5. Upālivaggo

1. Bhāgineyyupālittheraapadānavaṇṇanā

Khīṇāsavasahassehītiādikaṃ āyasmato upālittherassa bhāgineyyupālittherassa apadānaṃ. Eso hi thero purimabuddhesu katādhikāro tasmiṃ tasmiṃ bhave puññāni upacinanto padumuttarassa bhagavato kāle ekasmiṃ kule nibbatto vuddhimanvāya gharāvāse ādīnavaṃ disvā gehaṃ pahāya isipabbajjaṃ pabbajitvā pañcābhiññāaṭṭhasamāpattilābhī hutvā himavante vāsaṃ kappesi. Tasmiṃ samaye padumuttaro bhagavā vivekakāmo himavantaṃ pāvisi. Tāpaso bhagavantaṃ puṇṇacandamiva virocamānaṃ dūratova disvā pasannamānaso ajinacammaṃ aṃse katvā añjaliṃ paggayha vanditvā ṭhitakova dasanakhasamodhānañjaliṃ sirasi patiṭṭhapetvā anekāhi upamāhi anekehi thutivacanehi bhagavantaṃ thomesi. Taṃ sutvā bhagavā – ‘‘ayaṃ tāpaso anāgate gotamassa nāma bhagavato sāsane pabbajitvā vinaye tikhiṇapaññānaṃ aggo bhavissatī’’ti byākaraṇamadāsi. So yāvatāyukaṃ ṭhatvā aparihīnajjhāno brahmaloke nibbatti. Tato cuto devamanussesu saṃsaranto sampattiyo anubhavitvā imasmiṃ buddhuppāde kapilavatthunagare upālittherassa bhāgineyyo hutvā nibbatti. So kamena vuddhippatto mātulassa upālittherasa santike pabbajitvā kammaṭṭhānaṃ gahetvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. So attano ācariyassa samīpe vasitattā vinayapañhe tikhiṇañāṇo ahosi. Atha bhagavā ‘‘etadaggaṃ, bhikkhave, mama sāvakānaṃ bhikkhūnaṃ vinayapañhe tikhiṇapaññānaṃ bhikkhūnaṃ yadidaṃ bhāgineyyupālī’’ti taṃ etadaggaṭṭhāne ṭhapesi.

1. So evaṃ etadaggaṭṭhānaṃ patvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento khīṇāsavasahassehītiādimāha. Tattha ā samantato yāvabhavaggā savanti pavattantīti āsavā. Kāmāsavādayo cattāro āsavā, te khīṇā sositā visositā viddhaṃsitā yehi teti khīṇāsavā, teyeva sahassā khīṇāsavasahassā, tehi khīṇāsavasahassehi . Pareto parivuto lokanāyako lokassa nibbānapāpanako vivekaṃ anuyutto paṭisallituṃ ekībhavituṃ gacchateti sambandho.

2.Ajinena nivatthohanti ahaṃ ajinamigacammena paṭicchanno, ajinacammavasanoti attho. Tidaṇḍaparidhārakoti kuṇḍikaṭṭhapanatthāya tidaṇḍaṃ gahetvā dhārentoti attho. Bhikkhusaṅghena paribyūḷhaṃ parivāritaṃ lokanāyakaṃ addasanti sambandho. Sesaṃ pākaṭamevāti.

Bhāgineyyupālittheraapadānavaṇṇanā samattā.

