīhi dvārehi saññato susikkhito.

14.Addasaṃvirajaṃ buddhanti rāgadosamohavirahitattā virajaṃ nikkilesaṃ buddhaṃ addasaṃ addakkhiṃ. Gacchantaṃ anilañjaseti anilañjase ākāsapathe gacchantaṃ buddhaṃ. Tuṇḍena mayhaṃ mukhatuṇḍena tālaṃ sālapupphaṃ paggayha paggahetvā vipassissābhiropayiṃ vipassissa bhagavato pūjesinti attho. Sesaṃ suviññeyyamevāti.

Paccāgamaniyattheraapadānavaṇṇanā samattā.

4. Parappasādakattheraapadānavaṇṇanā

Usabhaṃ pavaraṃ vīrantiādikaṃ āyasmato parappasādakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle brāhmaṇakule nibbatto tiṇṇaṃ vedānaṃ pāragū itihāsapañcamānaṃ padako veyyākaraṇo sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ lokāyatamahāpurisalakkhaṇesu anavayo nāmena selabrāhmaṇoti pākaṭo siddhatthaṃ bhagavantaṃ disvā dvattiṃsamahāpurisalakkhaṇehi asītianubyañjanehi cāti sayaṃ sobhamānaṃ disvā pasannamānaso anekehi kāraṇehi anekāhi upamāhi thomanaṃ pakāsesi. So tena puññakammena devaloke sakkamārādayo cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīdisvā pabbajito nacirasseva catupaṭisambhidāchaḷabhiññappatto mahākhīṇāsavo ahosi, buddhassa thutiyā sattānaṃ sabbesaṃ cittappasādakaraṇato parappasādakattheroti pākaṭo.

20. Ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento usabhaṃ pavaraṃ vīrantiādimāha. Tattha usabhanti vasabho nisabho visabho āsabhoti cattāro jeṭṭhapuṅgavā. Tattha gavasatajeṭṭhako vasabho, gavasahassajeṭṭhako nisabho, gavasatasahassajeṭṭhako visabho, gavakoṭisatasahassajeṭṭhako āsabhoti ca yassa kassaci thutiṃ karontā brāhmaṇapaṇḍitā bahussutā attano attano paññāvasena thutiṃ karonti, buddhānaṃ pana sabbākārena thutiṃ kātuṃ samattho ekopi natthi. Appameyyo hi buddho. Vuttañhetaṃ –

‘‘Buddhopi buddhassa bhaṇeyya vaṇṇaṃ, kappampi ce aññamabhāsamāno;

Khīyetha kappo ciradīghamantare, vaṇṇo na khīyetha tathāgatassā’’ti. (dī. ni. aṭṭha. 1.304; 3.141; ma. ni. aṭṭha. 2.425; udā. aṭṭha. 53) –

Ādikaṃ. Ayampi brāhmaṇo mukhārūḷhavasena ekapasīdanavasena ‘‘āsabha’’nti vattabbe ‘‘usabha’’ntiādimāha. Varitabbo patthetabboti varo. Anekesu kappasatasahassesu katavīriyattā vīro. Mahantaṃ sīlakkhandhādikaṃ esati gavesatīti mahesī, taṃ mahesiṃ buddhaṃ. Visesena kilesakhandhamārādayo māre jitavāti vijitāvī, taṃ vijitāvinaṃ sambuddhaṃ. Suvaṇṇassa vaṇṇo iva vaṇṇo yassa sambuddhassa so suvaṇṇavaṇṇo, taṃ suvaṇṇavaṇṇaṃ sambuddhaṃ disvā ko nāma satto nappasīdatīti.

Parappasādakattheraapadānavaṇṇanā samattā.

