26. Thomakavaggo

1-10. Thomakattheraapadānādivaṇṇanā

Chabbīsatime vagge paṭhamāpadānaṃ uttānameva.

5-6. Dutiyāpadāne vijahitvā devavaṇṇanti devatā sarīraṃ vijahitvā chaḍḍetvā, manussasarīraṃ nimminitvāti attho. Adhikāraṃ kattukāmoti adhikakiriyaṃ puññasambhāraṃ kattukāmo devaro nāma ahaṃ devarājā bhariyāya saha buddhaseṭṭhassa sāsane sādaratāya idha imasmiṃ manussaloke āgamiṃ āgatoti attho. Tassa bhikkhā mayā dinnāti padumuttarassa bhagavato yo nāmena devalo nāma sāvako ahosi, tassa sāvakassa mayā vippasannena cetasā bhikkhā dinnā piṇḍapāto dinnoti attho.

9-10. Tatiyāpadāne ānando nāma sambuddhoti ānandaṃ tuṭṭhiṃ jananato ānando nāma paccekabuddhoti attho. Amanussamhi kānaneti amanussapariggahe kānane mahāaraññe parinibbāyi anupādisesanibbānadhātuyā antaradhāyi, adassanaṃ agamāsīti attho. Sarīraṃ tattha jhāpesinti ahaṃ devalokā idhāgantvā tassa bhagavato sarīraṃ tattha araññe jhāpesiṃ dahanaṃ akāsinti attho.

Catutthapañcamāpadānāni uttānāneva.

20. Chaṭṭhāpadāne ahosiṃ candano nāmāti nāmena paṇṇattivasena candano nāma. Sambuddhassatrajoti paccekasambuddhabhūtato pubbe tassa atrajo putto ahaṃ. Ekopāhano mayā dinnoti ekaṃ upāhanayugaṃ mayā dinnaṃ. Bodhiṃ sampajja me tuvanti tena upāhanayugena me mayhaṃ sāvakabodhiṃ tuvaṃ sampajja nipphādehīti attho.

23-24. Sattamāpadāne mañjarikaṃ karitvānāti mañjeṭṭhipupphaṃ haritacaṅkoṭakaṃ gahetvā rathiyaṃ vīthiyā paṭipajjiṃ ahaṃ tathā paṭipannova bhikkhusaṅghapurakkhataṃ bhikkhusaṅghena parivutaṃ samaṇānaggaṃ samaṇānaṃ bhikkhūnaṃ aggaṃ seṭṭhaṃ sammāsambuddhaṃ addasanti sambandho. Buddhassa abhiropayinti disvā ca pana taṃ pupphaṃ ubhohi hatthehi paggayha ukkhipitvā buddhassa phussassa bhagavato abhiropayiṃ pūjesinti attho.

28-29. Aṭṭhamāpadāne aloṇapaṇṇabhakkhomhīti khīrapaṇṇādīni uñchācariyāya āharitvā loṇavirahitāni paṇṇāni pacitvā bhakkhāmi, aloṇapaṇṇabhakkho amhi bhavāmīti attho. Niyamesu ca saṃvutoti niyamasaññitesu pāṇātipātāveramaṇiādīsu niccapañcasīlesu saṃvuto pihitoti attho. Pātarāse anuppatteti purebhattakāle anuppatte. Siddhattho upagacchi manti mama samīpaṃ siddhattho bhagavā upagañchi sampāpuṇi. Tāhaṃ buddhassa pādāsinti ahaṃ taṃ aloṇapaṇṇaṃ tassa buddhassa adāsinti attho.

Navamāpadānaṃ uttānameva.

37-38. Dasamāpadāne sikhinaṃ sikhinaṃ yathāti sarīrato nikkhantachabbaṇṇaraṃsīhi obhāsayantaṃ jalantaṃ sikhīnaṃ sikhībhagavantaṃ sikhīnaṃ yathā jalamānaaggikkhandhaṃ viya. Aggajaṃ pupphamādāyāti aggajanāmakaṃ pupphaṃ gahetvā buddhassa sikhissa bhagavato abhiropayiṃ pūjesinti attho.

Chabbīsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app