18. Kumudavaggo

1. Kumudamāliyattheraapadānavaṇṇanā

Pabbatehimavantamhītiādikaṃ āyasmato kumudamāliyattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle himavantapabbatasamīpe jātassarassa āsanne rakkhaso hutvā nibbatto atthadassiṃ bhagavantaṃ tattha upagataṃ disvā pasannamānaso kumudapupphāni ocinitvā bhagavantaṃ pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.

1. So tena puññena tato cavitvā devalokaṃ upapanno cha kāmāvacarasampattiyo anubhavitvā manussesu ca cakkavattiādisampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto vuddhippatto ratanattaye pasanno pabbajitvā vāyamanto brahmacariyapariyosānaṃ arahattaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento pabbate himavantamhītiādimāha. Tattha tatthajo rakkhaso āsinti tasmiṃ jātassarasamīpe jāto nibbatto rakkhaso pararudhiramaṃsakhādako niddayo ghorarūpo bhayānakasabhāvo mahābalo mahāthāmo kakkhaḷo yakkho āsiṃ ahosinti attho.

Kumudaṃpupphate tatthāti tasmiṃ mahāsare sūriyaraṃsiyā abhāve sati sāyanhe makuḷitaṃ kuñcitākārena nippabhaṃ avaṇṇaṃ hotīti ‘‘kumuda’’nti laddhanāmaṃ pupphaṃ pupphate vikasatīti attho. Cakkamattāni jāyareti tāni pupphāni rathacakkapamāṇāni hutvā jāyantīti attho. Sesaṃ suviññeyyamevāti.

Kumudamāliyattheraapadānavaṇṇanā samattā.

2. Nisseṇidāyakattheraapadānavaṇṇanā

Koṇḍaññassabhagavatotiādikaṃ āyasmato nisseṇidāyakattherassa apadānaṃ. Ayampi purimajinavaresu katādhikāro anekāsu jātīsu vivaṭṭūpanissayāni puññāni upacinanto koṇḍaññassa bhagavato kāle vaḍḍhakikule nibbatto saddho pasanno bhagavato dhammadesanaṃ sutvā pasannamānaso bhagavato vasanapāsādassārohanatthāya sārakaṭṭhamayaṃ nisseṇiṃ katvā ussāpetvā ṭhapesi. Bhagavā tassa pasādasaṃvaḍḍhanatthāya passantasseva uparipāsādaṃ āruhi. So atīva pasanno teneva pītisomanassena kālaṃ katvā devaloke nibbatto tattha dibbasampattiṃ anubhavitvā manussesu jāyamāno nisseṇidānanissandena uccakule nibbatto manussasukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto satthu dhammadesanaṃ sutvā saddhājāto pabbajito nacirasseva arahā ahosi.

9. So attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento koṇḍaññassa bhagavatotiādimāha. Tattha koṇḍaññassāti kucchito hutvā ḍeti pavattatīti koṇḍo, lāmakasatto, koṇḍato aññoti koṇḍañño, alāmako uttamapurisoti attho. Atha vā brāhmaṇagottesu koṇḍaññagotte uppannattā ‘‘koṇḍañño’’ti gottavasena tassa nāmaṃ, tassa koṇḍaññassa. Sesaṃ pākaṭamevāti.

Nisseṇidāyakattheraapadānavaṇṇanā samattā.

3. Rattipupphiyattheraapadānavaṇṇanā

Migaluddopure āsintiādikaṃ āyasmato rattipupphiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle nesādakule uppanno migavadhāya araññe vicaramāno tassa kāruññena araññe caramānaṃ vipassiṃ bhagavantaṃ disvā pasannamānaso pupphitaṃ rattikaṃ nāma pupphaṃ kuṭajapupphañca saha vaṇṭena ocinitvā somanassacittena pūjesi. Bhagavā anumodanaṃ katvā pakkāmi.