5. Bhisadāyakattheraapadānavaṇṇanā

Vessabhūnāma nāmenātiādikaṃ āyasmato bhisadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle himavantasmiṃ hatthiyoniyaṃ nibbatto tasmiṃ paṭivasati. Tasmiṃ samaye vessabhū bhagavā vivekakāmo himavantamagamāsi. Taṃ disvā so hatthināgo pasannamānaso bhisamuḷālaṃ gahetvā bhagavantaṃ bhojesi. So tena puññakammena hatthiyonito cuto devaloke uppajjitvā tattha cha kāmāvacarasampattiyo anubhavitvā manussattamāgato manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde mahābhoge aññatarasmiṃ kule nibbatto pubbavāsanābalena satthari pasanno pabbajitvā nacirasseva arahā ahosi, so pubbe katakusalanāmena bhisadāyakattheroti pākaṭo.

29. So attano pubbakammaṃ saritvā pubbacaritāpadānaṃ dassento vessabhū nāma nāmenātiādimāha. Tattha vessabhūti vessaṃ bhunāti atikkamatīti vessabhū. Atha vā vesse vāṇijakamme vā kāmarāgādike vā kusalādikamme vā vatthukāmakilesakāme vā bhunāti abhibhavatīti vessabhū, so nāmena vessabhū nāma bhagavā. Isīnaṃ tatiyo ahūti kusaladhamme esati gavesatīti isi, ‘‘vipassī, sikhī, vessabhū’’ti vuttattā tatiyo isi tatiyo bhagavā ahu ahosīti attho. Kānanaṃ vanamoggayhāti kānanasaṅkhātaṃ vanaṃ ogayha ogahetvā pāvisīti attho.

30.Bhisamuḷālaṃ gaṇhitvāti dvipadacatuppadānaṃ chātakaṃ bhisati hiṃsati vināsetīti bhisaṃ, ko so? Padumakando, bhisañca muḷālañca bhisamuḷālaṃ, taṃ bhisamuḷālaṃ gahetvāti attho.

31.Karena ca parāmaṭṭhoti taṃ mayā dinnadānaṃ, vessabhūvarabuddhinā uttamabuddhinā vessabhunā karena hatthatalena parāmaṭṭho katasamphasso ahosi. Sukhāhaṃ nābhijānāmi, samaṃ tena kutottarinti tena sukhena samaṃ sukhaṃ nābhijānāmi, tato uttariṃ tato paraṃ tato adhikaṃ sukhaṃ kutoti attho. Sesaṃ nayānusārena suviññeyyanti.

Bhisadāyakattheraapadānavaṇṇanā samattā.

6. Sucintitattheraapadānavaṇṇanā

Giriduggacaro āsintiādikaṃ āyasmato sucintitattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantappadese nesādakule uppanno migasūkarādayo vadhitvā khādanto viharati. Tadā lokanātho lokānuggahaṃ sattānuddayatañca paṭicca himavantamagamāsi. Tadā so nesādo bhagavantaṃ disvā pasannamānaso attano khādanatthāya ānītaṃ varamadhuramaṃsaṃ adāsi. Paṭiggahesi bhagavā tassānukampāya, taṃ bhuñjitvā anumodanaṃ vatvā pakkāmi. So teneva puññena teneva somanassena tato cuto sugatīsu saṃsaranto cha kāmāvacarasampattiyo anubhavitvā manussesu cakkavattisampattiādayo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto satthari pasīditvā pabbajito nacirasseva arahā ahosi.

36. Catupaṭisambhidāpañcābhiññādibhedaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento giriduggacaro āsintiādimāha. Girati saddaṃ karotīti giri, ko so? Silāpaṃsumayapabbato, duṭṭhu dukkhena gamanīyaṃ duggaṃ, girīhi duggaṃ giriduggaṃ, duggamoti attho. Tasmiṃ giridugge pabbatantare caro caraṇasīlo āsiṃ ahosiṃ. Abhijātova kesarīti abhi visesena jāto nibbatto kesarīva kesarasīho iva giriduggasmiṃ carāmīti attho.

40.Giriduggaṃ pavisiṃ ahanti ahaṃ tadā tena maṃsadānena pītisomanassajāto pabbatantaraṃ pāvisiṃ. Sesaṃ uttānatthamevāti.