2. Soṇakoḷivisattheraapadānavaṇṇanā

Anomadassissamuninotiādikaṃ āyasmato koḷivisattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto anomadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto vayappatto puttadārehi vaḍḍhito vibhavasampanno bhagavato caṅkamanatthāya sobhanaṃ caṅkamaṃ kāretvā sudhāparikammaṃ kāretvā ādāsatalamiva samaṃ vijjotamānaṃ katvā dīpadhūpapupphādīhi sajjetvā bhagavato niyyādetvā buddhappamukhaṃ bhikkhusaṅghaṃ paṇītenāhārena pūjesi. So evaṃ yāvajīvaṃ puññāni katvā tato cavitvā devaloke nibbatto. Tattha pāḷiyā vuttanayena dibbasampattiṃ anubhavitvā antarā okkākakulappasutoti taṃ sabbaṃ pāḷiyā vuttānusārena veditabbaṃ. Pacchimabhave pana koliyarājavaṃse jāto vayappatto koṭiagghanakassa kaṇṇapiḷandhanassa dhāritattā koṭikaṇṇoti, kuṭikaṇṇoti ca pākaṭo ahosi. So bhagavati pasanno dhammaṃ sutvā paṭiladdhasaddho pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

25. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento anomadassissa muninotiādimāha. Tattha anomadassissāti anomaṃ alāmakaṃ sundaraṃ dassanaṃ dvattiṃsamahāpurisalakkhaṇapaṭimaṇḍitattā byāmappabhāmaṇḍalopasobhitattā ārohapariṇāhena samannāgatattā ca dassanīyaṃ sarīraṃ yassa bhagavato so anomadassī, tassa anomadassissa muninoti attho. Tādinoti iṭṭhāniṭṭhesu akampiyasabhāvassa. Sudhāya lepanaṃ katvāti sudhāya avalittaṃ katvā dīpadhūpapupphadhajapaṭākādīhi ca alaṅkataṃ caṅkamaṃ kārayiṃ akāsinti attho. Sesagāthānaṃ attho pāḷiyā anusārena suviññeyyova.

35. Parivārasampattidhanasampattisaṅkhātaṃ yasaṃ dhāretīti yasodharo, sabbe ete sattasattaticakkavattirājāno yasodharanāmena ekanāmakāti sambandho.

52.Aṅgīrasoti aṅgato sarīrato niggatā rasmi yassa so aṅgīraso, chandadosamohabhayāgatīhi vā pāpācāravasena vā caturāpāyaṃ na gacchatīti nāgo, mahanto pūjito ca so nāgo ceti mahānāgo. Sesaṃ uttānatthamevāti.

Koḷivisattheraapadānavaṇṇanā samattā.

3. Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā

Padumuttarasambuddhantiādikaṃ āyasmato bhaddiyassa kāḷigodhāputtattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne ekasmiṃ kule nibbatto vuddhippatto puttadārehi vaḍḍhito nagaravāsino puññāni karonte disvā sayampi puññāni kātukāmo buddhappamukhaṃ bhikkhusaṅghaṃ nimantetvā thūlapaṭalikādianekāni mahārahāni sayanāni paññāpetvā tattha nisinne bhagavati sasaṅghe paṇītenāhārena bhojetvā mahādānaṃ adāsi. So evaṃ yāvatāyukaṃ puññāni katvā devamanussesu ubhayasampattiyo anubhavitvā aparabhāge imasmiṃ buddhuppāde kāḷigodhāya nāma deviyā putto hutvā nibbatti. So viññutaṃ patto ārohapariṇāhahatthapādarūpasampattiyā bhaddattā ca kāḷigodhāya deviyā puttattā ca bhaddiyo kāḷigodhāputtoti pākaṭo. Satthari pasīditvā mātāpitaro ārādhetvā pabbajitvā nacirasseva arahā ahosi.

54. So arahā hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento padumuttarasambuddhantiādimāha. Taṃ heṭṭhā vuttatthameva. Mettacittanti mijjati sinehati nandati sabbasatteti mettā, mettāya sahagataṃ cittaṃ mettacittaṃ, taṃ yassa bhagavato atthīti mettacitto, taṃ mettacittaṃ. Mahāmuninti sakalabhikkhūnaṃ mahantattā mahāmuni, taṃ padumuttaraṃ sambuddhanti sambandho. Janatā sabbāti sabbo janakāyo, sabbanagaravāsinoti attho. Sabbalokagganāyakanti sakalalokassa aggaṃ seṭṭhaṃ nibbānassa nayanato pāpanato nāyakaṃ padumuttarasambuddhaṃ janatā upeti samīpaṃ gacchatīti sambandho.