13. So teneva puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde kulagehe nibbatto viññutaṃ patto ratanattaye pasanno satthu dhammadesanaṃ sutvā kāmesu ādīnavaṃ disvā pabbajitvā nacirasseva arahattaṃ patto attano pubbakammaṃ saritvā ‘‘nesādabhūtena mayā katakusalaṃ sundara’’nti somanassajāto pubbacaritāpadānaṃ pakāsento migaluddo pure āsintiādimāha. Tattha migānaṃ luddo sāhasiko mārakoti migaluddo, migesu vā luddo lobhīti migaluddo, nesādo āsiṃ pureti attho.

14.Rattikaṃ pupphitaṃ disvāti padumapupphādīni anekāni pupphāni sūriyaraṃsisamphassena divā pupphanti rattiyaṃ makuḷitāni honti. Jātisumanamallikādīni anekāni pupphāni pana rattiyaṃ pupphanti no divā. Tasmā rattiyaṃ pupphanato rattipupphanāmakāni anekāni sugandhapupphāni ca kuṭajapupphāni ca gahetvā pūjesinti attho. Sesaṃ uttānatthamevāti.

Rattipupphiyattheraapadānavaṇṇanā samattā.

4. Udapānadāyakattheraapadānavaṇṇanā

Vipassino bhagavatotiādikaṃ āyasmato udapānadāyakattherassa apadānaṃ. Ayampi thero purimamunivaresu katādhikāro anekesu bhavesu katapuññasañcayo vipassissa bhagavato kāle kulagehe nibbatto vuddhippatto ‘‘pānīyadānaṃ mayā dātabbaṃ, tañca nirantaraṃ katvā pavattetuṃ vaṭṭatī’’ti cintetvā ekaṃ kūpaṃ khanāpetvā udakasampattakāle iṭṭhakāhi cināpetvā thiraṃ katvā tattha uṭṭhitena udakena puṇṇaṃ taṃ udapānaṃ vipassissa bhagavato niyyādesi. Bhagavā pānīyadānānisaṃsadīpakaṃ anumodanaṃ akāsi . So tena puññena devamanussesu saṃsaranto nibbattanibbattaṭṭhāne pokkharaṇīudapānapānīyādisampanno sukhamanubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto vuddhimanvāya saddho pasanno pabbajitvā nacirasseva arahā ahosi.

18. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento vipassino bhagavatotiādimāha. Tattha udapāno kato mayāti udakaṃ pivanti etthāti udapāno, kūpapokkharaṇītaḷākānametaṃ adhivacanaṃ. So udapāno kūpo vipassissa bhagavato atthāya kato khanitoti attho. Sesaṃ uttānatthamevāti.

Udapānadāyakattheraapadānavaṇṇanā samattā.

5. Sīhāsanadāyakattheraapadānavaṇṇanā

Nibbutelokanāthamhītiādikaṃ āyasmato sīhāsanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamatthāya katapuññūpacayo padumuttarassa bhagavato kāle gahapatikule nibbatto viññutaṃ patto satthu dhammadesanaṃ sutvā ratanattaye pasanno tasmiṃ bhagavati parinibbute sattahi ratanehi khacitaṃ sīhāsanaṃ kārāpetvā bodhirukkhaṃ pūjesi, bahūhi mālāgandhadhūpehi ca pūjesi.

21. So tena puññena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā sabbattha pūjito imasmiṃ buddhuppāde sāvatthiyaṃ kulagehe nibbatto vuddhippatto gharāvāsaṃ vasanto satthu dhammadesanaṃ sutvā pasannamānaso ñātivaggaṃ pahāya pabbajito nacirasseva arahā hutvā pubbūpacitakusalasambhāraṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha sīhāsanamadāsahanti sīharūpahiraññasuvaṇṇaratanehi khacitaṃ āsanaṃ sīhāsanaṃ, sīhassa vā abhītassa bhagavato nisinnārahaṃ, sīhaṃ vā seṭṭhaṃ uttamaṃ āsananti sīhāsanaṃ, taṃ ahaṃ adāsiṃ, bodhirukkhaṃ pūjesinti attho. Sesaṃ suviññeyyamevāti.

Sīhāsanadāyakattheraapadānavaṇṇanā samattā.