Sucintitattheraapadānavaṇṇanā samattā.

7. Vatthadāyakattheraapadānavaṇṇanā

Pakkhijātotadā āsintiādikaṃ āyasmato vatthadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle supaṇṇayoniyaṃ nibbatto gandhamādanapabbataṃ gacchantaṃ atthadassiṃ bhagavantaṃ disvā pasannamānaso supaṇṇavaṇṇaṃ vijahitvā māṇavakavaṇṇaṃ nimminitvā mahagghaṃ dibbavatthaṃ ādāya bhagavantaṃ pūjesi. Sopi bhagavā paṭiggahetvā anumodanaṃ vatvā pakkāmi. So teneva somanassena vītināmetvā yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto tattha aparāparaṃ saṃsaranto puññāni anubhavitvā tato manussesu manussasampattinti sabbattha mahagghaṃ vatthābharaṇaṃ laddhaṃ, tato uppannuppannabhave vatthacchāyāya gatagataṭṭhāne vasanto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā pabbajito nacirasseva chaḷabhiññappattakhīṇāsavo ahosi, pubbe katapuññanāmena vatthadāyakattheroti pākaṭo.

45. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pakkhijāto tadā āsintiādimāha. Tattha pakkhijātoti pakkhandati upalavati sakuṇo etenāti pakkhaṃ, pakkhamassa atthīti pakkhī, pakkhiyoniyaṃ jāto nibbattoti attho. Supaṇṇoti sundaraṃ paṇṇaṃ pattaṃ yassa so supaṇṇo, vātaggāhasuvaṇṇavaṇṇajalamānapattamahābhāroti attho. Garuḷādhipoti nāge gaṇhanatthāya garuṃ bhāraṃ pāsāṇaṃ giḷantīti garuḷā, garuḷānaṃ adhipo rājāti garuḷādhipo, virajaṃ buddhaṃ addasāhanti sambandho.

Vatthadāyakattheraapadānavaṇṇanā samattā.

8. Ambadāyakattheraapadānavaṇṇanā

Anomadassī bhagavātiādikaṃ āyasmato ambadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle vānarayoniyaṃ nibbatto himavante kapirājā hutvā paṭivasati. Tasmiṃ samaye anomadassī bhagavā tassānukampāya himavantamagamāsi. Atha so kapirājā bhagavantaṃ disvā pasannamānaso sumadhuraṃ ambaphalaṃ khuddamadhunā adāsi. Atha bhagavā tassa passantasseva taṃ sabbaṃ paribhuñjitvā anumodanaṃ vatvā pakkāmi. Atha so somanassasampannahadayo teneva pītisomanassena yāvatāyukaṃ ṭhatvā tato cuto devaloke nibbatto aparāparaṃ tattha dibbasukhamanubhavitvā manussesu ca manussasampattiṃ anubhavitvā imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto satthari pasīditvā pabbajitvā nacirasseva chaḷabhiññappatto ahosi. Pubbapuññanāmena ambadāyakattheroti pākaṭo.

53. So aparabhāge attanā katakusalabījaṃ disvā somanassajāto attano pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Mettāya aphari loke, appamāṇe nirūpadhīti so bhagavā sabbaloke appamāṇe satte ‘‘sukhī hontū’’tiādinā nirupadhi upadhivirahitaṃ katvā mettāya mettacittena aphari patthari vaḍḍhesīti attho.

54.Kapi ahaṃ tadā āsinti tadā tassāgamanakāle kapirājā ahosinti attho.

Ambadāyakattheraapadānavaṇṇanā samattā.

9. Sumanattheraapadānavaṇṇanā

Sumanonāma nāmenātiādikaṃ āyasmato sumanattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle mālākārassa kulagehe nibbatto vuddhimanvāya saddhājāto bhagavati pasannamānaso sumanamālāmuṭṭhiyo gahetvā ubhohi hatthehi pūjesi. So tena puññena devamanussesu dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhimanvāya puttadārehi vaḍḍhitvā sumananāmena pākaṭo satthari pasīditvā pabbajito nacirasseva arahā ahosi.

62. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto attano pubbacaritāpadānaṃ pakāsento sumano nāma nāmenātiādimāha. Sundaraṃ manaṃ cittaṃ yassa so sumano. Saddhāpasādabahumānena yutto nāmena sumano nāma mālākāro tadā ahaṃ ahosiṃ.

63.Sikhino lokabandhunoti sikhā muddhā kāsatīti sikhī. Atha vā sampayuttasampayoge khādati viddhaṃsetīti sikhī, kā sā? Aggisikhā, aggisikhā viya sikhāya dippanato sikhī. Yathā aggisikhā jotati pākaṭā hoti, sikhī pattatiṇakaṭṭhapalāsādike dahati, evamayampi bhagavā nīlapītādiraṃsīhi jotati sakalalokasannivāse pākaṭo hoti. Sakasantānagatasabbakilese soseti viddhaṃseti jhāpetīti vohāranāmaṃ nāmakammaṃ nāmadheyyaṃ, tassa sikhino. Sakalalokassa bandhuñātakoti lokabandhu, tassa sikhino lokabandhuno bhagavato sumanapupphaṃ abhiropayiṃ pūjesinti attho.

Sumanattheraapadānavaṇṇanā samattā.

10. Pupphacaṅkoṭiyattheraapadānavaṇṇanā

Abhītarūpaṃ sīhaṃ vātiādikaṃ āyasmato pupphacaṅkoṭiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sikhissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto mahāvibhavasampanno satthari pasīditvā pasannākāraṃ dassento suvaṇṇavaṇṇaṃ anojapupphamocinitvā caṅkoṭakaṃ pūretvā bhagavantaṃ pūjetvā ‘‘bhagavā , imassa nissandena nibbattanibbattaṭṭhāne suvaṇṇavaṇṇo pūjanīyo hutvā nibbānaṃ pāpuṇeyya’’nti patthanamakāsi. So tena puññakammena devamanussesu nibbatto sabbattha pūjito suvaṇṇavaṇṇo abhirūpo ahosi. So aparabhāge imasmiṃ buddhuppāde vibhavasampanne ekasmiṃ kulagehe nibbatto vuddhippatto satthari pasīditvā pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi.

68-9. So pattaarahattaphalo attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento abhītarūpaṃ sīhaṃ vātiādimāha. Tattha sīhanti dvipadacatuppadādayo satte abhibhavati ajjhottharatīti sīho, abhītarūpo abhītasabhāvo, taṃ abhītarūpaṃ sīhaṃ iva nisinnaṃ pūjesinti sambandho. Pakkhīnaṃ aggaṃ garuḷarājaṃ iva pavaraṃ uttamaṃ byaggharājaṃ iva abhi visesena jātaṃ sabbasīhānaṃ visesaṃ kesarasīhaṃ iva tilokassa saraṇaṃ sikhiṃ sammāsambuddhaṃ. Kiṃ bhūtaṃ? Anejaṃ nikkilesaṃ khandhamārādīhi aparājitaṃ nisinnaṃ sikhinti sambandho. Māraṇānagganti sabbakilesānaṃ māraṇe sosane viddhaṃsane aggaṃ seṭṭhaṃ kilese mārentānaṃ paccekabuddhabuddhasāvakānaṃ vijjamānānampi tesaṃ agganti attho. Bhikkhusaṅghapurakkhataṃ parivāritaṃ parivāretvā nisinnaṃ sikhinti sambandho.

70.Caṅkoṭake ṭhapetvānāti uttamaṃ anojapupphaṃ karaṇḍake pūretvā sikhīsambuddhaṃ seṭṭhaṃ samokiriṃ pūjesinti attho.

Pupphacaṅkoṭiyattheraapadānavaṇṇanā samattā.

Sattamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app