55.Sattukañca baddhakañcāti baddhasattuabaddhasattusaṅkhātaṃ āmisaṃ. Atha vā bhattapūpakhajjabhojjayāguādayo yāvakālikattā āmisaṃ pānabhojanañca gahetvā puññakkhette anuttare satthuno dadantīti sambandho.

58.Āsanaṃ buddhayuttakanti buddhayoggaṃ buddhārahaṃ buddhānucchavikaṃ sattaratanamayaṃ āsananti attho. Sesaṃ nayānuyogena suviññeyyamevāti.

Kāḷigodhāputtabhaddiyattheraapadānavaṇṇanā samattā.

4. Sanniṭṭhāpakattheraapadānavaṇṇanā

Araññekuṭikaṃ katvātiādikaṃ āyasmato sanniṭṭhāpakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto padumuttarassa bhagavato kāle kulagehe nibbatto viññutaṃ patto gharabandhanena baddho gharāvāse ādīnavaṃ disvā vatthukāmakilesakāme pahāya himavantassa avidūre pabbatantare araññavāsaṃ kappesi. Tasmiṃ kāle padumuttaro bhagavā vivekakāmatāya taṃ ṭhānaṃ pāpuṇi. Atha so tāpaso bhagavantaṃ disvā pasannamānaso vanditvā nisīdanatthāya tiṇasantharaṃ paññāpetvā adāsi. Tattha nisinnaṃ bhagavantaṃ anekehi madhurehi tiṇḍukādīhi phalāphalehi santappesi. So tena puññakammena tato cuto devesu ca manussesu ca aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto saddhāsampanno pabbajito vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Khuragge arahattaphalappattiyaṃ viya nirussāheneva santipadasaṅkhāte nibbāne suṭṭhu ṭhitattā sanniṭṭhāpakattheroti pākaṭo.

70. Arahā pana hutvā attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento araññe kuṭikaṃ katvātiādimāha. Tattha araññeti sīhabyagghādīnaṃ bhayena manussā ettha na rajjanti na ramanti na allīyantīti araññaṃ, tasmiṃ araññe. Kuṭikanti tiṇacchadanakuṭikaṃ katvā pabbatantare vasāmi vāsaṃ kappesinti attho. Lābhena ca alābhena ca yasena ca ayasena ca santuṭṭho vihāsinti sambandho.

72.Jalajuttamanāmakanti jale jātaṃ jalajaṃ, padumaṃ, jalajaṃ uttamaṃ jalajuttamaṃ, jalajuttamena samānaṃ nāmaṃ yassa so jalajuttamanāmako, taṃ jalajuttamanāmakaṃ buddhanti attho. Sesaṃ pāḷinayānuyogena suviññeyyamevāti.

Sanniṭṭhāpakattheraapadānavaṇṇanā samattā.

5. Pañcahatthiyattheraapadānavaṇṇanā

Sumedhonāma sambuddhotiādikaṃ āyasmato pañcahatthiyattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto sumedhassa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patvā ratanattaye pasanno vihāsi. Tasmiṃ samaye pañcauppalahatthāni ānesuṃ. So tehi pañcauppalahatthehi vīthiyaṃ caramānaṃ sumedhaṃ bhagavantaṃ pūjesi. Tāni gantvā ākāse vitānaṃ hutvā chāyaṃ kurumānāni tathāgateneva saddhiṃ gacchiṃsu. So taṃ disvā somanassajāto pītiyā phuṭṭhasarīro yāvajīvaṃ tadeva puññaṃ anussaritvā tato cuto devaloke nibbatto aparāparaṃ saṃsaranto imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patto saddhājāto pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahā ahosi. Katakusalanāmena pañcahatthiyattheroti pākaṭo.

