49. Paṃsukūlavaggo

1-10. Paṃsukūlasaññakattheraapadānādivaṇṇanā

Ekūnapaññāsamavagge paṭhamāpadānaṃ suviññeyyameva.

14. Dutiyāpadāne adhiccuppattikā buddhāti adhiccena akāraṇena uppattikā sayambhūtā, aññehi devabrahmamārādīhi upadesadāyakehi rahitā sayambhūñāṇena uppannā jātā pātubhūtāti attho.

16.Odumbarikapupphaṃ vāti udumbararukkhe pupphaṃ dullabhaṃ dullabhuppattikaṃ iva. Candamhi sasakaṃ yathāti candamaṇḍale sasalekhāya rūpaṃ dullabhaṃ yathā. Vāyasānaṃ yathā khīranti kākānaṃ niccaṃ rattindivaṃ khuddāpīḷitabhāvena khīraṃ dullabhaṃ yathā, evaṃ dullabhaṃ lokanāyakaṃ caturāsaṅkhyeyyaṃ vā aṭṭhāsaṅkhyeyyaṃ vā soḷasāsaṅkhyeyyaṃ vā kappasatasahassaṃ pāramiyo pūretvā buddhabhāvato dullabho lokanāyakoti attho.

30. Tatiyāpadāne madhuṃ bhisehi savatīti pokkharamadhupadumakesarehi savati paggharati. Khīraṃ sappiṃ muḷālibhīti khīrañca sappirasañca padumamuḷālehi savati paggharati. Tasmā tadubhayaṃ mama santakaṃ buddho paṭiggaṇhatūti attho.

Catutthapañcamachaṭṭhāpadānāni uttānāneva.

119. Sattamāpadāne cattālīsadijāpi cāti dvikkhattuṃ jātāti dijā. Kumāravaye uṭṭhitadantānaṃ patitattā puna uṭṭhitadantā dijā, te ca dantā. Byākaraṇañca heṭṭhā nidānakathāyaṃ vuttameva.

Aṭṭhamāpadānaṃ uttānamevāti.

171. Navamāpadāne tadāhaṃ māṇavo āsinti yadā sumedhapaṇḍito dīpaṅkarabhagavato santikā byākaraṇaṃ labhi, tadā ahaṃ megho nāma brāhmaṇamāṇavo hutvā sumedhatāpasena saha isipabbajjaṃ pabbajitvā sikkhāpadesu sikkhito kenaci pāpasahāyena saṃsaṭṭho saṃsaggadosena pāpavitakkādivasaṃ gato mātughātakammavasena narake aggijālādidukkhamanubhavitvā tato cuto samudde timiṅgalamahāmaccho hutvā nibbatto, samuddamajjhe gacchantaṃ mahānāvaṃ gilitukāmo gato. Disvā maṃ vāṇijā bhītā ‘‘aho gotamo bhagavā’’ti saddamakaṃsu. Atha mahāmaccho pubbavāsanāvasena buddhagāravaṃ uppādetvā tato cuto sāvatthiyaṃ vibhavasampanne brāhmaṇakule nibbatto saddho pasanno satthu dhammadesanaṃ sutvā pabbajitvā saha paṭisambhidāhi arahattaṃ pāpuṇitvā divasassa tikkhattuṃ upaṭṭhānaṃ gantvā saramāno vandati. Tadā bhagavā ‘‘ciraṃ dhammarucī’’ti maṃ āha.

184. Atha so thero ‘‘suciraṃ satapuññalakkhaṇa’’ntiādīhi gāthāhi thomesi. Bhante, satapuññalakkhaṇadhara gotama. Patipubbena visuddhapaccayanti pubbe dīpaṅkarapādamūle paripuṇṇapāramīpaccayasambhāro suṭṭhu ciraṃ kālaṃ mayā na diṭṭho asīti attho. Ahamajjasupekkhananti ajja imasmiṃ divase ahaṃ supekkhanaṃ sundaradassanaṃ, sundaradiṭṭhaṃ vā nirupamaṃ viggahaṃ upamārahitasarīraṃ gotamaṃ vata ekantena passāmi dakkhāmīti attho.

185-186.Suciraṃ vihatatamo mayāti visesena hatatamo viddhaṃsitamoho tvaṃ mayāpi suṭṭhu ciraṃ thomitoti attho. Sucirakkhena nadī visositāti esā taṇhānadī sundararakkhena gopanena visesena sositā, abhabbuppattikatā tayāti attho. Suciraṃ amalaṃ visodhitanti suṭṭhu ciraṃ dīghena addhunā amalaṃ nibbānaṃ visesena sodhitaṃ, suṭṭhu kataṃ adhigataṃ tayāti attho. Nayanaṃ ñāṇamayaṃ mahāmune. Cirakālasamaṅgitoti mahāmune mahāsamaṇa ñāṇamayaṃ nayanaṃ dibbacakkhuṃ cirakālaṃ samadhigato sampatto tvanti attho. Avinaṭṭho punarantaranti ahaṃ puna antaraṃ antarābhave majjhe parinaṭṭho parihīno ahosinti attho. Punarajjasamāgato tayāti ajja imasmiṃ kāle tayā saddhiṃ punapi samāgato ekībhūto saha vasāmīti attho. Na hi nassanti katāni gotamāti gotama sabbaññubuddha, tayā saddhiṃ katāni samāgamādīni na hi nassanti yāva khandhaparinibbānā na vinā bhavissantīti attho. Sesaṃ uttānamevāti.

Dhammaruciyattheraapadānavaṇṇanā samattā.

Dasamāpadānaṃ suviññeyyamevāti.

Ekūnapaññāsamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app