32. Ārakkhadāyakavaggo

1-10. Ārakkhadāyakattheraapadānādivaṇṇanā

Bāttiṃsatimavagge paṭhamadutiyatatiyāpadānāni suviññeyyāneva.

16. Catutthāpadāne jalajaggehi okirinti jalajehi uttamehi uppalapadumādīhi pupphehi okiriṃ pūjesinti attho.

Pañcamāpadānaṃ uttānameva.

26-27. Chaṭṭhāpadāne cetiyaṃ uttamaṃ nāma, sikhino lokabandhunoti sakalalokattayassa bandhuno ñātakassa sikhissa bhagavato uttamaṃ cetiyaṃ. Irīṇe janasañcaravirahite vane manussānaṃ kolāhalavirahite mahāaraññe ahosīti sambandho. Andhāhiṇḍāmahaṃ tadāti tasmiṃ kāle vane maggamūḷhabhāvena andho, na cakkhunā andho, ahaṃ āhiṇḍāmi maggaṃ pariyesāmīti attho. Pavanā nikkhamantenāti mahāvanato nikkhamantena mayā sīhāsanaṃ uttamāsanaṃ, sīhassa vā bhagavato āsanaṃ diṭṭhanti attho. Ekaṃsaṃ añjaliṃ katvāti ekaṃsaṃ uttarāsaṅgaṃ katvā sirasi añjaliṃ ṭhapetvāti attho. Santhaviṃ lokanāyakanti sakalalokattayanayaṃ taṃ nibbānaṃ pāpentaṃ thomitaṃ thutiṃ akāsinti attho.

34. Sattamāpadāne sudassano mahāvīroti sundaradassano dvattiṃsamahāpurisalakkhaṇasampannasarīrattā manoharadassano mahāvīriyo siddhattho bhagavāti sambandho. Vasatigharamuttameti uttame vihāre vasatīti attho.

Aṭṭhamanavamadasamāpadānāni uttānānevāti.

Bāttiṃsatimavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app