77. So attano pubbakammaṃ saritvā paccakkhato paññāya diṭṭhapubbacaritāpadānaṃ pakāsento sumedho nāma sambuddhotiādimāha. Tattha sumedhoti sundarā medhā catusaccapaṭivedhapaṭisambhidādayo paññā yassa so bhagavā sumedho sambuddho antarāpaṇe antaravīthiyaṃ gacchatīti sambandho. Okkhittacakkhūti adhokhittacakkhu. Mitabhāṇīti pamāṇaṃ ñatvā bhaṇanasīlo, pamāṇaṃ jānitvā dhammaṃ desesīti attho. Sesaṃ suviññeyyamevāti.

Pañcahatthiyattheraapadānavaṇṇanā samattā.

6. Padumacchadaniyattheraapadānavaṇṇanā

Nibbutelokanāthamhītiādikaṃ āyasmato padumacchadaniyattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto vipassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto ratanattaye pasanno parinibbutassa vipassissa bhagavato citakaṃ padumapupphehi pūjesi. So teneva cittappasādena yāvatāyukaṃ ṭhatvā tato sugatīsuyeva saṃsaranto dibbasampattiṃ manussasampattiñcāti dve sampattiyo anekakkhattuṃ anubhavitvā imasmiṃ amhākaṃ sammāsambuddhakāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā sāsane pabbajito ghaṭento vāyamanto nacirasseva arahā ahosi. Tassa rattiṭṭhānadivāṭṭhānādīsu tattha tattha viharantassa vihāro padumapupphehi chādīyati, tena so padumacchadaniyattheroti pākaṭo.

83. Attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento nibbute lokanāthamhītiādimāha. Tattha nibbuteti khandhaparinibbānena parinibbute satthari, vipassissa sammāsambuddhassa sarīre citamāniyamāne citake āropite suphullaṃ padumakalāpaṃ ahaṃ gahetvā citakaṃ āropayiṃ pūjesinti attho. Sesagāthāsu heṭṭhā vuttanayattā uttānatthamevāti.

Padumacchadaniyattheraapadānavaṇṇanā samattā.

7. Sayanadāyakattheraapadānavaṇṇanā

Siddhatthassa bhagavatotiādikaṃ āyasmato sayanadāyakattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle aññatarasmiṃ kule nibbatto viññutaṃ patto satthari pasīditvā hatthidaṇḍasuvaṇṇādīhi sayanatthāya mañcaṃ kāretvā anagghehi vicittattharaṇehi attharitvā bhagavantaṃ pūjesi. So bhagavā tassānukampāya paṭiggahetvā anubhavi. So tena puññakammena dibbamanussasampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto viññutaṃ patvā satthu sāsane pasanno pabbajitvā vipassanaṃ ārabhitvā nacirasseva arahā ahosi. Pubbe katapuññanāmena sayanadāyakattheroti pākaṭo.

88. So ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ sabbaṃ pāḷinayānusārena suviññeyyamevāti.

Sayanadāyakattheraapadānavaṇṇanā samattā.

8. Caṅkamanadāyakattheraapadānavaṇṇanā

Atthadassissamuninotiādikaṃ āyasmato caṅkamanadāyakattherassa apadānaṃ. Ayampāyasmā purimabuddhesu katādhikāro tesu tesu bhavesu vivaṭṭūpanissayāni puññāni upacinanto atthadassissa bhagavato kāle ekasmiṃ kulagehe nibbatto viññutaṃ patto satthari pasīditvā uccavatthukaṃ sudhāparikammakataṃ rajatarāsisadisaṃ sobhamānaṃ caṅkamaṃ kāretvā muttadalasadisaṃ setapulinaṃ attharitvā bhagavato adāsi. Paṭiggahesi bhagavā, caṅkamaṃ paṭiggahetvā ca pana sukhaṃ kāyacittasamādhiṃ appetvā ‘‘ayaṃ anāgate gotamassa bhagavato sāsane sāvako bhavissatī’’ti byākāsi. So tena puññakammena devamanussesu aparāparaṃ saṃsaranto dve sampattiyo anubhavitvā imasmiṃ buddhuppāde ekasmiṃ kulagehe nibbatto vuddhippatto saddhāsampanno sāsane pabbajitvā nacirasseva arahattaṃ patvā katapuññanāmena caṅkamanadāyakattheroti pākaṭo ahosi.