6. Maggadattikattheraapadānavaṇṇanā

Anomadassī bhagavātiādikaṃ āyasmato maggadattikattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle kulagehe nibbatto vuddhimanvāya gharāvāsaṃ saṇṭhapetvā vasanto anomadassiṃ bhagavantaṃ ākāse caṅkamantaṃ pāduddhāre pāduddhāracaṅkamanaṭṭhāne pupphānaṃ vikiraṇaṃ acchariyañca disvā pasannamānaso pupphāni ākāse ukkhipi, tāni vitānaṃ hutvā aṭṭhaṃsu.

26. So tena puññena sugatīsuyeva saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kule nibbatto kamena yobbaññaṃ pāpuṇitvā saddhājāto pabbajitvā vattasampanno nacirasseva arahattaṃ patto caṅkamanassa pūjitattā maggadattikattheroti pākaṭo. So pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassī bhagavātiādimāha. Diṭṭhadhammasukhatthāyāti imasmiṃ attabhāve caṅkamanena sarīrasallahukādisukhaṃ paṭiccāti attho. Abbhokāsamhi caṅkamīti abbhokāse aṅgaṇaṭṭhāne caṅkami, padavikkhepaṃ padasañcāraṃ akāsīti attho.

Uddhate pāde pupphānīti caṅkamantena pāde uddhate padumuppalādīni pupphāni pathavito uggantvā caṅkame vikiriṃsūti attho. Sobhaṃ muddhani tiṭṭhareti buddhassa muddhani sīse sobhayamānā tāni tiṭṭhantīti attho. Sesaṃ suviññeyyamevāti.

Maggadattikattheraapadānavaṇṇanā samattā.

7. Ekadīpiyattheraapadānavaṇṇanā

Padumuttarassa muninotiādikaṃ āyasmato ekadīpiyattherassa apadānaṃ. Ayampāyasmā purimajinaseṭṭhesu katakusalasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle gahapatikule nibbatto vuddhippatto saddho pasanno bhagavato salalamahābodhimhi ekapadīpaṃ pūjesi, thāvaraṃ katvā niccamekapadīpapūjanatthāya telavaṭṭaṃ paṭṭhapesi. So tena puññena devamanussesu saṃsaranto sabbattha jalamāno pasannacakkhuko ubhayasukhamanubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne ekasmiṃ kule nibbatto viññutaṃ patto ratanattaye pasanno pabbajitvā nacirasseva arahattaṃ patto dīpapūjāya laddhavisesādhigamattā ekadīpiyattheroti pākaṭo.

30. So aparabhāge attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarassa muninotiādimāha. Taṃ sabbaṃ uttānatthamevāti.

Ekadīpiyattheraapadānavaṇṇanā samattā.

8. Maṇipūjakattheraapadānavaṇṇanā

Orenahimavantassātiādikaṃ āyasmato maṇipūjakattherassa apadānaṃ. Ayampi thero purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto gharāvāsaṃ saṇṭhapetvā tatthādīnavaṃ disvā gharāvāsaṃ pahāya tāpasapabbajjaṃ pabbajitvā himavantaorabhāge ekissā nadiyā samīpe paṇṇasālaṃ kāretvā vasanto vivekakāmatāya tassānukampāya ca tattha upagataṃ padumuttaraṃ bhagavantaṃ disvā pasannamānaso maṇipallaṅkaṃ bhagavato pūjesi. Bhagavā tassa pasādavaḍḍhanatthāya tattha nisīdi. So bhiyyosomattāya pasanno nibbānādhigamatthāya patthanaṃ akāsi. Bhagavā anumodanaṃ vatvā pakkāmi. So tena puññena devamanussesu saṃsaranto sabbattha pūjito sukhaṃ anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ vibhavasampanne kule nibbatto gharāvāsaṃ vasanto ekadivasaṃ satthu dhammadesanaṃ sutvā paṭiladdhasaddho pabbajitvā nacirasseva arahā ahosi.