93. So ekadivasaṃ attanā pubbe katapuññakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento atthadassissa muninotiādimāha. Tattha atthadassissāti atthaṃ payojanaṃ vuddhiṃ virūḷhiṃ nibbānaṃ dakkhati passatīti atthadassī, atha vā atthaṃ nibbānaṃ dassanasīlo jānanasīloti atthadassī, tassa atthadassissa munino monena ñāṇena samannāgatassa bhagavato manoramaṃ manallīnaṃ bhāvanīyaṃ manasi kātabbaṃ caṅkamaṃ kāresinti sambandho. Sesaṃ vuttanayānusāreneva suviññeyyamevāti.

Caṅkamanadāyakattheraapadānavaṇṇanā samattā.

9. Subhaddattheraapadānavaṇṇanā

Padumuttarolokavidūtiādikaṃ āyasmato subhaddattherassa apadānaṃ. Ayampi purimabuddhesu katādhikāro tattha tattha bhave nibbānādhigamanatthāya puññāni upacinanto padumuttarassa bhagavato kāle vibhavasampanne saddhāsampanne ekasmiṃ kulagehe nibbato viññutaṃ patvā gharabandhanena baddho ratanattaye pasanno parinibbānamañce nipannaṃ padumuttaraṃ bhagavantaṃ disvā sannipatitā dasasahassacakkavāḷadevatāyo ca disvā pasannamānaso nigguṇḍikeṭakanīlakāsokāsitādianekehi sugandhapupphehi pūjesi. So tena puññakammena yāvatāyukaṃ ṭhatvā tato cavitvā tusitādīsu dibbasampattiyo anubhavitvā tato manussesu manussasampattiyo anubhavitvā nibbattanibbattaṭṭhānesu ca sugandhehi pupphehi pūjito ahosi. Imasmiṃ pana buddhuppāde ekasmiṃ vibhavasampanne kule nibbattitvā viññutaṃ patto kāmesu ādīnavaṃ disvāpi yāva buddhassa bhagavato parinibbānakālo tāva aladdhabuddhadassano bhagavato parinibbānamañce nipannakāleyeva pabbajitvā arahattaṃ pāpuṇi. Pubbe katapuññanāmena subhaddoti pākaṭo ahosi.

101. So attano pubbakammaṃ saritvā somanassavasena pubbacaritāpadānaṃ pakāsento padumuttaro lokavidūtiādimāha. Taṃ uttānatthameva. Suṇātha mama bhāsato…pe… nibbāyissatināsavoti idaṃ parinibbānamañce nipannova padumuttaro bhagavā byākāsi.

Pañcamabhāṇavāravaṇṇanā samattā.

115. So attano paṭipattiṃ dassento pubbakammena saṃyuttotiādimāha. Ekaggoti ekaggacitto. Susamāhitoti suṭṭhu samāhito, santakāyacittoti attho. Buddhassa oraso puttoti buddhassa urasā hadayena niggataovādānusāsaniṃ sutvā pattaarahattaphaloti attho. Dhammajomhi sunimmitoti dhammato kammaṭṭhānadhammato jāto ariyāya jātiyā sunimmito suṭṭhu nippphāditasabbakicco amhi bhavāmīti attho.

116.Dhammarājaṃ upagammāti dhammena sabbasattānaṃ rājānaṃ issarabhūtaṃ bhagavantaṃ upagantvā samīpaṃ gantvāti attho. Apucchiṃ pañhamuttamanti uttamaṃ khandhāyatanadhātusaccasamuppādādipaṭisaṃyuttaṃ pañhaṃ apucchinti attho. Kathayantoca me pañhanti eso amhākaṃ bhagavā me mayhaṃ pañhaṃ kathayanto byākaronto. Dhammasotaṃ upānayīti anupādisesanibbānadhātusaṅkhātaṃ dhammasotaṃ dhammapavāhaṃ upānayi pāvisīti attho.