34. So ekadivasaṃ attanā katakusalaṃ saritvā sañjātasomanasso pubbacaritāpadānaṃ pakāsento orena himavantassātiādimāha. Tattha orenāti himavantassa aparaṃ bhāgaṃ vihāya orena, bhummatthe karaṇavacanaṃ, orasmiṃ disābhāgeti attho. Nadikā sampavattathāti apākaṭanāmadheyyā ekā nadī saṃsuṭṭhu pavattānī vahānī sandamānā ahosīti attho. Tassā cānupakhettamhīti tassā nadiyā anupakhettamhi tīrasamīpeti attho. Sayambhū vasate tadāti yadā ahaṃ maṇipallaṅkaṃ pūjesiṃ, tadā anācariyako hutvā sayameva buddhabhūto bhagavā vasate viharatīti attho.

35.Maṇiṃ paggayha pallaṅkanti maṇinti cittaṃ ārādheti somanassaṃ karotīti maṇi, atha vā māti pamāṇaṃ karoti ābharaṇanti maṇi, atha vā marantāpi rājayuvarājādayo taṃ na pariccajanti tadatthāya saṅgāmaṃ karontīti maṇi, taṃ maṇiṃ maṇimayaṃ pallaṅkaṃ manoramaṃ sādhu cittaṃ suṭṭhu vicittaṃ paggayha gahetvā buddhaseṭṭhassa abhiropayiṃ pūjesinti attho. Sesaṃ sabbaṃ uttānatthamevāti.

Maṇipūjakattheraapadānavaṇṇanā samattā.

9. Tikicchakattheraapadānavaṇṇanā

Nagarebandhumatiyātiādikaṃ āyasmato tikicchakattherassa apadānaṃ. Ayampāyasmā purimajinavaresu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle bandhumatīnagare vejjakule nibbatto bahussuto susikkhito vejjakamme cheko bahū rogino tikicchanto vipassissa bhagavato upaṭṭhākassa asokanāmattherassa rogaṃ tikicchi. So tena puññena devamanussesu aparāparaṃ sukhaṃ anubhavanto nibbattanibbattabhave arogo dīghāyuko suvaṇṇavaṇṇasarīro ahosi.

39. So imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhimanvāya sabbasippesu nipphattiṃ patto arogo sukhito vibhavasampanno ratanattaye pasanno satthu dhammadesanaṃ sutvā paṭiladdhasaddho gharāvāsaṃ pahāya pabbajitvā nacirasseva arahā hutvā pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento nagare bandhumatiyātiādimāha. Taṃ sabbaṃ heṭṭhā vuttanayattā uttānatthamevāti.

Tikicchakattheraapadānavaṇṇanā samattā.

10. Saṅghupaṭṭhākattheraapadānavaṇṇanā

Vessabhumhi bhagavatītiādikaṃ āyasmato saṅghupaṭṭhākattherassa apadānaṃ. Ayampi thero purimabuddhesu katakusalasambhāro anekesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto vessabhussa bhagavato kāle tassārāmikassa putto hutvā nibbatto viññutaṃ patvā saddho pasanno vihāresu ārāmikakammaṃ karonto sakkaccaṃ saṅghaṃ upaṭṭhāsi. So teneva kusalakammena devamanussesu saṃsaranto ubhayasampattiyo anubhavitvā imasmiṃ buddhuppāde sāvatthiyaṃ gahapatikule nibbatto vuddhippatto vibhavasampanno sukhappatto pākaṭo satthu dhammadesanaṃ sutvā sāsane pasanno pabbajitvā vattasampanno sāsanaṃ sobhayamāno vipassanaṃ vaḍḍhento nacirasseva saha paṭisambhidāhi arahattaṃ patto chaḷabhiñño pubbe katakusalakammavasena saṅghupaṭṭhākattheroti pākaṭo ahosi.

45. So ekadivasaṃ ‘‘pubbe mayā kiṃ nāma kammaṃ katvā ayaṃ lokuttarasampatti laddhā’’ti attano pubbakammaṃ saritvā paccakkhato jānitvā somanassajāto pubbacaritāpadānaṃ pākaṭaṃ karonto vessabhumhi bhagavatītiādimāha. Tattha ahosārāmiko ahanti ahaṃ vessabhussa bhagavato sāsane ārāmiko ahosinti attho. Sesaṃ heṭṭhā vuttanayattā uttānatthattā ca suviññeyyamevāti.

Saṅghupaṭṭhākattheraapadānavaṇṇanā samattā.

Aṭṭhārasamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app