118.Jalajuttamanāyakoti padumuttaranāmako ma-kārassa ya-kāraṃ katvā katavohāro. Nibbāyianupādānoti upādāne pañcakkhandhe aggahetvā nibbāyi na paññāyi adassanaṃ agamāsi, manussalokādīsu katthacipi apatiṭṭhitoti attho. Dīpova telasaṅkhayāti vaṭṭitelānaṃ saṅkhayā abhāvā padīpo iva nibbāyīti sambandho.

119.Sattayojanikaṃ āsīti tassa parinibbutassa padumuttarassa bhagavato ratanamayaṃ thūpaṃ sattayojanubbedhaṃ āsi ahosīti attho. Dhajaṃ tattha apūjesinti tattha tasmiṃ cetiye sabbabhaddaṃ sabbato bhaddaṃ sabbaso manoramaṃ dhajaṃ pūjesinti attho.

120.Kassapassa ca buddhassāti padumuttarassa bhagavato kālato paṭṭhāya āgatassa devamanussesu saṃsarato me mayhaṃ oraso putto tisso nāma kassapassa sammāsambuddhassa aggasāvako jinasāsane buddhasāsane dāyādo āsi ahosīti sambandho.

121.Tassa hīnena manasāti tassa mama puttassa tissassa aggasāvakassa hīnena lāmakena manasā cittena abhaddakaṃ asundaraṃ ayuttakaṃ ‘‘antako pacchimo’’ti vācaṃ vacanaṃ abhāsiṃ kathesinti attho. Tena kammavipākenāti tena arahantabhakkhānasaṅkhātassa akusalakammassa vipākena. Pacchime addasaṃ jinanti pacchime pariyosāne parinibbānakāle mallānaṃ upavattane sālavane parinibbānamañce nipannaṃ jinaṃ jitasabbamāraṃ amhākaṃ gotamasammāsambuddhaṃ addasaṃ ahanti attho. ‘‘Pacchā me āsi bhaddaka’’ntipi pāṭho. Tassa pacchā tassa bhagavato avasānakāle nibbānāsannakāle me mayhaṃ bhaddakaṃ sundaraṃ catusaccapaṭivijjhanaṃ āsi ahosīti attho.

122.Pabbājesi mahāvīroti mahāvīriyo sabbasattahito karuṇāyutto jitamāro muni mallānaṃ upavattane sālavane pacchime sayane parinibbānamañce sayitova maṃ pabbājesīti sambandho.

123.Ajjevadāni pabbajjāti ajja eva bhagavato parinibbānadivaseyeva mama pabbajjā, tathā ajja eva upasampadā, ajja eva dvipaduttamassa sammukhā parinibbānaṃ ahosīti sambandho. Sesaṃ suviññeyyamevāti.

Subhaddattheraapadānavaṇṇanā samattā.

10. Cundattheraapadānavaṇṇanā

Siddhatthassabhagavatotiādikaṃ āyasmato cundattherassa apadānaṃ. Ayampi purimabuddhesu katapuññasambhāro tattha tattha bhave vivaṭṭūpanissayāni puññāni upacinanto siddhatthassa bhagavato kāle vibhavasampanne kule nibbatto viññutaṃ patvā satthari pasīditvā sattaratanamayaṃ suvaṇṇagghiyaṃ kāretvā sumanapupphehi chādetvā bhagavantaṃ pūjesi. Tāni pupphāni ākāsaṃ samuggantvā vitānākārena aṭṭhaṃsu. Atha naṃ bhagavā ‘‘anāgate gotamassa nāma bhagavato sāsane cundo nāma sāvako bhavissatī’’ti byākāsi. So tena puññakammena tato cuto devaloke upapanno kamena chasu kāmāvacaradevesu sukhaṃ anubhavitvā manussesu cakkavattiādisampattiyo ca anubhavitvā imasmiṃ buddhuppāde brāhmaṇakule rūpasāriyā putto sāriputtattherassa kaniṭṭho hutvā nibbatti. Tassa viññutaṃ pattassa ārohapariṇāharūpavayānaṃ sundaratāya sakārassa cakāraṃ katvā cundoti nāmaṃ kariṃsu. So vayappatto gharāvāse ādīnavaṃ pabbajjāya ca ānisaṃsaṃ disvā bhātuttherassa santike pabbajitvā vipassanaṃ vaḍḍhetvā nacirasseva arahattaṃ pāpuṇi.

125. So pattaarahattaphalo ekadivasaṃ attano pubbakammaṃ saritvā somanassajāto pubbacaritāpadānaṃ pakāsento siddhatthassa bhagavatotiādimāha. Taṃ heṭṭhā vuttatthameva. Agghiyantiādayopi uttānatthāyeva.

128.Vitiṇṇakaṅkho sambuddhoti visesena maggādhigamena vicikicchāya khepitattā vitiṇṇakaṅkho asaṃsayo sambuddho. Tiṇṇoghehi purakkhatoti kāmoghādīnaṃ catunnaṃ oghānaṃ tiṇṇattā atikkantattā oghatiṇṇehi khīṇāsavehi purakkhato parivāritoti attho. Byākaraṇagāthā uttānatthāyeva.

139.Upaṭṭhahiṃ mahāvīranti uttamatthassa nibbānassa pattiyā pāpuṇanatthāya kappasatasahassādhikesu caturāsaṅkhyeyyesu kappesu pāramiyo pūrentena katavīriyattā mahāvīraṃ buddhaṃ upaṭṭhahiṃ upaṭṭhānaṃ akāsinti attho. Aññe ca pesale bahūti na kevalameva buddhaṃ upaṭṭhahiṃ, pesale piyasīle sīlavante aññe ca bahuaggappatte sāvake, me mayhaṃ bhātaraṃ sāriputtattherañca upaṭṭhahinti sambandho.

140.Bhātaraṃme upaṭṭhahitvāti mayhaṃ bhātaraṃ upaṭṭhahitvā vattapaṭivattaṃ katvā tassa parinibbutakāle bhagavato paṭhamaṃ parinibbutattā tassa dhātuyo gahetvā pattamhi okiritvā lokajeṭṭhassa narānaṃ āsabhassa buddhassa upanāmesiṃ adāsinti attho.

141.Ubho hatthehi paggayhāti taṃ mahā dinnaṃ dhātuṃ so bhagavā attano ubhohi hatthehi pakārena gahetvā taṃ dhātuṃ saṃsuṭṭhu dassayanto aggasāvakaṃ sāriputtattheraṃ kittayi pakāsesīti attho. Sesaṃ uttānatthamevāti.

Cundattheraapadānavaṇṇanā samattā.

Pañcamavaggavaṇṇanā samattā.

 

TẢI MOBILE APP PHẬT GIÁO THERAVĀDA ĐỂ XEM THÊM NHIỀU THÔNG TIN HỮU ÍCH (ANDROID & IOS)

* Source Tipitaka.org - Based on the Chaṭṭha Saṅgāyana CD published by the Vipassana Research Institute

Dhamma Paññā

BQT trang Theravāda cố gắng sưu tầm thông tin tài liệu Dhamma trợ duyên quý độc giả tìm hiểu về Dhamma - Giáo Pháp Bậc Giác Ngộ thuyết giảng suốt 45 năm sau khi Ngài chứng đắc trở thành Đức Phật Chánh Đẳng Chánh Giác vào đêm Rằm tháng 4, tìm hiểu thêm phương pháp thực hành thiền Anapana, thiền Vipassana qua các tài liệu, bài giảng, pháp thoại từ các Thiền Sư, các Bậc Trưởng Lão, Bậc Thiện Trí.

Trả lời

Từ điển
Youtube
Live Stream
Tải app